पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंबलिता। ६४७ किंवा सप्तरात्रादूर्द्धमसात्म्यभूताधिकमानाप्रयोगामिप्रायेण त- इति वदंति । यथोक्तमिति मदनकल्पोक्त विधिना देयम् । द्वर्णनीयम् । अत्र च सप्तरांत्रादूर्द्ध स्नेहप्रयोगस्य निषेधात् वमनानंतरं कर्तव्यमाह-वांतस्येलादि-पेयादिः पेयां वि- त्र्यहादाक् प्रयोगस्य वा निषेधात् . सद्यस्नेहप्रयोगेणैकदिने | लेपी इत्यादिना वक्ष्यमाणः । बमनक्रममभिधाय विरेचन- नापि स्नेहनमनुजानीत इति ब्रुवते । मध्यकोष्ठांतरं प्रति क्रममाह-स्निग्धस्येत्यादि-युखिन्नतनोरिति सम्यखि- स्नेहनप्रकर्षकालो यद्यपि नोक्तस्तथापि मध्यविधया पंचदिनदेहस्य । अयं च विरेचनांगस्नेहस्वेदक्रमो वमनानंतरं-भा- दिनेन मध्यकोष्ठस्य लेहनं ज्ञेयम् । यत्तु कैश्चिन्मृदुकोष्ठं प्रति | विनि विरेचनेपि पेयादिक्रमोत्तरकालं कर्तव्यः । यदुक्तं-"वि. व्यहादूर्द्धन नेहनं कर्तव्यं सात्म्यीभावादिति चार्थो लभ्यते लेम्याः क्रमागतंचैनपुनरेवन्नेहस्वेदाभ्यामुपपाद्य विरेचयेत् इति व्याख्यायते तन्न नः प्रीणाति । यतः सात्म्यीभावः सप्त- इति” । स्नेहानंतरं च यत्राहं विरेचनार्थ- प्रतिभोजनं तदुपक- दिनानि व्याप्य निवर्त्यतथैवाचार्येणोक्तः । तेन अखल्पमात्रा- | माभिधानानुषंगप्रतिपादितमेवेति नपुनरिह प्रतिपाद्यते । प्रयुक्तेन स्नेहेन त्र्यहांद्यदिने निह्यति मृदुकोष्ठस्तदाधिकदि- | यथावदिति कल्पस्थानोक्तविधिना । योग्यतममिति शरीर- नान्यपि तत्र स्नेहः कर्तव्यः ॥ एवं संशोधनांगस्नेहफल- | दोपाद्यपेक्षया यद्विरेचनं यौगिकं भवति तद्देयम् ॥९॥ माह-लेहोऽनिलं हंतीत्यादि-नेहपूर्वकस्वेदफलमाह- पेयां विलेपीमकृतं कृतं च स्निग्धस्येत्यादि-सूक्ष्मेष्विति सूक्ष्मेष्वपि ॥ ६ ॥ यूपं रसं त्रिरिथैकशश्च । ग्राम्यौदकानूपरसैः समांसै- क्रमेण सेवेत विशुद्ध कायः रुत्लेशनीयः पयसा च रस्यः । रसैस्तथा जाङ्गलजैः सयूपैः प्रधानमध्यावरशुद्धिशुद्धः ॥ १० ॥ स्निग्धः कफावृद्धिकरैर्विरेच्यः॥७॥ संप्रति क्रमश्च क इति प्रश्नस्योत्तरमाह। वमनविरेचनो- संप्रति स्निग्धस्य वामनीस्य वमनानुगुणं विरेचनीयस्य च त्तरभावि तं पेयाक्रममाह-पेयां विलेपीमित्यादि----यवागु- विरेचनानुगुणं भोजनं पृथगाह-ग्राम्यौदकेत्यादि-रसैस्तथे- बहुसिक्था विलेपी विरलद्रवा । उक्तं हि-"सिक्थकैरहितो त्यादिना विरेचनीयस्याहारविधानम् । अत्र च. उल्लेशनीय | मंडो पेया सिक्थसमन्विता । यवागूर्वहुसिक्था स्थाद्विलेपी इति यदा संबंधो भवेत्तदा उक्लेशनं पित्तस्यैव ज्ञेयम् । किंवा | विरलद्रवा इति । अत्र अकृतयूषः स्नेहलवणाद्यसंस्कृतः कृत- उल्लेशनीय इति नानुवर्तत एव तेन कफावृद्धिकरैरसैयूंपैश्च यूपः लेहलवणादिसंस्कृतः । एवं रसेपि कृताकृतव्यवस्था । भोजनीय इति शेपः । एतद्विरेचनार्थ प्रतिभोजनं व्यहं ज्ञेयं यदुक्तं सूदशाने-"अस्नेहलवणं सर्वमकृतंकटुकैर्विना । वि. चमनार्थ तु प्रतिभोजनमेकाहमेव । उक्त हि-"स्नेहात्प्रस्कंदनं ज्ञेयं लवणस्नेहकटुकैः संस्कृतं कृतमिति"। त्रिरित्यन्नकालत्रयं जन्तू रात्रावुपरतः पिवेत् । मेहबद्भवमुष्णं च व्यहं भुक्त्वा व्याप्य द्विरित्खन्नकालद्वयं एकश इत्येकानकालम् । एतन्न रसौदनम् । एकाहोपरतस्तद्वद्भुक्ताप्रच्छर्दनं पिबेदिति ॥ ७॥ निरित्यादि प्रत्येकं पेयादिभिः संबध्यते । एतच त्रिरित्यादि लेप्मोत्तरश्छर्दयति हदुःखं पक्षत्रयं प्रधानशुद्धिशुद्धाद्यपेक्षया यथाक्रमं ज्ञेयम् । तेन प्रधानशुद्धि शुद्धे प्रत्येकं त्रिः पेयादि कर्तव्यम् । तेनान्नकाल- चिरिच्यते मन्दकफस्तु सस्यक। त्रये पेया ततः परेणान्नकालनये विलेपी ततः परेणानका- अंधः कफेऽल्पे वमनं हि गच्छे- लनये कृताकृतयूपसहितमन्नं ततोपि च परेण कृताकृतरसे- द्विरेचनं वृद्धकफे तथोर्ध्वम् ॥ ८॥ नान्नं कालत्रये देयम् । एवं द्वादशभिरनकालैवमन दिनसाया- वामनीस्य श्लेष्मोत्तरत्वे कर्तव्ये विरेचनीयस्य चाल्पकफत्वे | हात् प्रभृति सप्तरात्रेण पेयाक्रमः । अयमेव क्रम उपकल्प- संपायें उपपत्ति माह-लेष्मोत्तर इत्यादि-उपविपर्यये हेतु- | नीयेऽपि-ततः सायाहे लोहितशालितंडुलानां इत्यादिना माह-अध इत्यादि-कफेऽल्पे सति वमनं पीतं वमन- | यावद्वादशे चान्नकाले इलनेनोक्तः । अत्र तु यूपरसयो- मकृत्वैवाधो याति वृद्धे कफे तु विरेचनं प्रयुक्तमूर्ख याति स्तु यद्यपि कालविभागो न प्रतिपादितः तथापि यूपकालत्रये चमनाय संपद्यत इत्यर्थः ॥ ८॥ रसकालत्रये च प्रथमं अकृतस्य उत्तरकाले च कृतस्य यूपस्य स्निग्धाय देयं वमनं यथोक्तं एवं रसस्यापि काल इति विभागः कथनीय इति । एवं द्विः- . वान्तस्य पेयादिरनुक्रमश्च । पेयाक्रमे तथा एकशश्च पेयाक्रमे विभागो वर्णनीय इति । स्निग्धस्य सुस्विन्नतनोर्यथाव- एककाले तु पेयादिक्रमे यद्यपि कृताकृतयूपरसयोः कालवि- द्विरेचनं योग्यतमं प्रयोज्यम् ॥९॥ भागो न प्राप्यते तथाप्येकस्सिव काले स्तोकसंस्कारेण- "स्निग्धाय देयं वमनमिति" वमनपानदिनेऽभ्यंगेन लि. यूपरसयोस्तवकृताकृतत्वं ज्ञेयम् । प्रधानशुद्धौ भूरिदोपागम- ग्धाय वमनं देय मित्यर्थः । पानजनितलेहस्तु पूर्वमेवोक्त- नक्षोभादमिमांचं संभवति. तेन तत्र पेयादिक्रमश्चिरं क्रियत लान पुनरभिधानमर्हति । अन्ये तु उपशांतलेहगुणाय | इति ज्ञेयम् । प्रधानशुध्यादिलक्षणं चाने वक्ष्यमाणम् ॥.१०।।