पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्याय १२] चक्रदत्तव्याख्यासंवलिता। दीप्तानि बहुदोपं च दृढस्नेहगुणं नरम् । भेपज दोपरुद्धं चेन्नो नाधा प्रवर्तते । दुःशुध्यं तदर्भुक्तं यो भूयः पाययेत्पुनः ।। ६१॥ सोगारं साङ्गशुलं वा स्वेदं तत्रावचारयेत् ॥ ९ ॥ दुर्वलो बहुदोपश्च दोपपाकेण यो नरः । यस्येत्यादावानुलोमिकं विरेचनमौषधमूर्ध्व याति यस्य तं चिरिच्यते रसोध्यैर्भूयस्तमनुसारयेत् ॥ ३२॥ पायचेत् । विरेचनमौपधमिति शेषः । कवलैः शुद्धमिति विरेचनस्तोकहरणे इतिकर्तव्यतामाह-दीप्ताग्निमिलादि । कवलैः शोधितमुखकंठम् । तेनेति जलेन पीतेन ।। ६७-६९ ॥ दृढत्नेहलक्षणो गुणो देहे यदा नास्ति तदास्य भेप न | सुविरिक्तस्तु सोद्गारमाश्वेवौषधमुल्लिखेत् दातव्यं किंतु स्नेह एवं तावत्कर्तव्यः । असम्यस्निग्धो हि अतिप्रवर्तनं जीणे सुशीतैः स्तम्भयेद्भिपक ॥ ७० ॥ पुनरपि क्रियमाणं विरेचनमसम्यग्योगायैव भवति । दुःशु अतियोगस्य कार्यकर्तव्यमाह-सुविरिक्तस्वित्यादि। सु- द्धगिखयोगेनाविशुद्धम् । श्वोभूते किंवा श्वोभूयः इति पाठः। विरिक्त इति सम्यक्प्रमाणेन निहत इत्यर्थः । सोद्वारमिति दोपपाकेनेति पक्कदोपेपि बद्धत्वात् बहुदोपश्च विरिच्यते। उद्गारेणापच्यमानावस्थामिहिता। एतेन सम्यविरेचने भूतेपि रसैर्भोज्यैरियनुलोमनैः । अनच प्रवृद्धदोपेतियोगभयान यदीप, तिष्ठति तत्तदिन एवोल्लिखेत् । तस्याप्यौपधैकदेशस्या- पुनर्विरेचननयोगमनुजानीते ॥ ६१ ॥ ६२ ॥ पच्यमानतायां विरेचनातियोगः स्यादिति दर्शयति ॥ ७० वमनैश्च विरेकैश्च विशुद्धस्याप्रमाणतः । कदाचिच्छेष्मणा रुद्धं तिष्ठत्युरसि भेषजम् । भोजनान्तरपानाभ्यां दोपशेपं शमं नयेत् ॥ ६३॥ क्षीणे श्लेष्मणि सायाहे रात्रौ वा तत्मवर्तते ॥७१॥ वमनविरेचनाभ्यां किंचित् शेपीकृतदोपप्रतीकारार्धमाह- कदाचिदित्यादिना विरेचनस्याविरिक्तत्वे हेतुमाह---अन्ना- वमनैश्चेत्यादि । अत्र बहुवचनं वेगबहुवचनं वेगवहुलापे- प्युल्लेखनं कर्तव्यं तथापि श्लेप्मणा विरोधं भेपजस्य गौरवादि- क्षया । अप्रमाणत इति न निःशेषेण । तत्र भोजनं पाचनं मिरुपलभ्य रात्रिपर्यंत भेषजस्यायोगप्रवृत्तिरूपेक्षणीयेति कर्त- थवाग्वादिभोजनम् । अंतरपानं कपायपानम् । ये तु प्रमा- व्यमूहनीयम् । प्रवर्तत इति दोपसहितं मेपर्ज प्रवर्तते ॥४१॥ णत इति पठंति ते सम्यक् शुद्धावपि कोप्टोपलेपकदोपप्रश. विरुक्षानाहयोर्जीणे विष्टभ्योर्व गतेऽपि वा। मनार्थ भोजनांतरपानं व्याख्यानयंति ॥ ६३ ॥ वायुना मेपजे त्वन्यत्सस्नेहलवणं पिवेत् ॥ ७२ ॥ दुर्चलं शोधितं पूर्वमल्पदोपं च मानवम् । विरुक्षेसादाचयोगात् विष्टभ्य ऊर्दू गते वा भेपजे अन्य. अपरिज्ञातकोष्ठं च पाययेदीप, मृदुः ॥ ६ ॥ द्विरेचनं सस्नेहलवणं दातव्यम् ॥ ७२ ॥ मृदुशोधनोपपादनीयमाह-दुर्वलमिति । शोधितं. पूर्व- शोधितस्यं दुर्वलतया मृदुभेपज देयम् । तीक्ष्णेन हि वलभ्रं- पित्तनं स्वादु शीतं च मेप तन शस्यते ॥ ७३ ॥ तृण्मोहभ्रममूर्छाद्याः स्युश्चेजीयति भेपजे। शोऽतियोगश्च स्यात् ॥ ६४ ॥ तृण्मोहेत्यादिना पित्तावृतभेषजस्य लक्षणं चिकित्सितं चाह । श्रेयो मृवसकृत्पीतमल्पवाधं निरत्ययम् । जीर्यतीति जीर्यति भेपजे तृडादयो भवंतीत्यर्थः ॥ ७३ ॥ न चातितीक्ष्णं यत्क्षिप्रं जनग्रेत्प्राणसंशयम्॥६५॥ लालाहल्लासविष्टम्भलोमहर्पाः कफावृते । मृदुप्रयोगोपपत्तिमाह-श्रेय इत्यादि । असकृत्पीतमित्य- मेप तत्र तीक्ष्णोष्णं कट्वादिकफनुद्धितम् ॥ ७४॥ सकृत्पीतमपवाधं भवतीत्यर्थः। श्रेय इति व्यापत्तिकरती- लालेत्यादिना कफायतभेयजस्य लक्षणं चिकित्सितं चाह॥४॥ क्ष्णापेक्षया ज्ञेयम् । नचातितीक्ष्णमिति नचातितीक्ष्ण दुर्व- लानां देयं यस्मादतितीक्ष्णं दुर्वलानां क्षिप्रं प्राणसंशयं | सुस्निग्धं क्रूरकोष्ठं च लयेदविरचितम् । जनयेत् ॥६५॥ तेनास्य स्नेहजः श्लेष्मा सङ्गश्चैवोपशाम्यति ॥५॥ दुर्वलोऽपि'महादोपो विरेच्यो बहुशोऽल्पशः। सुन्निग्धमियादावविरेचितमिति ईपद्विरेचितम् । स्नेहज इति स्नेहप्रयोगजनितः श्लेष्मा । संगो दोषसंगः । तेन लंघनेन दोप मृदुभिर्भपजैर्दोपाइन्युनमनिर्हताः ॥ ६६ ॥ पाकादेव प्रवललेष्मोपशयः दोषसंगोपशमश्च क्रियत इत्यर्थः ७५ दुर्वले बहुदोषे कर्तव्यमाह-दुर्बलोपीत्यादि-बहुशोल्पश इति पुनःपुनः स्तोकमात्रया । एवंभूतमहादोपनिर्हरणे हेतु- | रूक्षवह्वनिलक्रूरकोष्ठव्यायामशूलिनाम् । माह-दोषा हन्युर्येनम निर्हता इति ॥ ६६ ॥ दीप्तानीनां च भैपज्यमनिरिच्यैव जीर्यति ॥ ७६ ॥ यस्यो कफसंसृष्टं पीतं यार्सनुलोमिकम् ।। | तेभ्यो वस्ति पुरा दत्त्वा पश्चाद्दद्याद्विरेचनम् । वमितं कवलैः शुद्ध लडितं पाययेत्तु तम् ॥ ६७ ॥ बस्तिप्रवर्तितं दोषं हरेच्छीघ्र विरेचनम् ॥ ७७ ॥ विवन्धेऽल्पे चिराहोपे सवत्युपणं पिवेजलम् । · रुक्षादीनां विरेचनोपयोगे क्रमविशेष सोपपत्तिकमाह- तेनाध्मानं सतृछर्दिर्विबन्धश्चैव शाम्यति ॥६८॥ | रूक्षेत्यादि । वस्ति पुरा दत्वेसत्र वस्तिशब्देन स्नेहवस्तिमि- ।