पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४२ चरकसंहिता। [कल्पस्थानम् बहुद्रव्यविकल्पत्वाद्योगसंख्या न विद्यते। माह । तीक्ष्णो मध्य इत्यादि-सर्वमध्याल्पलक्षण इति यथा- तीक्ष्णमध्यमृदूनां तु तेपांशुत लक्षणम् ॥४८॥ संख्यं तीक्ष्णादिव्याधिलक्षणम् । सर्वलक्षणस्तीक्ष्णः मध्यलक्षणो अथ कस्सान्निःशेषेण नैव योगाऽभिधीयते इत्याह-बहुद्रव्ये- | मध्यः अल्पलक्षणो मृदुर्व्याधिः । बलापेक्षीलनेन व्याधेस्ती- त्यादि।-असंख्यवानिःशेयानभिधानमिति भावः ॥ ४८ ॥ क्ष्णत्वे यदि वलं महद्भवति तदैव तीक्ष्णशोधनं कर्तव्यमिति दर्शयति ॥ ५५॥ सुखं क्षिप्रं महावेगमसक्तं यत्प्रवर्तते । नातिग्लानिकरं पायौ हृदये न च रुकरम् ॥ १९ ॥ देयं त्वनिहते पूर्व पीते पश्चात्पुनः पुनः । अन्नाशयमशुक्षिण्वन्कृत्स्नं दोपं निरस्यति । भेषजं चमनार्थाय प्राय आपित्तदर्शनात् ॥ ५६ ॥ विरेचनं निरूहों वा तत्तीक्ष्णमिति निर्दिशेत् ॥ ५० वमने क्रियमाणेऽवस्थाविशेषकर्तव्यमाह-देय मित्यादि। अथ वमनविरेचनानां तद्रूपोद्धाताच निरूहाणां तीक्ष्ण- एवं पीते वमने सति अनिर्हते दोघे सति पश्चात् पुनःपुन- मध्यमृदुताया लक्षणं कारणं चाह-तीक्ष्णेयादि।-सुखमिति | वमनार्थीद भेषजं देयम् । आपित्तदर्शनादिति यावत् पित्त दुःखमकुर्वत् । असक्तमित्यप्रतिवद्धम् । नातिग्लानिकर पाया न दृश्यते तावत् पुनःपुनर्वमनं देयम् । वमनं हि पित्तांतया विति विरेचनस्य निरूहस्य च हृदये न च रुक्करमिति तु वम- सम्यग्युक्तं भवति । उक्तहि-'पित्तांतमिष्टं वमने विरेको- नस्य लक्षणं ज्ञेयम् । अक्षिण्वदित्यपीडयत् । विरेचनं च उक्तं दर्ध' इति ॥ ५६ ॥ हि उभयं हि शरीरदोपमलविरेचनात् विरेचनशब्दं लभते वलनैविध्यमालक्ष्य दोपाणामातुरस्यच। इति ॥ ४९-५० ॥ पुनः प्रदद्याद्भपज्यं सर्वशो वा विवर्जयेत् ॥ ५७ ॥ जलाग्निकीटैरस्पृष्टं देशकालगुणान्वितम् । पुनःपुनर्भपज्यप्रयोगस्यापवादविषयमुचितविपयं च दर्शय- इंपन्मात्राधिकैर्युक्तं तुल्यवीयैः सुभाषितम् । नाह-वलेल्यादि । वलवति दोपे पुरुपेपि पुनः प्रयोज्यं स्नेहस्वेदोपंपन्नस्य तीक्ष्णत्वं याति भेषजम् ॥५१॥ भैषज्यं हीनवले. दोपे पुरुषे च सर्वशो वा भेपर्ज शोधनार्थ किंचिदेभिर्गुणैहीनं पूर्वोक्तैर्मात्रया तथा । विवर्जयेत् शोधनार्थ न कुर्यादित्यर्थः । वाशब्देन च मध्य- सिग्धस्विन्नस्य वा सम्यमध्यं भवति भेषजम् ५२ मवले पुरुपे दोपे च न सर्वथात्मविवर्जनम् । एकवार प्रयोग मन्दवीर्य विरूक्षस्य हीनमात्रं तु भेषजम् । शोधनस्य दर्शयति ॥ ५५ ॥ अतुल्यवीर्यैः संयुक्तं मृदु स्यान्मन्दवेगवत् ॥५३॥ निहते वापि जीणे या दोपनिर्हरणे बुधः । जलाग्नीत्यादिना तीक्ष्णत्वे कारणमाह । देशकालगुणान्वित- मिति अनुगुणदेशकालनाप्तस्योत्कृष्टगुणवत्वम् । स्नेहस्वेदोपप- सेपजेऽन्यत्प्रयुञ्जीत प्रार्थयन्सिद्धिमुत्तमाम् ॥ ५८ ।। नस्येति सुस्निग्धखिन्नस्य किंचिदित्यादिना मध्यस्य वमनादेः निर्हत इत्यादी 1 दोपंनिहरण इति दोपनिहरणकप्रयोजने कारणलक्षणे आह । एभिरित्यनेन क्षिप्रसादि जलाग्निकीट- भेपजे निर्हत इति दोपमनिर्हसैव निर्गते । जीर्णे चेति जीर्ण. स्पृष्टवादि प्रत्यवमृष्यते । मन्दवीर्यमित्यादिना मृदूनां लक्षणं | इति येन वमनमधिकृत्यैतदुच्यते तेन । वमनस्य पाकापे- कारणं चाह । मन्दवेगवदिति लक्षणं शेपं कारणम्॥५१-५३॥ क्षयैवेति ॥५८ ॥ अकृत्स्नदोपहरणादशुद्धी तालीयसाम्। अपक्कं वमनं दोषस्पिच्यमानं विरेचनम् । मध्यावरवलानां तुप्रयोज्यं सिद्धिमिच्छता ॥ ५४॥ निर्हरेद्वमनस्यातः पाकं न प्रतिपालयेत् ॥ ५९॥ तीक्ष्णादिशुद्धविपयाचचारणार्थमाह-अकृत्स्नेत्यादि । ते अपक्कं वमनमित्यादिना वक्तव्ये । जीर्णसदृशता च चम- मध्याल्पशुद्धी बलीयसां पुरुषाणां कृत्स्नदोपं यस्मान्न निर्हरतः . नस्य क्षोभाकर्तृतया पाकोन्मुखतयान ज्ञेया । अन्यत प्रयुं- तस्मादशुद्धी । अकृत्स्नदोपहरणादिति हेतुवर्णनेन यदा धली- जीतेति वमनार्थभेपजपानानंतरं तदहरेव दद्यात् । वमन- यसोऽल्पदोपतया कृत्स्नदोपहरणकारिके मध्याल्पशुद्धी भवतः प्रयोगेषु अयोगप्रतीकारार्थ भेषजान्तरप्रयोगे कर्तव्ये पाक- तदा सम्यक्शुद्धी एव ते सूचयति। मध्येत्यादि मध्यवले मध्या | कालाप्रतीक्षणं कर्तव्यं किमित्यत आह-पाकंन प्रतिपाल- अवरवले तु मृद्वी शुद्धिः प्रयोज्येति वाक्यार्थः । अन्न. प्रयो- येदिति ॥ ५९ ॥ ज्यभाषया असम्यक्शुद्धी. अपि वलापेक्षया कर्तव्ये मध्यावरौ पीते प्रसंसने दोपान निहत्य जरांगते । प्रति तयोः सम्यक्शुद्धिकर्तव्यत्वं भवतीति दर्शयति ॥ ५४॥ वमिते चौपधे धीरः पाययेदातुरं पुनः ॥ ६० ॥ तीक्ष्णो मध्यो सूदुर्व्याधिः सर्वमध्याल्पलक्षणः । वमने आवश्यकं कर्तव्यमभिधाय विरेचनेप्याह-पीते तीक्ष्णादीनि बलापेक्षी भेषजान्येषु योजयेत् ॥ ५५ | मस्कंदन: इत्यादि--यमिते.. चौपध इति विरेचनौषधमाने व्याधितीक्ष्णलादिविभागेन विशुद्धौ तीक्ष्णंवादिविधान- चमिते । पुनरिति तदहरेव.॥६० ॥