पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [कल्पस्थानम् विल्वादीनां वृहत्या वा कण्टकार्यापि चैकशः! आमलकरसयुक्तं यच्चतुरंगुलं चतुरंगुलकल्पे चतुरंगुलम् इला- कपायं तं समांशेन कृत्वाङ्गारेषु शोपयेत् ॥ ८ ॥ दिनोफ तस्य विधानमतिदिशति । सुरां वा कारयेत् क्षीर इति ततः कोलससा मानां पिवेत्सौवीरकेण वा। स्नुक्क्षीरभावितं इलादिविधिभिः सुरां कुर्यात् । घृतं वा पूर्व- तुषोदकेन कोलानां रसेनामलकस्य वा ॥९॥ वत् पचेदित्यत्र पूर्ववदित्यनेन तिल्वककल्पेतिदेशविहितगृत- सुरया दधिमण्डेन मातुलुङ्गरसेन वा ॥१०॥ द्वयं पूर्ववत् लोनकल्केन इत्यादिग्रंथविहितम् । तद्विधिरेव प्रत्या- बिल्वादीनामिति बिल्वादिपंचमूलस्य । अंगारेषु शोपयेदिति समत्वादतिदिश्यते ॥ १८ ॥ १९ ॥ अंगारोपरिस्थितपात्रस्थं तत् सुधाक्षीरं विल्वादीनामन्यतमस्स तब श्लोको। कपायेण समानं शोपणेन कठिनं कुर्यात् ततः कोलमात्रगुटिका सौवीरकादिभिः सप्त सर्पिपाच रसेन च । ततः सौवीरकादीनामन्यतमेन पातव्या । एवं सौवीरकादि. | पानकं नेयलेहौ च योगा यूपादिभित्रयः ॥ २०॥ भेदात् सप्त योगा भवंति । तथान बिल्वादिकपायस्य भेदेन | नौ शुष्कमत्स्यमांसाभ्यां सुरका द्वे च सर्पिपी। मेदो विवक्षितः॥ ८-१०॥ सुधाकल्पस्य योगास्ते विंशतिः समुदाहृताः ॥२१॥ सातलां काञ्चनक्षीरी श्यामादीनि कटुनिकम् । इति चरकसंहितायां कल्पस्थाने दशमोऽध्यायः॥१०॥ यथोपपत्ति सप्ताह सुधाक्षीरेण भावयेत् ॥११॥ सौवीरकेलादिमिः संग्रहो व्याकृत एव ॥ २० ॥ २१ ॥ कोलमानं घृतेनातः पिवेन्मांसरसेन वा। इति महामहोपाध्यायचरकचतुराननश्रीमन्चक्रपाणिदत्त- यूपणं त्रिफलांदन्ती चित्रकं त्रिवृतां तथा ॥१२॥ विरचितायामायुर्वेददीपिकायां बरकतात्पर्यटीकायां सातलामित्यादिना वातसाधनघृतमांसरसभेदात् योगद्वय- कल्पस्थानव्याख्यायां नुधाकल्पव्याख्या माह-सातला चर्मकशा श्यामादिग्रहणेनैव सातलायामपि इति दशमोध्यायः॥ लब्धायां पृथक्सातलाभिधानमेकयापि सातलया कृतसुधा- योगस्य प्राधान्यख्यापनार्थम् ॥ ११॥ १२ ॥ एकादशोऽध्यायः। नुक्क्षीरभावितं सम्यग्विदध्याझुडपानकम् । सप्तलाशसिनीकल्पः। त्रिवृतारग्वधं दन्ती शशिनी सप्तला समाम् ॥१३॥ | "सप्तला चर्मसाहा च बहुफेनरसा च सा। शहिनी तिक्तला चैव यचतिक्ताक्षिपीडकः ॥१॥ यूपणमिलादिना पानयोगमाह । गुडपानकमिति गुढ- संसृतपानकम् ॥ १३ ॥ पूर्वाध्यायोजसंबंधादेव सप्तलाशंखिनीकल्पोभिधीयते इह चाध्याये ये योगा अभिधीयते ते सप्तलया वा शंखिन्या चा निशिस्थितं गवां सूने शोपयेदातपे ततः। उभाभ्यां वा संपाद्यते श्यामात्रिबृद्योगवत् ॥ १॥ सप्ताहं भावयित्वैवं स्तुक्षीरेणापरं पुनः ॥ १४ ॥ सप्ताहं भावयेच्छुप्कं ततस्तेनापि भावितम् । ते गुल्मगरहद्रोगकुष्टशोफोदरादिपु । गन्धमाल्यं तदानाय प्रावृत्य पटमेव च ॥ १५ ॥ विकासितीष्णरूक्षत्वाद्योज्ये ग्लेप्माधिकेषु तु ॥२॥ सुखमाशु विरिच्यन्ते मृदुकोष्ठा नराधिपाः ॥ १६॥ नातिशुष्कं फलं ग्राह्य शहिन्या निस्तुपीकृतम् । त्रिवदित्यादिना प्रेययोगमाह गोमूत्रे रजनी कृत्वति रजनी | सप्तलायाश्च मूलानि गृहीत्वा भाजने क्षिपेत् ॥३॥ व्याप्य गोमूत्रे स्थापयिला। पटमेवेति यथोक्तविधिभावित ते गुल्मेत्यादि । ते सप्तलाशंखिन्यौ ॥२॥३॥ पटभावृत्येत्यर्थः ।। १४-१६ ॥ अक्षमानं तयोः पिण्ड प्रसन्नालवणायुतम् । श्यामानिवृत्तपायेण स्नुक्क्षीरघृतफाणितैः । हृद्रोगे कफवातात गुल्मे चैव प्रयोजयेत् ॥ ४॥ लेहं पक्त्वा विरेकार्थ लेहयेन्मात्रया नरम् ॥ १७॥ पियालपीलुकर्कन्धुकोलाम्रातकदाडिमः। श्यामेत्यादिना लेहयोगमाह । मात्रयेत्यनपायिमात्रया॥१७॥ द्राक्षापनसखजूरवदाम्लपरूपकैः ॥५॥ मैरेयदधिमण्डेऽस्ले सौवीरकतुपोदके। पाययेत सुधाक्षीरं यूपैर्मासरसैघृतैः । शीधौ चाप्येष कल्पः स्यात्सुखं शिघ्रविरेचनः ॥६॥ सावितान् शुष्कमत्स्यान् वा मांसं वा भक्षयेन्नरः॥ अक्षमात्रमित्यादिना कल्कस्य प्रसन्नालवणयुक्तस्य पियालादि- क्षीरेणामलकै सर्पिश्चतुरङ्गुलवत्पचेत् । कपायेपु षोडशयोगा भवंति। अन्न यद्यपि मैरेयैक्षवौ न कषायौ सुरांवा कारयेत्क्षीरं घृतं वा पूर्ववत्पचेदिति॥१९॥ | तथापि वहुकपायांतर्गतलात् कपायावेव वक्रव्यौ । संग्रह पाययेदित्यादिना पृथक् यूपमांसरसधृतोगत्रयमाह । भावि- । कषाया दशपडित्यनेन व्यपदिष्टा माषराशिन्यायातू । कपाय- तानित्यादिना शुष्क्रमत्स्यमांसयोगाबाह। क्षीरेणेत्यादिना एकम् । शब्देन कल्ककषायोऽभिप्रेतः । कर्कधूकोलवदरशब्देन निप्र. घृतं वेत्यादिना एक वक्ष्यति। आमलकैश्चतुरंगुलवदिति वचनात कारवद्रग्रहणम् ॥ ४-६॥