पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ सिद्धिस्थानम् यथाणुरग्निस्तुणगोमयाद्यैः दिति । सम्यग्वांतलक्षणं कार्यत्वेन दुर्यातातिवांतलक्षणं परि- सन्धुक्ष्यमाणो भवति क्रमेण । हार्यत्वेन व्यापत्परिहारार्थमुक्तम् । ननु वमने सुश्रुतेन कुतो महान्स्थिरः सर्वसहस्तथैव लैंगिकी परमेयं शुद्धिरुक्ता नापरास्तिस्रः उच्यते चतुर्विधा हि शुद्धस्य पेयादिमिरन्तरग्निः ॥ ११ ॥ शुद्धिश्वरके वमने विरेचने चोता-यथा-वैगिकी मानि- पेयादिक्रमस्य विशोधनेन मंदीकृताग्नेदर्दीपकत्वं दृष्टांतेन दर्श- म्याग्विरितस्य भवेत् क्रमेण इत्यतेन । विरेकेपि मुश्रुतेन क्यांतिकी लैंगिकी तथाहि जघन्यमध्यप्रवरेत्यादिना यनाह-यथेत्यादि ॥११॥ चतुर्विधैव शुद्धिर्दर्शिता । तथाहि "गतेयु दोपेषु कफांतेपु" जघन्यमध्यप्रवरेपु वेगा- इत्यनेनातिकी "ताभ्यां लघुत्वे मनसश्चतुष्" इत्यादिना लैंगिकी श्चत्वार इष्टा वमने पडष्टी। वैगिकी च कुष्ठे सूचिता यथा-"प्रातः प्रातश्च सेवेत दशैव ते द्वित्रिगुणा विरेके योगान् चैरेचनान् शुभान् । यरुत्थानानि जायंते पडष्टी पंच प्रस्थस्तथा द्वित्रिचतुर्गुणश्च ॥ १२॥ सप्त चा इति"। मानिकीतूरोपद्रवे दर्शिता-"त्रीणि चात्र प्रमा- पित्तान्तमिष्टं वमनं तथोत्री- णानि प्रस्थोर्धाटकमाढकं । तत्रावरं प्रस्थगानं शेपे द्वे मध्यमो- माधः कफान्तं च विरेकमाहुः । त्तमे" इति । उच्यते तिसृणामनेकांतिकलप्रतिपादनार्थ वमने द्वित्रीन् सविट्कानपनीय वेगा- न विधानं अत्र वैगिकी तावघ्यभिचरति हीनयोगे यथोक्त रपि न्मेयं विरेके वमने तु पीतम् ॥ १३॥ वेगैः शुद्धरदर्शनात् । वमगमित्यन्यस्य कस्यचित्तरन्यैरपि शुद्धे- प्रधानशुध्यादिलक्षणं प्राह-जधन्येलादि चतुभिर्वगर्यत् श्चमानिक्यपि व्यमिचरति यतः दोपयुद्धेरुकीपकर्पतारतम्याद शोधनं वमनं तजधन्यं यत्तु पड्भिस्तन्मध्यमं यत्त्वष्टामि- धिकन्यूनेनापि शुद्धिः संभवत्येव । नहि निदानानुरूपकोप- स्तत्प्रवरम् । विरेके जघन्ये दश मध्ये तु विरेचने दशद्वि भाजां दोपाणां प्रति नियतं प्रमाणमस्ति । अतएव मुश्रुते गुणा विंशतिरित्यर्थः । प्रवरे तु विरेचने त्रिगुणादश त्रिंशदि- विरेके धारप्रस्थो मध्ये प्रस्थद्वयं दर्शितम् । चरके त्वधारप्रस्थ- त्यर्थः । वेगसंख्याविमेदेन जघन्यादिभेदमभिधाय दोपमा-द्वयं मध्ये प्रस्थत्रयमुक्तम् । आंतिक्यपि नैकांतिकी कफाशयगते नमेनापि विरेचनस्य जघन्यमध्यप्रवरतां यथाक्रममाह-पित्ते कदाचिनिनिवेगैरेव वमने पित्तांतत्वे जातेपि न शुद्ध- प्रस्थस्तथेत्यादि । द्विगुणः प्रस्थो जघन्ये विरेचने त्रिगुणश्च रुदयः । लैंगिकी तु न सर्वथा व्यमिचरति । तेन सैव सश्रुते मध्यने चतुर्गणस्तु प्रवरे । अत्र च प्रस्थशब्देन सार्धन- वमने दर्शिता । यथैवं परास्तिस्रः सुश्रुतेन विरेके चरकेण तु व- योदशपलान्युच्यन्ते । उक्तं हि तन्त्रान्तरे-“वमने च मने कुतोभिहिताः । उच्यते वैगिकीमानिक्योर्जघन्यादिभेदस्य विरेके च तथा शोणितमीक्षणे । सार्धत्रयोदशपलं | पेयादिक्रमभेदस्य प्रतिपादनार्थमित्यभिधानम् । आंतिकी च प्रस्थमाहुर्मनीपिण इति ॥” पित्तांतमिष्टं वमनं विरेका- प्रायोभावित्वेनोवेति समाधेयम् । सुश्रुते निबंधकारो डालनाचार्य दर्धमिति विरेके यन्मानं जधन्यमध्यप्रवरविभागे प्रोक्तं यथा- एवंव्याख्याति ।-तत्र कैश्चित् त्रिविधा शुद्धिरभिहिता यथा क्रम तथा वमनेऽपि जघन्यमध्यप्रवरविभागे तदर्ध ज्ञेयम् । परं --लैंगिकी वैगिकी मानकी चेति 1 लिंगैत्ति-विरिक्तसम्यकू- तु यत् पित्तांतत्वं वमनस्य कफांतत्वं विरेकस्य तत् त्रिविध- | चिन्हैसीयत इति लैंगिकी । हीनमध्योत्तमैर्वमनवेगैश्च- शुद्धावप्यर्थागतं ज्ञेयम् । यदा चतुर्विभागैः प्रस्थमाने दोपे गते तुःपडष्टभिर्दश विंशतिनिशद्भिविरेचनवेगै यत इति वै- पित्तांतत्वं सम्यग्वमनशुद्धिजलक्षणमुपलभ्यते तदा जघन्या-गिकी । मानेन च श्लेष्मपित्तयोः प्रस्थार्धाढकाढकप्रमा- शुद्धिः । यदाच विरेके दशभिर्वगैप्रिस्थमानदोपगमनेन कफां-णेन हीनमध्योत्तमेन ज्ञायत इति मानिकी। तत्र तावन्मा- तत्वं विरेचनं सम्यग्योगलक्षणमुपलभ्यते तदा विरेचनस्य निकी शुद्धिः दीर्घ-हखस्थूलकृशदेहसंहतिप्रकृतिसारादिभिर्वि- जघन्यागुद्धिर्भवति । एवं मध्यप्रवरशुद्धावपि वमने पित्तांतत्वं विधलक्षणशरीराणां प्राणिनां दोपधातुमलानां परिमाणाभा- विरेचने च कफांतत्वं सम्यग्योगलक्षणं ज्ञेयम् । वेगसंख्या वात् । नापि वैगिकी यतः बहुर्भिवैगैः कदाचित् कस्यचित् "पित्ते कफस्यानुसुखं प्रवृत्ते शुद्धेपु हृत्कंठ शिरःसु चापि । लघी शुद्धिः प्रकृतिवयोवलशरीरदोपव्यपेक्षया कस्यचित् कति पयैरेव च देहे कफसंस्रवेच स्थिते सुवान्तं पुरुपं व्यवस्येत्" इति वेगैः शुद्धिरिति । अतः तृतीयं कफप्रसेक इत्यादिलिंगै- दोक्तसुधांतलक्षणव्याख्यायां श्रीकंठदत्तेनोक्तं-सांतलक्ष- लैगिकी शुद्धिमत्रोक्तवान् सुश्रुताचार्य हतीति ःटीः । पित्त- णमाह-पित्ते कफस्यानुसुखमित्यादि । अथ श्रीकंठपंडित- प्रवृत्तिरते यस्मिन् तत्पित्तांतं एवं कफांतमपि व्याख्येयं तेन स्त्वेवमाशंकां विधाय व्याचष्टे अत्र कैश्चित् चतुर्विधा शुद्धि- गात् कफपित्तमथानिलश्च इत्यनेन यत् सम्यक्शुद्धिलक्षणं रुक्ता लैङ्गिकी मानिकी वैगिकी आंतिकी चेति तासां मध्ये वाकव्यं तथा प्राप्तिश्च विपित्तकफानिलानां इत्यनेन च सम्यक्- लैंगिकीमेव शुद्धिमाह पित्ते कफस्यानुसुखमित्यादि-कफ- | विरेचनलक्षणं यद्वक्तव्यं तदनेन सहाविरुद्धं भवति तत्र च यदा स्थानुपश्चाच्छुद्धेषु गौरवादिलक्षणयुक्तेषु . व्यवस्येनानीया- | निलागमनमंते वक्तव्यं तत्पित्तांतस्य कफांतस्य सूचकतथा