पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५४ चरकसंहिता [.सिद्धिस्थानम् विशुद्धकायस्य ततः क्रमेण शीतोपचारातपशोकरोपां. सिग्धं तु तैः स्वेदितमुत्तमाङ्गात् । स्त्यजेदकालाहितभोजनं च ॥ ५४॥ विरेचयेत्रिरिथैकशो वा कि वर्जनीयं इति प्रश्नस्योत्तर-अल्याशनेत्यादि आसनमु- वलं समीक्ष्य विविधं मलानाम् ॥ ५० ॥ पविष्टावस्थानम् । स्थानमूर्ध्वतथा स्थानम् । यानं रथावादिना उरःशिरोलाघवमिन्द्रियाणाम् - । एत आविष्कृततया इहोकाः तेन झोधातिचिंतना- स्रोतोविशुद्धिश्च भवेद्विशुद्धे । दयो येप्युपकल्पनीयादौ वमनादिप्रयोगे निपिद्धाः तेपि न गलोपलेपः शिरसो गुरुत्वम् मेव्या एव ॥ ५४॥ निष्टीवनं चाप्यथ दुर्विरिक्ते ॥ ५१ ॥ बद्धे प्रणीते विपमे च नेत्रे संप्रति क्रमागतशिरोविरेचनस्य कल्पनामसम्यग्योगातियो- मार्गे तथाःकफविद्विवन्धे । गलक्षणं चाह । विशुद्धत्यादि विशुद्धकायस्येति । एतम्घ पंचक- न याति वस्ति न सुखं निरेति मैसंपादनीयकर्तृविपयत्वं शुद्धिपूर्वकत्वं च शिरोविरेचनस्येहो- दोपावृतोऽल्पो यदि वाल्पवीर्यः ॥ ५५ ॥ च्यते । अनेन वमनादिना शुद्धस्यापि शिरोविरेचकसंपायो प्रणीयमान इत्यादि प्रश्नस्योत्तरं-बद्धेत्यादि नेत्रे बद्ध विपर्म पुरुपेऽयं क्रमो ज्ञेयः । स्निग्धमित्यंगशिरोवस्तिपाण्यादि । तल• | प्रणीते गुदावयचबद्धलान थाति । तथा न मुख निरेतीत्या- स्वेदितमिति हस्ततलस्वेदितम् । त्रितिरथैकरा इति तद्दिन एव | दिना सुचिराच केन प्रश्नस्योत्तरम् । न मुखं निरेतीति चिरेण दोपाणामुत्कृष्टवादिवलनैविध्यमपेक्ष्य यथायोग्यतया योज्यम् । दुःखं कुलाऽऽगच्छतीत्यर्थः । दोपावृत इति दोषेण वलीय- लाधवमिंद्रियाणामिति चक्षुरादीनां खविपये पाटवम् । तिमिरं | सावरुद्धः । अल्प इति अल्पमानः । अल्पवीर्य इति उष्णलव- च पश्येदिति तमोव्याप्तं सर्व पश्येदिति ॥ ५०-५१ ।। णाद्यभावान्मृदुवीर्यः ॥ ५५ ॥ शिरोऽक्षिशश्रवणार्तितोद- प्राप्ते तु वऽनिलमूत्रवेगे श्चात्यर्थशुद्धेस्तिमिरं च पश्येत् । वाते विवृद्धेऽल्पवले गुदे चा। स्यात्तर्पणं तत्र मृदु द्रवंच अत्युग्णतीक्ष्णश्च मृदो प्रकोष्ठे : सिग्धस्य तीक्ष्णं तु पुनर्न योगे ॥५२॥ प्रणीतमानः पुनरेति वस्तिः ॥ ५६ ॥ तस्यातियोगायोगयोश्चिकित्सानुवक्तव्यत्तयानुपंगतामाह- प्राप्ते चेत्यनेन शीघ्रागमनहेतुमाह-वातेतिवृद्ध स्नेहो गुदे वा- स्यात्तर्पणमित्यादि । मृदुद्भवं चेत्यनेनातियोगचिकत्सितम् । तेन प्रतिहतलान यालाशयं ततः शीघ्रमागच्छति । अल्पवले तीक्ष्णं तु पुनर्नयोग इति अयोगशिरोविरेचनस्यैव पुनस्तीक्ष्ण- गुदे मेहं धारयितुं न शक्नोति पुरुषः । अल्पवलत्वं च गुदस्य सूफिणिवलीदाचल्यात् ॥ ५६ ॥ शिरोविरेचनं देयम् ॥ ५२ ॥ मेदःकफाभ्यामनिलो निरुद्धः इत्यातुरख्वस्थसुखः प्रयोगेह शूलाङ्गसुप्तिश्वयथून् करोति । चलायुपोवृद्धिकदामयन्नः। स्नेहं तु युअन्नवुधस्तु तस्मै कालस्तु वस्त्यादिषु याति यावां- संवर्धयत्येव हि तान्विकारान् ॥ ५७॥ स्तावान्भवद्धिः परिहारकालः॥५३॥ रोगास्तस्थान्येऽप्यक्तिय॑माणाः 'उक्तं च कर्मप्रयोगमुपसंहरंति-इत्यातुरेत्यादि आतुरख परस्परेणावगृहीतमार्गाः। स्थसुखः इति वंचनेन आतुरे आमयस्यापहंतृतया खस्थे च सन्दूषिता धातुभिरेव चान्यैः वलायुर्वृद्धिकर्तृतया यथोक्तपंचकर्मप्रयोगः सुखहेनुर्भवतीति स्वैर्भपजैनापशमं ब्रजन्ति ॥ ५८ ॥ ज्ञेयम् । स्वस्थे च पंचकर्मप्रवृत्तिः माधवप्रथमेमाति इत्यादिना साध्या इत्यादि प्रश्नस्योत्तरं मेदःकफाभ्यामित्यादि मेदसा सूत्रस्थाने प्रोक्तैव ज्ञेया । ॥ कृते कियान् वा परि- कफेन वेति मेदःकफाभ्याम् । अत्र शूलादीनिरीक्ष्य शुद्धवातं- हारकाल इत्यस्योत्तरमाह-कालस्वित्यादि तावान् भवेदिःप- | भ्रांत्या स्नेहं प्रयुत्ते नावर्ण जानाति अतएव अबुधः इति कृतम् । रिहारकाल इति वस्त्यादिप्रयोगे यायान् कालो. व्याप्यते अन्यत्राप्युक्तं "कुपितोमार्गसंरोधान्मेदसा वा कफस्य चा । अ- तत्कालद्विगुणकालः यावत् परिहार्यत्वेनोक्तः परिहर्तव्यः । तिवद्धानिलेनादौ शस्त लेहेन हणमिति" । अवितय॑माणा अन आदिशब्देन वमनविरेचनशिरोविरेचनानां ग्रहणम् । इति असम्यग्ज्ञायमानाः । असम्यग्ज्ञायमानत्वे हेतुमाह-- वस्तेस्वादी व्युत्पादनेन प्राधान्य दर्शयति ॥ ५३ ॥.. परस्परेणेत्यादि । रोगशब्देनान दोपोभिप्रेतः । परस्परेण अत्याशनस्थानवचांसियानम् प्रतिवद्धे मार्गे अतो दुर्गृहा भवंति । तथा धातुभिश्च रकादिमिः स्वप्नं दिवा मैथुनगरोधान् । संदूषिताः संमूर्छिताः संतो. दुर्जेया भवंति । अमिहाताश्च स्वै. '. ।