पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्याय १] चक्रदत्तव्यास्यासंवलिता। ६४९ मेयः ॥ १३ ॥ ज्ञेयं निःशेषकृते ह्याशयगते पित्त कफे च वायुः केवलः सरति । तन्द्रा तथा छर्दिररोचकश्च तेन च केवलवायुसरणेन पित्तांतता कफांतता च जायते। वातानुलोम्यं न च दुर्विरिक्ते ॥ १७ ॥ ननु यदि कमात्कफइत्यादिनैय ग्रंथेनायमर्थोसिहितः तत् स्वादिलाययोगकृतविरेकलक्षणम् । नच वातानुलोम्यमि- कथमिह पित्तांतं च वमनं कांतं व विरेकमाहुरिति कृतम् । त्यथैः ॥ १७ ॥ बूमः-वेगसंख्यादिनमानमेदप्रतिपाद्यमानजघन्यादिशुद्धित्रये कफास्रपित्तक्षयजानिलोत्थाः पित्तांतत्वाद्यनुगतिप्रतिपादनार्थमिहाभिधानम् । एवं तद्वमन- विरेचेन सम्यग्योगलक्षणाभिघाने शिष्यस्य प्रवलदोषेपि पुरुषे सुत्यङ्गमर्दक्कमवेपनाद्याः। अयोग्यशुद्धावेव जघन्यशुद्धिगतवेगमानोदये सति अथ पित्ता- निद्रावलाभावतमःप्रवेशः तत्वाद्यनुदये जघन्यशुदिभ्रमः स्यात् । एवमन्यदप्युदाहार्यम् । सोन्मादहिकाश्च विरचितेऽति ॥ १८ ॥ वमने च विरके च यथादोपमापनं कर्तव्यं तदाह-द्वित्रीनि कफालेत्यादि विरेकातियोगलक्षणम् । क्षयशब्दः कफादिमिः त्यादि द्विवानित्यव्यवस्थितभापणेन मलभागस्यामेयतां दर्श- प्रत्येकं संवध्यते ॥ १८॥ यति वमने च पीतमिति वमने पीतमौपधं वर्जयित्वा शेषो संसृष्टभक्तं नवमेऽह्निसर्पि- स्तं पाययेताप्यनुवासयेद्वा । सात्कफ-पित्तमथानिलश्च यात्यहान्नानि बुभुक्षिताय यस्येति सम्यग्वमितःस इष्टः। तैलाक्तगात्राय ततो निरूहम् ॥ १९ ॥ हत्पार्श्वमूर्धन्द्रियमार्गशुद्धौ प्रत्यागते मांसरसेन भोज्यः तथा लघुत्वेऽपि च लक्ष्यमाणे ॥१४॥ समीक्ष्य वा दोषवलं यथार्हम् । संप्रति जिच कृताकृतेषु इत्यादिप्रश्नस्योत्तरं यथाक्रममाह- नरस्ततो निश्यनुवासना) क्रमादित्यादि क्रमादित्यनेन वचनेन यथोक्तक्रमलंघनेन कफाद्या नित्याशितः स्यादनुवासनीयः ॥२०॥ गमनं न सम्यग्योगलक्षणमिति दर्शयति यतः कफादूर्ध्व गतं वमनविरेचनकल्पनाप्रस्तावागतसम्यग्योगादिलक्षणं चा- यदा पित्तं भवति तदा तु पित्तागमनेपि सति न शुद्धिः किंतु | भिधाय वस्तिकल्पनामाह-संसृष्टभक्तमित्यादि सप्तभिर्दिनैः यदैवामाशयाधोभागगतं पित्तं वमनमानयति तदैव शुद्धिः कृतसंसर्जनकमस्याष्टमे भुक्तमुपयुक्तस्य नवमे सर्पिःपानमनुवा- तत् पित्तानयनं च कफानयनानंतरमेव भवति । एवं सम्यक् | सनं वा देयम् । अत्र विकल्पद्वये यदि वमनानंतरं विरेचनं कृतविरेचनलक्षणेपि क्रमादितिपदस्यार्थोऽत्र व्याख्येयः ॥१४॥ कर्तव्यं तदा नवमेहि सर्पिःपानम् अथ विरेचनानंतरं वस्तियः दुश्चर्दिते स्फोटककोठकण्डू तदानुवासनं नवमेहि देयमिति व्यवस्था वमनानंतरं नवमदि- हत्खाविशुद्धिर्गुरुगात्रता च । वसे सर्पिःपानं पूर्वेणोक्तम् । तेनेदानी विरेचनानंतरं कर्तव्यं तृण्मोहमूर्छानिलकोपनिद्रा- निरूहांगमनुवासनसमानकालतया सर्पिःपानमपि दर्शितं तेन न निरूहांगता सर्पिःपानस्य कल्पनीया। नवमश्च दिवसोत्र शोध- वलातिहानिर्वमनेऽति च स्यात् ॥ १५ ॥ नदिनमारभ्यैव तैयाउक्तं च जतूकणे-"शोधनानंतरं नवमे. दुर्दित इलाययोगकृतवमनलक्षणम् । तृण्मोत्याद्यति- हि स्नेहपानमनुवासनं वा" तथा सुश्रुतेप्युक्तम्-"विरेचना- कृतवमनलिंगम् । अत्र आदिशब्देन वर्णखरादिग्रहणम् ।। सप्तरात्रे गते जातबलाय च । कृतान्नायानुवास्याय सम्यग्देयो- निद्रातिहानिश्चान्नानिलकोपकृतैव ॥ १५ ॥ नुवासनम्" इति । उपकल्पनीयेपि यः पेयादिकमानंतरं रससं. स्रोतोनिशुद्धीन्द्रियसंप्रसादो सर्जनक्रम उक्तः स सर्वकर्मावसाने प्रकृतिभोजनगमनार्थ लधुत्वमूर्जीग्निरनामयत्वम् । कर्तव्यः न चमनविरेचनकर्मपरिसमाप्तावेव तेनेह कृतरससंसर्ग- प्राप्तिश्च विपित्तकफानिलानां स्यैव नवमे दिने सर्पिःपानमनुवासनं चोपपन्नम् । यत्तु भद्र- सम्यग्विरिक्तस्य भवेत्क्रमेण ॥ १६ ॥ शौनके-"संसष्टभकः सुमनाः स्नेहपीतो दृढानलः । संशुद्धः परतो मासादनुवास्यस्ततोनर इत्युक्तं" तत्प्रागनुवासनविषय स्रोतोपिशुद्धीलादि सम्यग्विरेचनलक्षणम् । ऊर्जानिरिति रोगविशेषविषयं वेति नैतद्विरुद्धं भवति । वहुनि चात्र व्या- पटुरग्निः । अनामयसमिति विरेचनत्वे जव्यदोषजनितविकार- ख्यानानि टीकाकृतामगिरिसैंधवजेनटेश्वरसेनादीनां संति । व्यपगमः । प्राप्तिश्चेत्यादिग्रंथार्थः स्थानांतरे व्याख्यात एव १६ | अन्यैस्तु तद्व्याख्यानानि दोपोद्धारादेव निरस्तानि । तैलाक्त- स्याच्लेष्मपित्तानिलसंप्रकोपः मात्रायेति वचनमभ्यंगेनापि स्नेहप्रयोगदर्शनार्थम् । खेदस्वत्र सादस्तथाग्नेर्गुरुता प्रतिश्या । पंचकर्मपूर्वतया विहितोऽनुक्तोप्यायात्येव । यदुनं-"अनु-