पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [सिद्धिस्थानम् पस्थितदोषाणां स्नेहस्वेदोपपादनः। पंचकर्माणि कुवीत इति"। व्यहे यहे वाप्यथ पञ्चमेचा दद्यात्यहादित्यनुवासनदिनादूर्ध्व व्यहात् तेन यथावक्ष्यमाण दद्यानिकहादनुवासनं च । क्रमेण एकाहान्यहादधिकाद्वा हात्तदहाद्वा-निरूहो देयः। ना- एकं तथा बीन्कफजे विकारे । तिबुभुक्षितायेत्यनेन अतिवुभुक्षितस्य निरूहोतियोगायोर्ध्वगम- पित्तात्मके पञ्च तु सप्त चापि ॥ २३ ॥ नाय च भवतीति सूचयति । तत्र धन्वरसेन भोजनं विरेच- नवदग्निमांद्याभावालापहारकखाच यदुक्तं भोजे-"आमस्त- अनुवासनानंतरं पुनरनुवासनकालमाह-त्र्यहेलादि अ- काद्विशुद्धस्य निरूहेण रसादिकं । किमर्थ विहितं भोज्यं संसर्गश्च त्रापि ध्यपंचाहव्यवस्था पूर्ववत् । अयं चानुवासनकालो विरिकवत् । विरेकः पावकं हंति तदधिष्ठानसंप्लवात् । नतु खस्ति-निरूहदिन एव दातव्यानुवासने परिज्ञेयः अन्ये तु पति- स्तथा तस्मादुन्नयति पावकमिति" । निरूह एव दोपाग्निवला- यत् परतो यहे वा व्यहे चा अनुवास्योऽहनि पंचमे वा इति पेक्षरसादिना पेयादिना भोजनं दर्शयन्नाह समीक्ष्य दोप- व्याख्यानयंति च-परतो यहे वा व्यहे अनुवास्योहनि पंचमे बेति चलं यथार्ह मिति । चलमित्यग्निवलम् । नरस्तत इत्यादिना अन्न तुम्बहेनुवासनमतिप्रचलस्य वातस्य अनतिवृद्धवातस्य व्यहे निरूस्यानुवासनमाह । निशि इत्यनेन निरूहानंतरं तद्दिने | पंचमे तु वृद्धस्य कफपित्तस्येति व्यवस्था । द्वितीयदिनानुवासन क्रियमाणमनुवासनं निश्येव कर्तव्यमिति दर्शयति न शीते हारीतेप्युक्तम्--वचनं हि-'दृष्ट्वातिवृद्धं पवनस्य रूपं दिनेदिने वसंतेपि सद्यो निरूहस्य रानावेवानुवासनं देयम् । अन्ये तु । यस्तिमुदाहरति" सुश्रुतेप्युक्त-"रूक्षस्य बहुवातस्य सेहवस्ति निशीत्यनेन तदहरेव निरूढाय सायमनुवासनं देयमिति दिनेदिने । दद्याद्वैद्यस्ततोन्येपामन्यायाधभयात् व्यहादिति" दर्शयंति यथा वक्ष्यमाणविभागेन रात्रौ दिवा वा देयमित्याहुः। इहापि रूक्षनित्यस्तु इत्यादिना उदानावृते वाताम्यादी दिनेदिने अनुवासनाई इति वचनेन यदि सामता मंदो वा पावको भवति। इत्यनेन यहे दानं विधासति तेन व्यहे वा व्यहे वा इति पाठः तदा तदहरनुवासनं न देयमिति सूचयति । अतएव जतूकणे साधुः । यहशब्देन चान दिनद्वयसंबंधमात्रमुपचर्यते न पहपू- द्वितीयदिवस एवानुवासनमुक्तं ततस्यहानिरूहे व्योपिते रणम् । तेन प्रथमदिवसदत्तानुवासनात्प्रभृति पूरणेन तृतीये भुक्तवतोनुवासनं इति । हारीतेपि-"व्युष्टं रजन्यां प्रसमीक्ष्य दियसे अनुवासनम् । प्राप्नोतीति यदुच्यते तनिरस्तम् । एवं तस्माद्बलावलं वाप्यनुवासनीय" इत्युक्तम् । सद्यो निरूढोनुवास्यः व्यहेपि तृतीयाहसंबंध एव विवक्षितो ज्ञेय इति ॥संप्रति दोप- स्यादितिवचनं निरूहंजनितवातक्षीणपुरुपविषयम् ॥१९-२०॥ | मेदेनानुवासननियममाह-एकं तथा श्रीनित्यादि । एतत्र शीते बसन्ते च दिवानुवास्यो संख्याः कतीत्यस्य प्रश्नस्योत्तरम् अपरं संख्याप्रश्नस्योत्तरं रात्रौ शरशीपमधनागमेपु। निशन्मता कर्मसु इत्यादिना भविष्यति । कफपित्तयोश्च यद्यप्यनुवासनं न विहितं तथापि वातानुगतकफपित्तविषये एत- तानेच दोपान्परिरक्षता ये द्वोद्धव्यम् । पुनर्वेलनेन वाते नव एकादश वा कुर्यात् । अयु- स्नेहस्य पाने परिकीर्तिताः प्राक् ॥ २१ ॥ ग्मानित्यनेन द्विचतुःपढादिसंख्यया युग्मदानं च निषेधयति निशीत्यनेन यनिशासमीपेनुवासनं विहितं तदेव कालभे- | अयुग्मदानं प्रभावादेवात्रोपकारीति महर्पिवचनाद्बोध्यम् । देन भिन्नकालं दर्शयनाह:-शीत इत्यादि । शीतशब्देन शिशि- यथा--"युग्मेष्वहःसु पुत्रकामौ संवतेतां' इति । उपपत्ति- रहेमंतयोरपि ग्रहणम् । दिवेति निशासमीपे दिवाभागे रात्रा- श्चात्रातिप्रसंगभीत्या न कथिता आचार्येण । यत्तुं श्रीन पंच वपि. च.दिनसमीपायां रात्रौ । दोपान् परिक्षितान् दृष्ट्वा भन- वा तु चतुरोथ षड् वा इत्यादिना युग्मवस्तिदानं वक्ष्यति तन्नि- तरं च दोपवर्जनेन परिक्षिताय स्नेहस्य पानं परिकीर्तितं नेहा- रूहांगतया लेहनार्थ क्रियमाणानुवासनविषययुग्मवस्तिदानमिति ध्याये-लेष्माधिको दिवा शीते इत्यादिना ग्रंथेन अतएवाकाल न विरोधः। एतेन यदुक्तमापाढवर्मणा-"निरूहकार्यकार- पीतनेहदोपाभवंति अतएव यथोक्तकालविपर्ययकृतानुवासनेपि | णायुग्मदानमेतस्मिन्नोत्तं निषिद्धं पूर्व च रोगस्याते क्रमादेक समानन्यायाच्चैकदेशामिधानेनापरैकदेशानुमानं च ज्ञेयम्॥२१॥ तथा त्रीनित्यादीन् स्नेहान् प्राह इति तन्निरस्तं ज्ञेयम् । किंच प्रत्यागते चाप्यनुवासनीये. अयुग्मान् इत्यनेन पुनर्वी इत्यनेन च यत्रानुवृत्त्यानुवासनं देयं तनायुग्मकं निरूहांतरितं कर्तव्यमित्यर्थः..। तेन यथोक्तसं- दिवा प्रदेयं व्युषिताय भोज्यम् । ख्यया निरूहं दखा यथोक्तसंख्यया स्नेहो देयः। विषमसं- सायं च भोज्यं परतख्यहे वा ख्योपादान' तु मध्यविधयापि यहचतुरहादिग्राहकं भवति । ज्यहेऽनुवायोऽहनि पञ्चमे वा ॥ २२॥ तेन उत्तरनं वक्ष्यमाणसमसंख्यानुवासनं न विरोधि चुवते । ज- प्रत्यागते चेत्यादी अनुवासनीय इत्यनुवासननेहे । न्यूषि-तूकणेप्युक्तं-"निरूहे व्युषिते' भुक्तवतोनुवासनं परं द्वितीयेहनि । तायेति निर्विकारं च संनिंव्युपिताय, दिवाभोज्यं देयं तथा पंचमे वा तथैकादशाहेपकर्षतो द्वित्रिचतुरादिवातादिपूच्यते सायं च भोज्यं देयम् ॥ २२॥ इति"॥ २३ ॥