पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः१] चक्रदत्तव्याख्यासंवलिता। ६५१ चातेन चैकादश वा पुनी भावः । "भासप्ताहात विरेको वा ततश्चापि निरूहण" इति बस्तीनयुग्मान्कुशलो विद्ध्यात् । तंत्रांतरे प्रोतं तच संसर्गविधया क्रियमाणसंशोधनक्रमे ज्ञेयम् । नरो विरिक्तस्तु निरूहदानं अनापि च सप्ताहपूरणं संसर्जननेहादीनामनुविकल्पपरिहारात् विवर्जयेत्सप्तदिनान्यवश्यम् ॥२४॥ व्याख्येयम् । किंगुणो वस्तिरितिप्रश्नस्योत्तरं वस्तिर्वयस्थापयिते शुद्धो विरेकेण निरूहदानं त्यादि अयं चास्थापनगुणः अनुवासनस्य तु देहे निरूहेणेत्यादि- तक्ष्यस्य शून्यं विकृपेच्छरीरम् । नाग्रंथेन गुणं वक्ष्यति बयस्थापयतीति वयस्थापिता। वयस्था- वस्तिर्वयःस्थापयिता सुखायु- पनं चास्य स्रोतःशुद्धिकरवात् । सर्वार्थकारीति स्थिरत्वापकी- बलानिमेधास्वरवर्णकृञ्च ॥ २५ ॥ दिविरुद्धार्थस्यापि मेपजविशेपयोगात् । शिशुवृद्धयूनां निरत्यय सर्वार्थकारी शिशुवृद्धयूनां इत्यनेन वमनविरेचनाभ्यामुत्कर्ष उच्यते ते हि शिशुवृद्धयोनि- निरत्ययः सर्वगदापहश्च । पिद्धे। सर्वगदापहत्वं शमनेन ज्ञेयम्। सर्वान् विकारान् शमयेदि- विट्न्लेप्ममूवानिलपित्तकी त्यनेन दोपसंशोधनद्वारा सर्वगदापहलमुच्यते इति न पौनरु- स्थिरत्वकृच्छुकवलप्रदश्च ॥ २६ ॥ क्यम् । किंवा सर्वान् विकारानिति सर्वावस्थान् विकारानिति विप्वस्थितं दोपचयं निरस्य विशेषः। देह इत्यादिनानुवासनगुणमाह । निरूहेण विशुद्धमार्गे सर्वाधिकारान् शमयेन्निरूहः । इति वचनान्निरूहशोधित एव मागें संसर्जनानुवासनं यथो- देहे निरूहेण विशुद्धमार्गे क्तगुणकर्तृ भवतीति दर्शयति । न तैलदानादित्यत्र तैलशब्देन संस्नेहनं वर्णवलप्रदं च ॥ २७ ॥ नेहोपलक्षणेन केचिद्मृतमपि ग्राहयंति । किंतु तैलमेवान वा- न तैलदानात्परमस्ति किञ्चि- तहरप्रधानतया नूते युक्तं पश्यामः तथा पत्र औष्ण्याच्छैत्य- ट्रव्यं विशेपेण समीरणार्ते। मिति औष्ण्यं च न सर्पिपि इति । स्नेही तु मज्जवर्जितो अनु- नेहाद्धि रोक्ष्यं लघुतां गुरुत्वा- वासनाधिभूतावप्यप्रधानत्वान्नान घृतमनुमन्यते। परमस्ती- दोपण्याञ्च शैत्यं पचनस्य हत्वा ॥ २८॥ त्यादौ द्रव्यमेव कारणं तच कारणमनिलप्रशमनेन ज्ञेयम् । तैलं दधत्याशु मनःप्रसाद नानुवासनात् । किंचिदिहास्ति कर्म इति केचित् पठति । चीर्य चलं वर्णमथाग्निपुष्टिम् । तैलकुत्यमेव सकारण व्याकरोति-नेहेनेत्यादि तैलंच नेहा- मूले निपिक्ते हि यथा द्रुमस्य- नुवसने पक्कमेव अपक्वस्य तु-"न चामं प्रणयेत् सेहं यदमि- नीलच्छदः कोमलपल्लवानः ॥ २९॥ प्यंदयेद्गुदं' इत्यनेन निपिद्धवात् । अत्र तैलानिलयोमलके काले महान्पुप्पफलप्रदश्च द्रव्यप्रभावातैलमेव वातं हंति न वातस्तैलम् । अणुत्वं च य. द्यपि तैले वाले चास्ति तथापीह प्रवाचवातसूक्ष्मावयवसंवं. तथा नरः स्यादनुवासनेन । अपत्यसन्तानविवृद्धकारी धकारकं तैलं स्नेहादिना वातं जयति । तेन समानमायणुलमिह काले यशस्वी बहुकीर्तिमांश्च ॥ ३०॥ विरुद्धार्थकार्येवेति तैलस्य यथोककार्यकर्तृत्वे दृष्टांतमाह- मूळेत्यादि । मूलदृष्टांतेन चानुयासनेन साक्षातर्पणीयस्य गुदस्य संप्रति निरूहविरेचनयोरवश्यपरिहर्तव्यकालमाह-नरो पि. | देहमूलत्वं दर्शयति । उक्तं हि पराशरे–“मूलं गुदं शरीरस्य रिक्तस्वित्यादि अवश्यमिति वचनादेकाहसाध्येपि व्याधौ | शिरास्तत्र प्रतिष्टिताः । सर्व शरीरं पृष्ठं च मूर्धानं पादमा- भवश्यं सप्तदिनच्छेदः कर्तव्य इति दर्शयति । यद्यपि विरे- श्रिताः" इति । तथानुवासनादपि नरो बलवीर्याद्युपेतोऽपत्य- चनानंतरं निषिद्ध एवं निरूहः पंचकर्मीयायां सिद्धौ तथा वांश्च स्यादित्यर्थः ॥ २४-३०॥ निरूढस्य विरेचनं निषिद्ध तथापि तत्कालमेव च निपे- धः । तेन त्रिचतुरादिदिनेपि प्रसक्तिनिरासार्थमिदं वचनम् । स्तब्धाश्च ये संकुचिताश्च येऽपि यत्तु विरेचनानंतरं नवमेहि अनुवासकांलादुत्तरकालमेव निरू- ये पङ्गवो येऽपि च रुग्णसन्नाः। हविधानं तेन” अर्वाग्यस्तेरपि न प्रसक्तिस्स्यादित्युच्यते तन्त्र । येपां च शाखासु चरन्ति वाताः यदनुवासनशुञ्जयपेक्षसंसर्जनक्रमस्येयंविधा । यदावरशुध्या शस्तो विशेपेण हि तेषु वस्तिः ॥ ३१ ॥ त्र्यहेणैव पेयादिक्रमः समाप्यते तदा चतुर्थदिने अनुवासनदा- आध्मापने विग्रथिते पुरी नात् पंचमे षष्ठे दिने निरूहः प्रसज्जेत अतस्तन्निरासार्थमेतद्वच शूले च भक्तानमिनन्दने च । नम् । निरूहानंतरं तु संसर्जनक्रमो नास्त्येव तेन व्यहं व्यहं. एवं प्रकाराश्च भवन्ति कुक्षौ दत्त्वा विरेचनप्रसक्तिरस्त्येव । सप्ताहादा । सप्ताहं यावत् चामयास्तेषु च पस्तिरिष्टः ॥ ३२॥ निरूहविरेचनवर्जने हेतुमाह-शुद्धेयादि विकृपेदिति हिंस्यात् ।। याच स्त्रियो' वातकृतोपसर्गा- शुन्यमिति पूर्वशोधनशून्यशरीरं पुनः शोधनात् हिंस्यादिति गर्भ न गृह्णन्ति नृभिः समेता।