पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५२ चरकसंहिता। [सिद्धिस्थानम् क्षीणेन्द्रिया ये च नराः कृशाश्च विण्मूत्रपित्तादिमलाशयानां तेषां च वस्तिः परमः प्रदिष्टः ॥ ३३ ॥ विक्षेपसंहारकरः स यस्मात् । सामान्येन निरूहानुवासनयोर्गुणमाह-स्तब्धाश्च य इत्यादि तस्यातिवृद्धस्य शमाय नान्य- भग्ना झति भृष्टकायाः।रुग्णा इति संधिमुक्ताः भक्तानभिनंदनेन द्वस्तेविना भेपजमस्ति किंचित् ॥ ३८॥ न रोचके । वातकृतोपसगा इति वातकृतोपद्रवाः । क्षीणेंद्रिगा चायोः श्रेष्ठत्वे हेतुमाह-विण्मूत्रेत्यादि-पित्तादीत्यत्र आ- इति अतिक्षीणशुकाः अन्न शुद्धवातादिप्यनुवासनं भक्कान- दिशब्देन कफस्य ग्रहणम् । नच मलशब्देन फफस्य ग्रहणम् । मिनंदनप्रकारेषु च निरूह इत्याद्यर्थोऽनुसरणीयः ॥३१-३३॥ मलशब्देन चेतरधातुमलानां स्वमलादीनां च ग्रहणम् । आशय- उष्णाभिभूतेषु वदन्ति शीतान् शरदेन मलव्यतिरिकप्रसादाख्यानामाशयानां धातूनां च शीताभिभूतेषु तथा सुखोष्णान् । ग्रहणम् । विक्षेपसंहारकर इति वियोगमेलककरः । एतेन तत्प्रत्यनीकौपधसंप्रयुक्ता- यस्माद्वायुरेव दोपमलधातूनां संयोगविभागौ करोति तेन न्सर्वत्र वस्तीन् प्रविभज्य युड्यात् ॥ ३४ ॥ दोपदृप्यविण्मलमेलयरूपनिखिलव्याधिकरणे वायुरेव प्रधानं संप्रति केपु च कश्च वस्तिरिति प्रश्नस्योत्तरं-उप्णामिभूते- भवतीति भावः । किंवा आशयशब्दः प्रत्येकं विटादिभिः संव- वित्यादि उष्णामिभूते तथा शीतामिभूत इति वक्तव्ये येन ध्यते। स्थानेन च स्थानिनो लभ्यते । विटादिसंयोगविभागेनैव सर्वत्र इति करोति तेन निग्धरूक्षगुरुलध्वभिभूतेपि तद्वि- च सर्वव्याधिकरणपरिग्रहो भवति । भवत्येवं वस्तितिहराणां परीतोपधसंपादितो वस्तिज्ञेय इति दर्शयति ॥ ३४ ॥ वस्तावधचिकित्सारूपता तथा सर्वचिकित्सारूपता ॥ ३८ ॥ न बृहणीयान्विधीत वस्ती. तस्माचिकित्सार्धमिति ब्रुवन्ति विशोधनीयेपु गदेपु वैद्यः। सर्वा चिकित्सामपि वस्तिमेके। कुष्टप्रमेहादिपु मेदुरेषु नाभिप्रदेशं च कटिं च गत्वा नरेषु ये चापि विशोधनीयाः ॥ ३५॥ कुक्षि समालोज्य पुनश्च पार्श्वम् ॥ ३९ ॥ नित्यविशोधनीयगदानाह-कुष्टप्रमेहादिमित्यादि-अन्न संा कायं शिथिलांश्च कृत्वा आदिशब्देन अरोचकतंद्रालीपदादीनां ग्रहणम् । मेदुरेविति दोषान्पुरीपं अथितं विमथ्य । मेदखिपु॥३५॥ संसक्तवेगः सपुरीपदोपः क्षीणक्षतानां न विशोधनीया- प्रत्यागतो वस्तिरिति प्रशस्तः॥४०॥ न शोषिणां नो भृशदुर्वलानाम् । तत्र वस्तेः कृताकृतलक्षणानि क्रमेणाह-नामीत्यादि विलो- न मूञ्छितानां च न शोधितानां यति संक्षोभ्य । संनेय कायमिति वीर्यरूपेण सारेण कायं व्याप्य। येषां च दोषेषु निवद्धवायुः ॥ ३६॥ उक्तं हि "वीर्येण वस्तिरादत्ते दोपानापादमस्तकात्" इति । क्षीणक्षतानां नेति राजयक्ष्मिप्रभृतयो ज्ञेयाः। विशोधनीया- | स्नेहशब्देन च सारोभिधीयते । यथा देहः लेहपरिक्षयात् इति । नित्यपकर्षणकारकान् । येषां च दोयेषु निवद्धमायुरिति ये | सम्यगिति निरवशेषेण । सुखेनेति विकारमकृला ॥३९-४०॥ संशोधनहरणमात्रेणैव प्राणान् जहति ॥ ३६ ॥ प्रसृष्टविण्मूत्रसमीरणत्वं शाखागताः कोष्टगताच रोगा रुच्यग्निवृद्ध्याशयलाधवानि । मोर्वस वयवाङ्गजाश्च । रोगोपशान्तिःप्रकृतिस्थता च ये सन्ति तेपां न तु कश्चिदन्यो बलं च तत्स्यात्सुनिरूढलिङ्गम् ॥ ४१ ॥ वायोः परं जन्मनि हेतुरस्ति ॥ ३७॥ तादात्मकवस्तिसम्यग्योगलक्षणमभिधाय उत्तरकालभाव- बस्तेर्वहुविषयां स्तुतिमाचक्षाणः किंगुणो वस्तिरिति प्रश्नस्यै- | माह-प्रसृप्टेत्यादि आशयलाघवानीत्यत्र आमयलाघवादीति वोत्तरं पुनराह-शाखागता इत्यादि शाखा कोष्टमर्मगता | पाठे रोगोपशांतिरित्यनंतरं वाशब्दो ज्ञेयः । तेन रोगोपशांति- इत्यनेन त्रिविधशाखादिरोगमार्गे गृहीतः मर्मजशब्देन हि | रिह निरूहसाध्यविकाराणामुपशांतिः ॥ ४१ ।। मध्यमरोगमार्गाधयिणां संघिजानामपि साहचर्यावहणम् । इह स्याद्रुकशिरोहहुदकुक्षिलिङ्गे मीस्थिसंधयो हि मध्यमरोगमार्ग उकः । सर्च सर्वशब्देन च शोफा प्रतिश्यायविकर्तिके च । ऊर्ध्वाधस्तिर्यग्भेदादप्युक्तरोगमार्गत्रयग्रहणम् । अवयवांगज हल्लासिका मारुतमूत्रसङ्गः शब्देनं च प्रादेशिकसर्वांगमेदादप्युक्तग्रहणं वायोः परमिति श्वासो न सम्यक् च निरूहिते स्यात् ॥४२॥ वायोः परेण कश्चित् श्रेष्ठ इति यावत् । एतेन यद्यपि कफपित्ते । स्यादित्यादि वस्त्ययोगलक्षणम् । न सम्यनिरूहिते इत्ययो- अपि रोगेषु कारणे भवतः तथापि वायुरेव श्रेष्ठ इत्युच्यते ३७ | गेन निरूहिते ॥ ४२ ॥