पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १२ चक्रदत्तव्याख्यासंवलिता। ६४५ शुष्कद्रव्येष्विदं मानमेवमादि प्रकीर्तितम् । स्नेहपाकत्रैविध्यमाह-लेहपाक इत्यादि । तुल्ये कल्केन द्विगुणं तद्वेग्विष्टं तथा सद्योद्धृतेषु च ॥९५ ॥ नियर्यास इति प्रक्षिप्तकल्कतुल्यतां गते पाकेन संजाते निर्यासे यद्धि मानं तुला प्रोक्ता पलं वा तत्प्रयोजयेत् । सति । संयाव इचेत्यन्न संयावः समघृतगुडगोधूमकृतपिंड अनुक्ते परिमाणे तु तुल्यं मानं प्रकीर्तितम् ॥९६ ॥ उच्यते । शीर्यमाण इत्यादि खरपाकलक्षणं शीर्यमाण इति । अवसीदति अंगुलिपीडनाद्वतितो गच्छति ॥ ९९ ॥१०॥ द्वकार्येऽपि चानुक्ते सर्वत्र सलिलं स्मृतम् । यतश्च पादनिर्देशश्चतुर्भागस्ततश्च सः ॥ ९७ ॥ | खरोऽभ्यते स्मृतः पाको मृदुर्नस्तः क्रियासु च । द्विगुणं तद्भवेविष्टमित्यादि । अन्न यद्यपि सामान्येनैव मध्यपाकंतु पानार्थे वस्तौ च विनियोजयेत् ॥१०॥ द्रवस्य द्वैगुण्यमुकं तथापि तंत्रांतरदर्शनात् कुडवादाचेच द्रवस्य खरपाकादिविषयमाह-खर इत्यादि ॥ १.१॥ द्वैगुण्यम् । उहि-'रक्तिकादिषु मानेषु यावन्न कुडयो मानं च द्विविधं प्राहुः कालिङ्गं मागधं तथा। भवेत् । शुष्के द्रवाईयोश्चैव तुल्यं मानं प्रकीर्तितम् । जतूकणे- | कालिङ्गामागचं श्रेष्टमेवं मानविदो विदुः॥ १०२॥ प्युक्तं-"द्विगुणाः कुडवादयो द्रवाणी' इति । इहापि 'सुनि- पण्णकचांगेरी घृते त्रिंशत्पलानि तु ....प्रस्थो विशेयो नार्थ वर्णयति ॥ १०२ ॥ कालिंगमित्यादिकं केचिदन्न मानप्रतिपादिक ग्रंथ मा. द्विपलाधिकः' इति वचनेन द्रवद्वैगुण्यं पारिभापिकप्रस्थे दृढ- वलाचार्येण रक्तिकादौ द्वैगुण्यपरिभापाव्यभिचारादुच्यत इत्यु- तन श्लोको। पपादितमेव प्राक् ! आईद्वैगुण्यं च तदैव भवति यस्य यस्य कल्पार्थः शोधनं संज्ञा पृथग्धेतुः प्रवर्तते । द्रव्यस्य शुष्कस्य चास्य चोपयोगः संभवति । यच्च नित्य- देशादीनां फलादीनां गुणा योगाः शतानि पटू १०३ मामेवोपयुज्यते उपयुज्यते चात्र तत्र द्वैगुण्यम् । उक्तहि | विकल्पहेतुर्नामानि तीक्ष्णमध्याल्पलक्षणम् । अन्यत्र-वासाकुटजकूष्मांडशतपनीसहामृता । प्रसारण्य- | विधिश्चावस्थिको मानं स्नेहपाकश्च दर्शितः ॥१०॥ श्वगंधा च शतपुष्पासहाचराः । नित्यमार्दाः प्रयोचाव्या न तेषां द्विगुणं भवेत्' इति 1 एतेषां च द्वैगुण्यं कृला मानस्य इति चरकसंहितायां कल्पस्थाने द्वादशोऽध्यायः ॥ १२ ॥ वारद्वयग्रहणं कर्तव्य मित्यर्थः ॥ ९५-९७ ॥ इति सप्तमं कल्पस्थानं समाप्तम्। जलस्नेहौपधानां तु प्रामाणं यत्र नेरितम् । कल्पार्थ इत्यादि स्थानार्थसंग्रहः । कल्पाधः कल्पार्थ मे- तत्र त्यादौपधात्नेहः स्नेहात्तोयं चतुर्गुणम् ॥९८॥ विरेचनादी"त्यादिनोक्ता । फलादीनां गुणा मदनफलादि- दार्थ इत्यादिनोक्तः। शोधनसंज्ञा-"उभयं वा शरीरमल- "यतश्च पादनिर्देशश्चतुर्भागरततश्च स" इत्यस्यार्थो लोकत | कल्प एवोकाः । योगशतानि पडिति । 'त्रिशतं पंचपंचा- एव सिद्धः । तथापि स्पष्टार्थ पुनरमिधीयते ।. 'जलस्नेहीपधा- | शत्' इत्यादिनोक्तम् । विकल्पहेतुः---सुखोपभोगानाम इत्या- नामि'यादी 'औषधात्नेहश्चतुर्गुण' इति कल्कातनेहश्चतुर्गुणः । दिना ग्रंथेनावाध्याये प्रोक्तः । नामानि मदनफलादीनामेव 'नेहात्तोयं चतुर्गुणमिति ।' तोयशब्दस्य द्रवोपलक्षणलावं तानि च प्रत्यध्यायमुकानि । तीक्ष्णमध्याल्पलक्षणमिति सुखं च चतुर्गुणमित्यर्थः । यत्र तु विशिष्टं मान जलादीनामुक्तं तन | क्षिप्रं महावेगं इत्यादिनोक्तम् । विधिश्चावस्थिकः देयंगनिर्गते तथैव कर्तव्य निर्दिष्टं यत्तदेव तत्' इतिवचनात् ।। ९८॥ पूर्वम् इत्यादिनोतः। शेपं सुगमम् ॥ १०३ ॥ १०४ ॥ स्नेहपाकस्त्रिधा ज्ञेयो मृदुर्मध्यः खरस्तथा । इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्त- तुल्ये कल्केन निर्यासे भेपजानांमृदुःस्मृतः॥२९॥ विरचितायामायुर्वेददीपिकायां चरकतात्पर्य- संयाव इवनिर्यासे मध्यो दर्वी चिमुञ्चति । टीकायां कल्पस्थानव्याख्यायां दन्तीद्र- शीर्यमाणे तु निर्यासे वर्तमाने खरस्तथा ॥ १०० ॥ चन्तीकल्पव्याख्या समाता। समाप्ताच कल्पस्थानव्याख्या ।।