पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंघालिता। ६५३ लिङ्गं यदेवातिविरचितस्य - हानुवासनविभागमाह । एकमनुवासनं दखा दीयंत इति सा. भवेत्तदेवातिनिरूहितस्य । न्वासनाः एषमनुवासनेन प्रत्येक योगा द्वादश निरूहाश्चतुर्वि- प्रत्येत्यसक्तं सशकच्च तैलं शतिर्वस्तयो भवति । प्रागित्यारंभे । परत इति द्वादशानिरू- चक्रादिबुद्धीन्द्रियसंप्रसादः ॥ ४३ ॥ होत्तरकाले । निरूहांतरिताश्च पद स्युरिति निरूहेणांवरीकृताः स्वप्नानुवृत्तिर्लधुता वलं च एवं च द्वादश वस्तयः पूरणीयाः। पंचैव परादिमध्या इति सृष्टाश्च वेगाः स्वनुवासिते स्युः। पंचनेहा अंते मध्ये आदौ च येषां विभकास्ते तथा । अत्र अधःशरीरोदरयाहुपृष्ठ- आदी स्नेहद्वयं अंते च लेहद्वयं निरूहनयमध्ये बैकमनुवासनं पार्श्वपु रुग्रूक्षखरं च गात्रम् ॥ ४ ॥ एवं पंच नेहा भवंति । ये तु निलहदिन एवानुवासनं वदंति तन्मते आदावेक एव अंतेपि दिनांतरे एकः एवं पंच भवंति । ग्रहश्च चिपसूत्रसमीरणाना- एवं कर्मकालयोरपि निलहदिन एवं दिनांतरे अनुवासनं मसम्यगेतान्यनुवासिते स्युः । व्याख्येयम् । अन्न चैकमेहांतरितानां निरूहदाने वातक्षोभो हल्लासमोहल्लमसादमूर्छा नाशंकनीयः । कर्मादिषु निरूहा यापना वस्तिरूपा दीयते ये विकर्तिका चाप्यनुवासिते त्युः ॥ ४५ ॥ सिग्धा एवेति कृत्वा न वातक्षोभका भवंति । एते च कर्मादयो वस्त्वतियोगलक्षणमतिदेशेनाह-लिंगमित्यादि । अनुवा- यद्यपि शास्त्रप्रदेशेषु न च्यचहियंते तथापि तद्विद्यव्यवहारा- सनसम्यग्योगलक्षणमाह-प्रत्येतीत्यादि असफमिति संग थमेवेयं कर्मादिसंज्ञा । यथा यमकमहायमकतैलादिसंज्ञा । तेन विना । रचादयो धातवः । खमानुवृत्तिनिद्रानुवृत्तिः । सृष्टा- कर्मादिसंज्ञा शास्त्रे व्यवहारादर्शनात् कर्मादिप्रतिपादको ग्रंथो इत्यबद्धाः । अथ इत्याद्यनुवासनायोगलक्षणम् । सक्षखरताना इति यदुच्यते तन्निरस्तम् । कर्मादिसंज्ञा च तंत्रांतरेप्यस्ति । चात्र शरीरस्यानेहनादेव 1 हल्लासादि असभ्यग्योगलक्ष- तथाहि जतूकर्णः-वस्त्यात्रिंशत् पोडशाष्टौ च कर्मकाल- शम् ॥४३-४५॥ योगा निरूहा स्नेहांतरिता द्वादश पद त्रयः एकस्नेहारंभा पंच यस्येह यामाननुचर्तते त्री- एकांताः इति । हारितेपि-"निशकं कर्म बुधा वदति इत्या- न्नेहान्नरः स्यात्स विशुद्धदेहः । धुक्तं" । कर्मादीनां प्रयोग केचिद्वातादिपु वदंति ॥४७-४८॥ आश्वागतेऽन्यस्तु पुनर्विधेयः श्रीपञ्च वाहुश्चतुरोऽथ पवा नेहो न संस्नेहयति यतिष्ठन् ॥ ४६॥ वाताधिकेभ्यस्त्वनुवासनीयान् । उचितस्नेहप्रयागमनकालमाह—यस्येत्यादि । यामानिति लेहान्प्रदायाशु भिपग्विद्ध्या- प्रहरान् । सुविशुद्धदेह इति सः अनुवासनयोगप्रयोगसम्यग्यो स्रोतोचिशुद्ध्यर्थमतो निरूहान् ॥४९॥ गादनुवासनव्यापत्तिरहित इत्यर्थः । आश्वागते इति शीघ्र प्रत्यागते । अन्यस्तु विधेय इति तदैवान्यः स्नेहो देयः। दिकानामिति पठति तेपो आदिशब्देन पित्तकफयोरपि ग्रहणम्। त्रीन् पंचेत्यादिना स्नेहनार्थमनुवासनमाह-अत्र ये वाता- पुनः स्नेहदानोपपत्तिमाह-नेहो न लेहयति यतिष्ठ- बहुवचनं तद्गुणसंविज्ञानवहुव्रीहीणां वातस्य ग्रहणात् बहुत- निति ॥ ४६॥ संख्यायोगादुपपन्नम् । यथोक्तं कुष्ठनिदाने “वातादिपु प्रदुष्टेषु त्रिंशत्स्मृताः कर्मसु वस्तयो हि इति" तथा वेग्ाश्रितेपि वातादीनां रसादीनां इति बहुत्वं नि- कालस्ततोऽर्धन ततश्च योगः। दिष्टम् । अन्ये तु वाताधिकानां इति पटंति 1 अन्न चतुर्णा सान्वासना द्वादश षण्णां स्नेहानां युग्मरूपाणामपि दानमविरुद्धमेव । एतदनुवास- प्राक्नेछ एकः परतश्च पञ्च ॥४७॥ नस्य निरूहांगतया स्नेहनाथ क्रियमाणलात् । अयुग्मदानं तु काले अयोऽन्तः पुरतस्तथैकः वस्तीनयुग्मान इत्यनेन स्वप्रधानतयां अनुवासनस्य विहित- स्नेहा निरूहान्तरिताश्च पदसुः । मिति भिन्नविपर्यतया न विरोधः। यतः स्नेहनप्रयोजनमनुवा- सनम् । एतेन स्नेहे भूत एवायुग्मदानेन निवर्तनीयम् । किंवा योगे निरूहात्रय एव देयाः अयुग्मातंत्रतो व्याख्यानेन संख्यैवोच्यते तयाहि "चीन पंच । , नेहाश्च पञ्चैव परादिमध्याः॥४८॥ तीन चतुर इति सप्त पंच चतुर इति नव पंच षडित्येकादश संप्रति संख्याप्रश्नस्योत्तरविशेपमाह-त्रिंशदित्यादि कर्म- | इति पंच विकल्पां इह विधीयते । तंत्रांतरें स्नेहस्यं युग्मदान- कालयोगसंज्ञा यथाक्रमं त्रिशंषोडशाष्टवस्तिसमुदायेषु ज्ञेया। मुक्तं यथा "रूक्षस्य वहुवातस्य द्वौ त्रीन् वाप्यनुवासनान् । कालस्ततोधैनेलन अर्धशब्दो न समप्रतिवचनः तेन त्रिंशदर्धः दद्यात् स्निग्धतनुं ज्ञाखा ततः पश्चानिरूहयेदिति" सोतःशब्देन षोडशभागा भवति । सान्वासना इत्यादिना कर्मादीनां निरू- विवद्धशिरामिहिता ॥ ४९ ॥ वै निरूहाः