पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४० चरकसंहिता। [ कल्पस्थानम् तयोः कल्के कपाये च दशमूलरलैर्युते । तत्कषायानयो भागा द्वौ सितायास्तथैव च । कक्ष्यालजीविसपैषु दाहे च विपचेद्भुतम् ॥ ७॥ एको गोधूमचूर्णानां कार्या चोत्कारिका शुभा ॥१८ तैलं मेहे च गुल्मे च सोदावर्ते कफानिले। मोदको वास्य कल्केन कार्यस्तत्र विरेचने । चतुःसोहं शकृच्छुक्रवातसङ्गानिलार्तिपु॥ ८॥ तयोर्वापि कषायेण मद्यमस्योपकल्पयेत् ॥ १९ ॥ तयोरियादिना त्रीन् स्नेहयोगानाह । अनयोः कल्ककपाये | दन्तीक्वाथेन चालोड्य दन्तीतैलेन साधितम् । च दशमूलरसतुल्यभागेन घृतं पचेत् विसर्पादिपु । तैलं पूर्व-गुडलावणिकान्भक्ष्यान्विविधान्भक्षयेन्नरः॥२०॥ वन्मेहादिपु । चतुःस्नेहस्तु वातसंगादिपु ॥ ७ ॥८॥ द्रवन्तीं मरिचं दन्तीं यमानीमुपकुंचिकाम् । रसे दन्त्यजशृङ्गयोश्च गुडक्षौद्रघृतान्वितः। नागरं हेमदुग्धी च चित्रकं चेति चूर्णितम् ॥२१॥ लेहः सिद्धो विरेकार्थे दाहसन्तापमेहनुत् ॥९॥ सप्ताहं भावयेन्मूत्रे गवां पाणितलं ततः।। वाततर्षे ज्वरे पैत्ते स्यात्स एवाजगन्धया । पिवेद्धृतेन चूर्ण तु विरिक्तश्चापि तर्पणम् ॥ २२ ॥ सूलं दन्तीद्रवन्त्योश्च पचेदामलकीरसे ॥ १०॥ सर्वरोगहरं मुख्यं सर्वेष्वृतुषु शोभनम् । त्रींस्तु तस्य कषायस्य भागौ द्वौ फाणितस्य च । चूर्ण तदनपायित्वाद्वालवृद्धेषु पूजितम् ॥ २३ ॥ तप्ते सर्पिपि तैले वा भर्जयेत्तत्र चावपेत् ॥ ११॥ दुर्भकाजीर्णपाचार्तिगुल्मप्लीहोरेषु च । कल्क दन्तीद्रवन्त्योश्च श्यामादीनां च भागशः गण्डमालासु वाते च पाण्डुरोगे च शस्यते ॥२४॥ तत्सिद्ध प्राशयेल्लेहं सुखं तेन विरिच्यते ॥१२॥ पलं चित्रकदन्त्योश्च हरीतक्याश्च विंशतिः। रस इत्यादिना एको लेहः । वाततर्प इत्यादिना द्वितीयः । त्रिवृत्पिप्पलीकौ द्वौ गुडस्याप्टपलेन तत् ॥ २५ ॥ स एवाजगंधयेत्यनेन पूर्वोक्तो लेह एवाजशृंगीस्थानेऽजगंधा- विनीय मोदकान्कुर्याद्दशैकं भक्षयेत्ततः । दानं विशिष्टं ख्यापयति । मूलं दंतीत्यादिना-तृतीयो लेहः । उष्णाम्बु च पिवेच्चानु दशमे दशसेऽसि च ॥ २६ ॥ भागश इति प्रत्येकभागग्रहणेन । एवमेतदंतैः प्रयोगैराद्य- | एते निष्परिहाराः स्युः सर्वरोगनिवर्हणाः । पोडशको भवेत् ॥ ९-१२ ॥ ग्रहणीपाडुरोगार्शःकण्डूकोठानिलापहाः ॥ २७ ॥ रसे च दशमूलस्य तथा वैभीतके रसे। दन्तीद्विपलनि!हो द्राक्षार्धप्रस्थसाधितः। हरीतकीरसे चैव लेहानेवं पचेत्पृथक् ॥ १३ ॥ शोधनं पित्तकासे च पाण्डुरोगे च शस्यते ॥ २८ ॥ तयोबिल्वसमं चूर्ण तद्रतेनैव भावितम् । | दन्तीकल्क समगुडं शीतवारियुतं पिवेत् । असृष्टविपि वातोत्थे गुल्मे चाम्लयुतं शुभम् ॥१४॥ विरेचनं मुख्यतमं कामलाहरमुत्तमम् ॥ २९ ॥ रसे चेत्यादौ एवम् इत्यनेन पूर्वोक्तलेहत्रयमतिदिशति । श्यामादन्तीरसे गौडः विप्पलीफलचित्रकैः। तयोरित्यादिकश्चतुर्थः तयोरिति दंतीद्रवंतीमूलयोः । असृष्ट लिप्तेऽरिष्टोऽनिलकफलीहपाण्डदरापहः ॥ ३० ॥ इति विवद्धे ॥ १३॥१४॥ तथा दन्तीद्रवन्त्योश्च कषायेणाजगन्धयोः । गौडः कार्योऽजशृङ्गन्या वा रसैः सुखविरेचनः ३१ पाटयित्वेक्षुकाण्डं चा कल्केनालिप्य चान्तरा । स्वेदयित्वा ततः खादेत्सुखं तेन विरिच्यते ॥१५॥ तत्कषायादित्यादिना कपाययोग भोदकयोगं चाह । कपाया- पाटयित्वेत्यादिपंचमः। कल्केनालिप्य चांतरेति दंतीद्रवंती- | दिति दंतीद्रवंतीकषायात् मोदककरणेपि तत्कपाया त्रयोभागा करकेन पाटितेक्षुकांडमध्ये आलिप्य ॥ १५ ॥ इत्यादिविधानमनुवर्तते । तयोश्चापि कषायेण मद्यानीति मूलं दन्तीद्रवन्त्योश्च सह मुद्वैर्विपाचयेत् । तृतीयः । दंतीत्यादिना भक्ष्ययोगश्चतुर्थः । दंतीद्रवतीमरिच- लावतित्तिरिकाणां च ते रसाः स्युर्विरेचने ॥ १६॥ पिवेदिति संबंधः । चित्रकमित्यादिकः पष्ठः । मित्यादिकः पंचमः । हेमदुग्धा स्वर्णक्षीरी । चूर्णम् वित्यंतं ॥ हरी- तयोर्वापि कपायेण यवागू जागलं रसम् । तक्याच विंशतिरित्याकृतिमानेन । अयं योगस्तनांतरेऽगस्त्य- माषयूपांश्च संस्कृत्य दद्यात्तेनं विरिच्यते ॥ १७ ॥ मोदक इति ख्यातः। दंतीद्विपलैरित्यादिकः सप्तमः । अत्र दंती- मूलं दंतीत्यादिनाष्टौ कृताकृतरसानाह । अन्न लाववीरका- द्विपलद्राक्षार्थप्रस्थे क्वायः कर्तव्यः । दंतीकल्कमित्यादिकोष्टमः । दयः-लाववतीरकश्चैव वाणीकः सकपिजलः । चकोरचोपनश्च । श्यामेत्यादिको नवमः गौड इति गुडप्रकृतिकः । लिप्त इत्यत्र ककुभो रक्तचर्मकः इति अष्टावुक्ताः । तेषां प्रत्येकयोगादष्टौं | घट इति शेषः । तथा दंतीद्रवंत्योश्चेत्यादिको दशमः । तथेत्य- रसा भवंति । तयोर्वापीलादिना यवागूजांगलरसंयोग मांस- | नेन पूर्वयोगोकपिप्पल्यादिघटावलेप अतिदिश्यते । अजशंग्या । चूपयोगं चाह । एवमेते द्रवपूर्वयोगैमिलिखा द्वितीयः षोडशको.| वेत्यादिक एकादशः । तथा अजशंग्या वा दंतीद्रवंत्योः कपाये भवेत् ॥ १६॥१७॥ गौडोरिष्टः कार्य इति संबंधः॥१८-३१॥