पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्याय १२] चनादत्तव्याख्यासंवलिता। ६४१ तचूर्णकाथमापाम्बुकिण्वतोयसमुद्भवा । फलादीनां योगा एत इति व्यपदेशो भवति नसुरादियोग इति। मदिरा कफगुल्माल्पवहिपार्श्वकटिग्रहे ॥ ३२ ॥ गुणभूता इलप्रधानभूताः । सुरादीनामप्राधान्य एव हेतुमाह-- अजगन्धाकंपायेण सौचीरकतुपोदके । ते हिताननुवर्तत इति सुरादयो हि मदनादीन् वमनविरेचन- सुराकम्पिल्लके योगा लोध्रवन्न तयोः स्मृताः" ३३ | प्रकारकार्यानुगुणतया प्रतीपातेन चानुवर्तते ॥ ४१॥ ४२ ॥ तचूर्णयादियो द्वादशः। अत्र तयोर्दतीद्रवत्योधूर्णनाथाभ्यां | "विरुद्धवीर्यमप्येषां प्रधानानामवाधकम् । तथा मापांघुना किण्वकरणपूर्वकं या सुरा कृता तत्सुरोद्भवा | समानवीय त्वधिक क्रियासामान्यमिप्यते ॥४३॥ मदिरा कर्तव्येति वाक्यार्थः । अजगंधेत्यादिना अपरंयोगद्य- माह लोधवन तयोरिति । यथा लोध्रकल्पेएं सुरालोधकपायेण ये दलादय उग्रतया तथा मांसरसादयो हृद्यतया वमनप्रति- ननु ये तावदनुगुणा मदनादीनां ते गुणभूता भवतु विपरीता इत्यादिना सुरा प्रोक्ता तथा कंपिटककपायेण इत्यादिना कंपि- उकयोग उक्तः । तथा तयोरपि दंतीद्वयंत्योध्रिस्य स्थाने कूला मदनादी ते कथं गुणभूता इत्याह-विरुद्धवीर्यमप्येषां प्रधानानामबाधकमिति । विरुद्धवीर्य गुणभूतं न स्यात् तद- प्रक्षेपात् सुरायोगः सौवीरकतुपोदकविधानेनैव कर्तव्य इति | मदनादीनां कार्य प्रतिहन्यात् । विरुद्धस्यापि च कार्याप्रती- तृतीयः पोडशकः ॥ ३२॥३३॥ घातो अवश्यं वाधकलमेवेति भावः । विपरीतस्य कार्यावाधा भवन्ति चात्र। नरूपं महार्थलमभिधाय तुल्यवीर्यस्य कार्यमाह-अधिक- ध्यादिपु त्रयः पञ्च प्रियालायैस्त्रयो रसे। मित्यादि । तुल्यवीर्य संयुक्ते सति झियासामर्थ्य अधिकं भव: स्नेहेपु वै त्रयो लेहाः पट् चूर्णे त्वेक एव च ॥३४॥ | तीत्यर्थः ॥ ४३ ॥ - इक्षावेकस्तथा मुद्गमांसानां च रसास्त्रयः। इटवर्णरसस्पर्शगन्धार्थ प्रति चामयम्। यवाग्बादौ त्रयश्चैक उक्ता उत्कारिकाविधौ ॥ ३५॥ | अतो विरुद्धवीर्याणां प्रयोग इति निश्चितम् ॥४४॥ एकश्च मोदके मद्ये चैकं तत्काथलके। अथ तुल्यवीर्य तावत् क्रियासामर्थ्याधिक्यकारकम् तेन चूर्णमेकं पुनश्चैको मोदकः पञ्च चासवे ॥ ३६ ॥ तत् संयोगास्तु विरुद्धवीर्यसंयोगास्तु किमर्थ नियंत इत्याह- एकः सौवीरकेऽथैकयोगः स्यात्तु तुपोदके। एका सुरा कम्पिल्लके चैकः पञ्च घृत्ते स्मृता॥३७॥ | वीर्याणां प्रयोगः तथा विरुद्धामयं च प्रति विरुद्धवीर्याणां इप्टेत्यादि । इष्टवर्णलादि संपत्त्यर्थम् अतो मदनफलादेः विरुद्ध- दन्तीद्वन्तीकल्पेऽस्मिन्प्रोक्ताः पोडशकास्त्रयः। प्रयोगो घमन विरेचनकर्तव्यामय विशेषयौगिक इत्यर्थः ॥४४॥ नानाविधानां योगानां भुक्तिदोपामयान्प्रति ॥३८॥ दधीत्यध्यावार्थसंग्रहो व्यक्त एव । भक्तिदोपामवान प्रति भूयश्चैपां वलाधान कार्य स्वरसभावनैः । उक्तानां नानाविधानां योगानां त्रयः पोडकाः प्रोक्ता इति सुभावितं द्यल्पमपि द्रव्यं साहुकर्मकृतू । योजना । भफिरिच्छा ॥३४-३८ ॥ स्वरसैस्तुल्यवीयैर्वा तस्माद्रव्याणि भावयेत् ॥४५॥ त्रिशतं पञ्चपञ्चाशद्योगानां धमने स्मृतम् । अथ मदनफलादीनां वीर्योत्कर्षादिके विधिमाह-भूयश्चैपा- द्वे शते नवकाः पञ्च योगानां तु विरेचने ॥३९॥ | मित्यादि । तुल्यवीयैवेति तुल्यवीयः खरसैः क्वाथै ॥४५॥ ऊर्जानुलोमभागानामित्युक्तानि शतानि पढ् । अल्पस्यापि महार्थत्वं प्रभूतस्याल्पकर्मताम् । प्राधान्यतः समाश्रित्य द्रव्याणि दश पञ्च च ॥४०॥ | कुर्यात्संयोगविलेपकालसंस्कारयुक्तिभिः ॥ ४६॥ संप्रति स्थानार्यसंग्रहमाह-निशतमित्यादिना । पंचपंचा तुल्यातुल्यवीर्यसंयोगादिकार्यमाह-अल्पस्यापीत्यादि।- शदिति पंचपंचाशद्योगाधिक त्रिशतम् । प्राधान्यतः समाधि- | तनाल्पमात्रस्य समानवीयसंयोगान् महार्थत्वं भवति तथा त्येति प्राधान्येन मदनफलादीनि दुवंतीपर्यतानि पंचदशद्रव्या- विरुद्धवीर्यसंयोगात् प्रभूतमानस्याल्पकर्मता कर्तव्या । इयं. णि योगव्यपदेशतयाश्रित्य ॥ ३९ ॥.४०॥ बाल्पकर्मकता प्रभूतभेषजस्य दीप्तिकारणकोप्टव्यायादिप्रयो- यद्धि येन प्रधानेन द्रव्यं समुपसृज्यते । जनात क्रियते तेन निष्प्रयोजना । विलेपादप्याल्पस्य महाधत्वं तत्संज्ञकः स संघोंगो भवतीति विनिश्चितम् ॥४१॥ विरुद्धवीर्यविश्लेषात् बोद्धव्यम् । समाधिकविश्लेपात्तु प्रभूतस्या- फलादीनां प्रधानानां गुणभूताः सुरादयः। ल्पकर्मता ज्ञेया एवं संस्कारादपि समानासमानगुणान् महार्थ. ते हितान्यनुवर्तन्ते मनुजेन्द्रमिवेतरे ॥४२॥ स्वमल्पकर्मता वायुक्ता । तत्रास्याल्प कर्मताऽनुदाहरणीया ४६ अथान वमनादियोगेषु द्रव्यांतराणां सुरादीनामपि विदामा- प्रदेशमात्रमेतावद्रष्टव्यमिह षट्शतम् । मल्लात् कथं मदनफलादीनामवयवत्वेनैवामी योगा व्यपदिश्यंत स्वबुद्ध्यैवं सहस्राणि कोटीर्वापिप्रकल्पयेत् ॥४७॥ इत्याह-यद्धीत्यादि। यद्यपि मदनादिभिः सुरादिभिश्च • संप्रति उक्तप्रयोगे पट्शतवीजेनानुक्तप्रयोगकल्पनं. दर्श- मिलित्वैव योगाः कियंते तथापि फलादीनां प्राधान्यात् । यन्नाह-प्रदेशेत्यादि । प्रदेश एकदेशः ॥ ४५ ॥