पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४४ चरकसंहिता। [ कल्पस्थानम् - च्छंति । निरूहस्तु वातकोपकतया तथा निरूहानंतरं विरेच- तप्रमाणानुमानवी कृतार्थविकल्पार्थमाह । तेषां विक- नस्य निषिद्धयादिह नेप्यते उक्तहि-निरूहदानात्पवना-ल्प्योभ्यधिको न भाव इति । मेपजप्रमाणस्याधिकभाव ऊन- त्ययस्ततो नरो विरिक्तस्तु निरूहदानात् । विवर्जयेत्सप्तदिना- भावश्च विकल्प्य इत्यर्थः ।। ८३ ॥ न्यवश्यं शुद्धो निरूहेणापि विरेचनं तु इति। किंतु वस्तिशब्देन पड्वंश्यस्तु मरीचिः स्यात्पण्मरीच्यस्तु सर्पपः । निरूहश्च गृह्यते । निरूहस्य यद्वातकर्तृलमुक्तं तदेकस्यैव स्नेह- अष्टौ ते सर्पपा रत्तिस्तण्डुलश्चापि तद्वयम् ॥४॥ वस्तिरहितस्याभ्यासात् । उत्सर्गतस्तु वातहतृत्व-वस्तिर्वा-धान्यमापो भवेदेको धान्यमापवयं यवः। तहराणां' इत्यनेनैवोक्तम्। निरूहानंतरं विरेचन निषेधस्त्वौ- अण्डकास्ते तु चत्वारस्ताश्चतस्तु मापकः ॥५॥ त्सर्गिकः । तेन विशेषविधिना तस्यापवादो युज्यत एव । हेमश्च धानकचोक्तो भवेच्छाणं तु ते प्रयः। किंवा इह वस्त्यनंतरं यद्विरेचन विधीयते तथ वस्तिदाना- शाणौ द्वौ ब्रह्मणं विद्यात्कोलं बदरमेव च ॥ ८६ ॥ दूई. सप्ताहानंतरमेव भविष्यतीति न कश्चिद्विरोधः । प्रवर्ति- विद्याद्रौद्रहणौ कर्प सुवर्ण चाक्षमेव च । तमिति पूर्व निर्गत्युन्मुखीकृतम् ॥ ७६॥७७ ॥ विडालपदकं तञ्च पिचुं पाणितलं तथा ॥८७॥ रुक्षाशनाः कर्मनित्या ये नरा दीप्तपाचकाः। तिन्दुकं च विजानीयात्कवलग्रहमेव च । तेषां दोषाः क्षयं यान्ति कर्सवातातपाग्निभिः ॥७८ वे सुवर्णे पलार्ध स्याच्छुक्तिरप्टमिका तथा ॥८॥ विरुद्धाध्यशनाजीर्णान् दोपानपि जयन्ति ते । हे पलार्धे पलं मुष्टिः प्रकुञ्चोऽथ चतुर्थिका । स्नेह्मास्ते मारुताद्रक्ष्या नाव्याधौ तान्विशोधयेत्७९ विल्वं पोडशिकं चानं द्वे पले प्रसृतं विदुः ॥ ८९ ॥ नातिस्निग्धशरीराय दद्यात्नेहविरेचनम् । अष्टमानं तु विज्ञेयं कुडची द्वौ तु मानिका । नेहोरिल्लष्टशरीराय रूक्षं दयाद्विरेचनम् ॥ ८० ॥ पलं चतुर्गुणं विद्यादञ्जलि कुडवं तथा ॥ ९० ॥ रुक्षाशना इत्यातिना स्नेह्या अपि न व्याधिव्यतिरेकेण चत्वारः कुडवाः प्रस्थश्चतु प्रस्थमथाढकम् । शोधनीया इत्याह । कर्मनिया इति नित्यं व्यायामादिकम पानं तदेव विशेयं कंसः प्रस्थाष्टकं तथा ॥ २१ ॥ कराः । विरुद्धाध्यशनाजीर्णान्दोपान्हरंतीति विरुद्धाशनादयो- | कंसश्चतुर्गुणो द्रोणचार्मणं नल्वनं च तत् । दोषरूपा न तेषां विकारं जनयंतीत्यर्थः । विरुद्धादशनादयश्च स एव कलशः ख्यातो घटमुन्मानसेव च ॥ ९२ ॥ दोषजनकतया दोपशब्देनोच्यते । नाव्याधाविति अविद्यमा- वटं तु द्विगुणं शूी विज्ञेयः कुम्भ एव च । नसंशोधनैकसाध्यव्याधी नतु तान् विशोधयेदिति अन्यत्रा- गोणी शूर्पद्वयं विद्याखारी भारी तथैव च ॥९॥ प्युक्तोऽयमर्थः-'अनीरितानां दोषाणामीरणं न प्रशस्यते । द्वात्रिंशच्चैव जानीयाद्वाहं शूर्पाणि बुद्धिमान् । उपर्युपरि दृष्टानामश्मनामिव ताडनम् ॥ ७८-८० ॥ | तुलां शतपलं विद्यात्परिमाणविशारदः॥९४ ॥ एवं ज्ञात्वा विधि धीरो देशकालप्रमाणवित् । प्रमाणोपोद्घातात्सर्वशास्त्रव्यवहारप्रमाण नियमयनाह-पद- ; विरेचन विरेच्येभ्यः प्रयच्छन्नापराध्यति ॥ ८१॥ वंश्य इत्यादि । वंशी नसरेणुकं वदंति अन्ये तु वंशी धूलिमा- विनंशो विषवद्यस्य सस्यग्योगो यथामृतम् । हुः । अष्टौ ते सर्पपारक्तातंडुला इत्यत्र रक्ता इति सर्पपाणां- कालेण्ववश्यं पेयं च तस्माद्यत्नात्प्रयोजयेत् ॥८२ भवेत् । तेतु चखार इति यवचवारः । अन्येतु मापाच- विशेषणम् । तद्वयं धान्यमाप इति तंडुलद्वयं धान्यमापो उक्तं विधिमुपसंहरनाह-एवं ज्ञात्वेत्यादि विरेच्येभ्य खारश्च अंडिका इति वदति । त्रयो मापकाः शाणः । अन्न इति । विरेचनाहेभ्यः । विभ्रंश इत्यादौ यस्येति संशोधनस्य । | माने अष्टचत्वारिंशन्मापकमानं पलं भवति । तदेव दशरक्ति. गनु यद्येवमेतच्छोधनं सक्किमनेनाचरितेनेत्याह-काले- ज्ववश्यं प्रयोजयेदिति संशोधनसाध्यव्याधाववश्य पेयम् । शतिधान्यमापैदशरक्तिका कल्प्या भवति । ततश्च दशरक्ति- मानेन च चतुःपष्टिमापकपलेन तुल्यं भवति । यतश्चतुर्विंश- तेन अवस्थाविशेपेणावश्यकर्तव्यतया न शोधनानि परिहर्तु माषाचतुःषष्टिमापकाश्चतुशितिधान्यमापैर्गुणताः पत्रिंश- पार्यत इति भावः ॥ ८१॥८२ ॥ दधिकपंचदशशतधान्यमाषा एव भवंति तेन तुल्यता । द्रव्यप्रमाणं तु यदुक्तमस्मि- सुश्रुतेपि तत्र द्वादशधान्यमापाः वर्णमाषकः तेच चतुःप- न्मध्येषु तत्कोष्टवयोवलेषु । ष्टिःपलमिति व्यवस्थापितं तेन चतुःपष्टिमाषका द्वादशधा- तन्मूलमालम्व्य भवेद्विकल्प्यं न्यभापैगुणिताः संतः अष्टपथ्याधिकसप्तशतधान्यमापा भवंति तेषां विकल्पयोऽभ्यधिकोऽनभावः ॥८३॥ एवं दृढवलोत्तमानादर्धन सुश्रुतपलादिमानं भवति । एवं संप्रति यदेतच्छोधनस्य कचित्कर्षादिमानमुक्तं न तत्सर्व- सुश्रुतेपि पंचरतिकमाषो भवति । दृढवलमान भागधं सुश्रुत- पुरुषविषयम् । किंतु मध्येपु कोष्ठवयोवलेषु तन्मानं ज्ञेयमिति | मानं कालिंगमिति त्रुवता जतूकर्णन पड्गुंजको · माप- दर्शयन्नाह-द्रव्येत्यादि । तन्मूलमालव्येति उक्तप्रमाणमनु | कउक्तः ॥ ८४-९४ ॥