पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्याय २] चक्रदत्तव्याख्यासंबलिता। भेपन प्रशमं प्रति । स्वभेयजरिति माचीवरोधादिकरणे । एभ्योऽन्ये समुपक्रम्या नराः सर्वैरुपक्रमैः । दोपधात्वंतनिरपेक्षकैरेकदोपभेपः । तसि तयाभूतानां अवस्था प्रविभज्यैयां वय कार्य च वक्ष्यते ॥ ५॥ भेषजं यौनेकं न भवत्येव अतो अनुशमो युक्त एव । एवं च अतःचंड इत्यादिना सकलपंचकर्माविषयमाह यद्यपि च दोषाणां परसरावरोधान तथा धातुसंमूर्छनविशेषान् अवग-विमाने जनपदोद्धंसनीये रोगमिपग्जितीये वा अनपवाद- म्येच व्याधी प्रपंचो अनुसरणीयः ।। ५७-५८॥ प्रतीकारादयोपि अनुपक्रमणीयत्वेनोक्ता एवं तथापीह प्रकरणा- सर्वच रोगप्रशमाय कर्म गतसात पुनरुध्यते 1 चंदादिपु प्रवृत्तिर्भपनस्यांशक्यता- हीनातिमा विपरीतकालम् । निषिध्यते । कृतनादिपु चाधर्मयशादेन भेषजं न सिभ्यति मिथ्योपचाराचन तं विकारम् प्रत्युत अधार्मिकप्रतिक्रियया अधर्म एच भवतीति निवृत्तिर्वि- शान्तिं नयेत्पथ्यमपि प्रयुक्तम् ॥ ५९ ।। । धीयते । सतो राजानं भिपजं च द्वेधीति सद्राजमिपजाद्वेष्टा अथ विज्ञातेपि व्याधी भिपजा असम्यग्प्रयोगादिमिवैध किया सद् इति राज्ञो मिपजश्च विशेषणम् । तहिट इति सदादि- माने असिद्धिमाह सर्व चेलादि । विपरीतकालमिति अनु- द्वेष्यः । यादृच्छिको नास्तिकः । विहीनः करुणैरिएकरुणः । चितकालकृतम् । मिथ्योपचाराचेति भेषजानां तथा अकर- वैरी वैद्यापकारकः वैद्यद्वेष्टा नापकारक इति तु विशेषः । पात् चया भेपास्य सम्यकपरिणामे सति भोक्तव्यम् । य- वैद्याविदग्धो वैद्यानिमानी । मिषजामविधेय इति भिपजाम- द्यौगिक भेषजं तत्सम्यक् प्रयुक्त सिध्यतीति सिद्धांतः ॥५९॥ नायत्तः । सवैरिति बमनादिभिरन्यैश्च संशमनादिभिः । ए- तत्र श्लोकः। पामिति चंडादिव्यतिरिक्तानाम् ॥ २५ ॥ प्रनानिमान्द्वादश पञ्चकर्मा- अच्छर्दनीयास्तावत्क्षतक्षीणाति-स्थूलकृश वा- ण्युद्दिश्य सिद्धाविह कल्पनायाम् । लवृद्धदुर्वलशान्त-पिपासित क्षुधितकर्मभाराध्वह- प्रजाहितार्थ भगवान्महार्था- तोपवासमैथुनाध्ययनव्यायामचिन्ताप्रसक्त-क्षाम- न्सस्यम् जगादर्पिवरोऽत्रिपुत्रः ॥ ६ ॥ गर्भिणी-सुकुमार-संवृतकोष्ठ-दुश्छर्दनो रक्त-पि- इति चरकसंहितायां सिद्धिस्थाने प्रथमोऽध्यायः। त्तप्रसक्तच्छ र्ध्व-वातास्यापितानुवासित-हृद्रोगो- प्रक्षानित्यादिना अय्यायार्थ संगृहाति । संग्रहश्च व्यक्तः ६० दावर्तमूत्राघातप्लीहगुल्मोदराष्टीलास्वरोपघातति- इति महामहोपाध्यायचरकचतुराननधीमचक्रपाणिदत्तविरचि- मिरशिर शकर्णाक्षिपार्श्वशूलार्ताः॥६॥ तायां आयुर्वेददीपिकायां चरकत्तात्पर्यटीकायां सिद्धि संप्रत्युपक्रमणीयानामेव रोगादियोगकृतावस्थाभेदेनाकर्तव्य- स्थानव्याख्यायां कल्पनासिद्धिच्याख्या समाप्ता॥ पंचकर्म दर्शयन्नाह-अवम्यास्तावदित्यादि । अवम्यादौ ता- वत् इति पदं प्राक् प्रस्तुतोपदर्शनार्थम् । प्रसक्तशब्दो मैथु- द्वितीयोऽध्यायः। नादिभिः प्रत्येकं संवध्यते । संवृतकोटो वायुनाल्पीकृतकोछ: वायुव्याप्तकोष्ठ इत्येके ॥ ६ ॥ पञ्चकर्मीयसिद्धिः । पां यस्माञ्च कर्माण्यग्निवेश ! न कारयेत् । तत्र क्षतस्य च भूयः क्षणनाद्रक्तातिप्रवृत्तिः रोपांच कारयेद्यानि तत्सर्वं संप्रवक्ष्यते ॥१॥ स्यात् । क्षीणातिस्थूल-कृशचालवृद्धदुर्चलानामौ. पधैर्वलासहत्त्वात्माणोपरोधः। श्रान्तपिपासिता. कल्पनासिद्धी ज्ञातकर्मोपयोगस्य कर्मवृत्तिनिवृत्तिविषयक-वितानां च तद्वत् । कर्मभारावहतोपवासमैथु. जिज्ञासा भवति अतत्तदुपदर्शनार्थ पंचकर्मीया सिद्धिरुच्यते। पंचकर्मप्रवृत्तिनिवृत्तिविषयज्ञानामधिकृत्य कृता सिद्धिः पंच- तरक्तच्छेदक्षतभयं स्यात् । गर्भिण्या गर्भव्यायामा- नाध्यशनव्यायामचिन्ताप्रसक्तक्षामाणां रौक्ष्याद्वा- कमीया सिद्धिः। एषामित्यादिना अध्यायार्थ संकल्प्य प्रति- दामगर्भभ्रंशाच्च दारुणा रोगप्राप्तिः । सुकुमारस्य जानीते। पंचकर्माणि एपान कार्याणीत्यनेन व्यस्तानि सम- हृदयस्य विकर्षणादूर्धमधो वा रुधिरातिप्रवृत्तिः। स्तानि च एषां न कार्याणि तानि पृथग वक्ष्यते ॥१॥ संवतकोटदुश्छर्दनयोरतिमात्रप्रवाहनाहोपाः स- "चण्डः साहसिको भीरुः कृतघ्नो व्यग्र एव च। मुक्लिया ह्यन्तःकोष्ठे जनयन्त्यन्तर्विसर्प स्तम्भ सद्वैद्यनृपतिद्वेष्टा तद्धिष्टः शोकपीडितः ॥२॥ जाज्यं वैचित्यं मरणं वा । ऊ रक्तपित्तस्य उदानं यादृच्छिको सुमूर्षुश्च विहीनः करणैश्च यः।। . उत्क्षिप्य प्राणान् हरेद्रक्तं चातिप्रवर्तयेत् । प्रसक्त- वैरी वैद्याभिमानी च श्रद्धाहीनः सशङ्कितः ॥२॥ च्छर्देस्तु तद्वदूर्वधातास्थापितानुवासितानामूर्व भिपजामविधेयश्च नोपक्रम्यो भिपग्विदा। वातातिप्रवृत्ति हृद्रोगिणो हृयोपरोधः । उदा- एतानुपचरन्वैद्यो बहून्दोपानवाप्नुयात् ॥ ४॥ वत्तिनो घोरतर उदावर्तः स्यात् शीघ्रतरहन्ता।