पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १२] चक्रदत्तव्याख्यासंवलिता। तैलं विदारिगन्धाद्यैः पयसि कथिते पचेत् । वा स वै मुखविरेचनः इत्यनेनोक्तस्य गौडारिष्टस्य देतीद्रवंती- सप्तलाशचिनीकल्के निवृच्छयामार्धभागिके॥७॥ | कल्पोक्तस्य विधानमतिदिशति ॥ १५ ॥ दधिमण्डेन सन्धाय सिद्धं तत्पाययेत च। तत्र श्लोको शसिनीचूर्णभागौ द्वौ नीलीचूर्णस्य चापरः॥८॥ कपाया दशपट् चैव पट् तैलेऽष्टौ च सर्पिपि । हरीतकीकपायेण तैलं तत्पीडितं पिवेत् । पञ्च मद्ये त्रयो लेहा योगाः काम्पिल्लके तथा ॥१६॥ अतसीसर्पपैरण्डकरसेप्चेप संविधिः ॥९॥ सप्तलाशशिनीभ्यां ते त्रिशदुक्ता नवाधिकाः । तैलमित्यादिना प्रथमतेलयोगः । त्रिवृत्श्यामार्धभागिक | योगाः सिद्धाःसमस्ताभ्यामेकशोऽपि च तेहिता इति सप्तलाशंखिनीकल्कयोरर्धभागेन त्रिवृतश्यामाकल्को देयः॥ इति चरकसंहितायां कल्पस्थाने एकादशोऽध्यायः ॥११॥ शंखिनीत्यादिना पंच तैलयोगानाह एवं पदतैलयोगा भवति । कपाया इत्यादि संग्रहो व्याकृतः ॥ १६ ॥१७॥ तैलं तत् पीडितमिति शंखिनीचूर्ण तिलचूर्ण हरीतकीकपायेण इति महामहोपाध्यायचरकचतुराननश्रीमञ्चक्रपाणिदत्त- संधाय पीडितं तत् तैलं पिवेदिति । अतस्यादिप्येप संविधिरिति विरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां वचनेन तैलस्थानेऽतस्यादीनां प्रयोगं विधत्ते ॥७-९॥ कल्पस्थानव्याख्यायां सप्तलाशंखिनीकल्पव्याख्या इति एकादशोध्यायः॥ शशिनीसप्तलासिद्धात्क्षीराद्यदुदियावृतम् । कल्कभागं तयोरेव त्रिवृच्छयामार्धसंयुतम् ॥१०॥ द्वादशोऽध्यायः। क्षीरेणालोट्य संपवं पिवेत्तच विरेचनम् । तथा दन्तीद्रवन्त्योः स्यादजङ्गयजगन्धयोः ॥११॥ दन्तीद्रवन्तीकल्पः। क्षीरिण्या नीलिकायाश्च तथैव च करजयोः । "दन्त्युदुम्बरपर्णी स्यान्निकुम्भोऽथ मकूलकः। मसूरविदलायाश्च प्रत्यक्त्रेण्यास्तथैव च ॥ १२ ॥ द्रवन्तीनामतश्चित्रा न्यग्रोधी मूपिकाहया ॥१॥ विडगार्ड्सशकल्केन तद्वत्साध्यं घृतं पुनः। | तयोर्मूलानि संगृह्य स्थिराणि बहलानि च । शहिनीसप्तलाधात्रीकपाये साधयेद्भुतम् ॥ १३ ॥ हस्तिदन्तप्रकाराणि श्यावताम्राणि बुद्धिमान् ॥२॥ त्रिवृत्कल्पेन सर्पिश्च त्रयो लेहाश्च पूर्ववत् । पारिशेप्यात् दंतीयंतीकल्पोभिधीयते । दंतीद्रवंत्योरपि सुराकम्पिल्लयोर्योगः कार्यो लोध्रवदेव च ॥ १४॥ तयोः पर्यायानाह । स्थिराणीति सारभूतानि । बहलानीति शंखिनीसप्तलेयादि प्रथमं घृतम् । दंतीद्रवंतीलादिना धनखकानि हस्तिदंतप्रकाराणीतीत्यंतपूर्वोपचितानि । श्यावता- द्विद्विद्रव्यकल्केन सप्तला शंखिनी कल्कार्थेन । अपिच पंच- म्राणीति यथाक्रमेण दंत्याः श्यावानि द्रवंसाताम्राणि ॥१॥२॥ धृतयोगा दंतीद्रवंसादियोगात् । ट्रंवंती दंतीमेदः। अजशृंगी | पिप्पलीमधुलिप्तानि स्वेदयेन्मृत्कुशान्तरे। विपाणी । क्षीरिणी दुग्धिका मसूरविदला श्यामलता । प्रत्यक्- | शोपयेदातपेऽग्निौ हतो ह्येषां विकाशिताम् ॥३॥ पर्णी मूपिकपर्णी विदशा शकल्केनेति दल्यादिद्विवर्गार्ध मृत्कुशांतर इति पिप्पलीमधुककल्काभ्यां परिलिप्य कुशैः भागिकेन करकेन । शंखिनीलादिना सप्तमं घृतं । अत्र लधि- | परिवेष्टय ततो नृदावलिप्तानि स्वेदयेत् । अग्निस्वेदातपशोपण- कृतलात् सप्तलाशंखिन्योश्च द्विगुणैकः कषायोमिधीयते । फलमाह--अन्यको हतो ोपां विकाशितामिति । दंतीद्रवंती- लोधवदिति लोध्रकल्पवदिति लोध्रकल्पे यथा त्रयो लेहाः चतु- मूलानां विकाशितालक्षणं गुणं स्वेदोपशोपणाभ्यामन्यौहतः। रंगुलकल्पेन इत्यादिनोवाः । तेन लोध्रस्थाने सप्तलाशंखिनी- तेन नातिदोषाणि दंतीद्रवंतीमूलानि स्युरिति भावः ॥ ३ ॥ योगः कर्तव्यः । तथा सुरायोगः कंपिल्लयोगश्च लोध्रवदिति तीक्ष्णोष्णान्याशुकारी पिप विकाशीनि गुरूणि च । अत्रापि लोध्रस्थाने सप्तलाशंखिनीप्रक्षेपः कर्तव्यः ॥१०-१४॥ विलापयन्ति दोपौ द्वौ मारुतं कोपयन्ति च ॥४॥ दन्तीद्रवन्त्योः कल्पेन सौवीरकतुपोदके । तीष्णोष्णानीत्यादिना तेषां गुणकथनम् दोपी द्वाविति पित्त- अजगन्धाजशृङ्गयोश्च तद्वत्स्यातां विरेचने ॥१५॥” | श्लेप्माण ॥ ४ ॥ दंतीद्रवंत्योरित्यादिना साधनचतुष्टयमाह एतत् साधनचतुष्टयं दधितक्रसुरामण्डैः पिण्डमक्षसमं तयोः। पूर्वसुरायोगेन समं पंचमद्ये इति वचनेन संग्रहगृहीतं सौवीर- पियालकोलवदपीलुशीधुभिरेव च ॥५॥ कादीनां च मद्यशब्देनाभिधानमिहासूतत्वसामान्याज्ज्ञेयम् । पिवेहुल्मोदी दोपैरभिखिन्नश्च यो नरः । दंतीद्रवंत्योः कल्पेनेति अनागतावेक्षणेन दंतीद्रवंतीकल्पे सौवीर- | गोमृगाजरसैः पाण्डुः कृमिकुष्ठी भगंदरी॥६॥ कंतुपोदके ये वक्तव्ये तद्विधानमिहाप्यतिदिशति । तत्र अंज दधीत्यादिना सप्तभिर्द्रव्यैः · सप्तप्रयोगानाह । शीधुशब्दः गंधाकपायेण सौवीरकतुषोदके इति वक्तव्यं तेनेहाप्यजगंधा-पियालादिभिश्चतुर्भिः पृथक् संवध्यते।अभिखिन्न इत्याक्रांततः। कपाययुक्तसप्तलाशंखिन्योः सौचीरकतुषोदके कर्तव्ये । अत्र 'गोमृगाजरसैरित्यन्नापि पिंडमक्षसमं तयोरित्यनुवर्तते । अत्रापि तथा दंतीद्रवंत्योच कषायेणाजगंधायाः। गौडः कार्योजझंग्या गवादिरसैत्रिभित्रयः प्रयोगा भवंति ॥५॥६॥'