पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५६ चरकसंहिता। [सिद्धिस्थानम् . ' मूत्राघातादिभिरार्तानां तीव्रतरः शूलप्रादुर्भावः । ताभिहतातिस्निग्धरूक्षदारुणकोप्टाः क्षतादयश्च तिमिराणां तिमिरातिवृद्धिः। शिरशूलादिपु शू- गर्भिण्यन्ताः ॥ १०॥ लातिवृद्धिः। तस्मादेते न वाम्याः ॥७॥ विरेचनाविषयमाह-अविरेच्यास्वित्यादि-सुभगक्षत- तन्न क्षतस्येत्यादिना यथोक्तवमनादाने हेतुमाह । प्राणोप- गुद इति सुभगगुदः क्षतगुर । अन्ये तु मुभगं मुख- रोधो मरणं वलक्षय इत्यन्ये । श्रांतादीनां विच्छेदपाठेन प्रा. संबंधिनमाहुः । युक्तवातो संवृतगुदः। क्षतादयश्च गर्भिण्य- णोपरोधस्य पूर्वापेक्षया हीनमानत्वं दर्शयति । चातरक्तच्छेद- ता इति वमनाविषयमध्यपठिताः ॥१०॥ क्षतभयमित्यत्र रक्तच्छेदो रक्तमोक्षः । सुकुमारस्येति मृदुश तत्र सुभगस्य सुकुमारोक्तो वमनदोपः स्यात् । रीरस्य । हृदयापकर्पणादिति हृदयहिंसनादिति । तद्वदिति अ. क्षतगुदस्य क्षत्ते गुदे वायुः प्राणोपरोधकरी वरां द्धरकपितिनामित्यत्रोक्तो दोपः ॥ ७ ॥ रुजां जनयेत् । मुक्तनालमतिप्रवृत्या हन्यात् । सर्वेष्वपि खलु एतेष्वपि विपगविरुद्धाभ्यव- | अधोभागरक्तपित्तिनां च तद्वदेव । विलचितदुर्व- हारामकृतेषु अप्रतिपिद्धं शीघ्रकारित्वाद् दोपा- | लेन्द्रियाल्पाग्निनिरूढा औपधवेगं न ते सहेरन् । णामिति ॥८॥ कामादिव्यग्रमनसो न प्रवर्तते कृच्छ्रेण चा प्रवर्त- अवम्यानामवस्थायां वमनमाह-सर्वेष्वपीलादि ।- मानमधोगदोपान् कुर्यात् । अजीर्णन आमदोषः यद्यपि चात्राध्यायांते सर्वेष्वेव निर्दिष्टेप्ववस्थायां निषिद्धमपि | स्यात् । नवज्वरस्य अविपक्वान् दोपान् न निहरेत् । वक्ष्यति तथापीह विधानेनानावश्यकर्तव्यता वमन इति | वातमेव च कोपयेत् । मदात्ययितस्य मद्यक्षीणे बोध्यम् ॥८॥ देहे वायुः प्राणोपरोधं कुर्यात् । आध्मातस्य आ. श्मायमानस्य वा पुरीषकोप्टनिचितो वायुर्विसर्पन् शेपास्तु वम्याः । पीनसकुष्ठनवज्वरराजय- सहसा आनाहं तीव्रतरं मरणं वा जनयेत् । श- क्ष्मकासश्वासगलग्रहगलगण्डस्लीपद-मेह-मन्दा- ग्निविरुद्धाजीर्णान्नविसूचिकालसकविपगरपीतदष्ट- | ल्यार्दिताभिहतयोः क्षते वायुराश्रितो जीवितं हिं. दिग्धविद्धाधाशोणितपित्तकफप्रसेकटुर्नामहल्ला- स्यात् । अतिस्निग्धस्य अतियोगभयं भवेत् । रू- सारोचकाविपाकापच्यपस्मारोन्मादातिसारशोप- क्षस्य वायुरङ्ग्रहं कुर्यात् । दारुणकोष्ठस्य विरेच- चनोद्धता दोपा हृच्छूलपर्वभेदानाहाङ्गमर्दच्छर्दि- . पाण्डुरोगमुखपाकदुष्टस्तन्यादयः श्लेष्मव्याधयो वि- शेपेण रोगाध्यायोक्ताश्च । तेषु हि वमनं प्रधानतमः दीनां गर्भिण्यन्तानां छर्दनोक्तो दोपः स्यात् । त- मूछीलमान जनयित्वा प्राणान् हन्युः । क्षता- मित्युक्तं केदारसेतुभेदे शाल्यादिशोपदोपविना- सादेते न विरेच्या ॥११॥ शवत् ॥९॥ रुजां जनयेद्विरेचनमिति शेपः । अधोभागरकपित्तिनं शेषास्तु वम्या इत्यमिधायापि पीनसादीन् पुनर्वमनवि- तद्वदिति अतिप्रवृत्त्या हन्यादित्यर्थः । कामादीत्यादी आदिश- पयतया दर्शयिष्यन् तेषु विशेषेण वमनस्य यौगिकतां दर्श- | ब्देन शोकक्रोधादीनां ग्रहणम् । अत्रचाप्रवृत्तिः स्तोकप्रवृत्ति- यति । एवमुत्तरत्रापि पुनर्विरेचनादिविपयोपदर्शने व्याख्ये- | श्चायोग एव । उक्तं हि "अयोगमातिलोम्येन न चाल्पं वा यम् । प्रधानतममिति महारोगाध्यायेनोक्तम् । केदारसेतुभेदे प्रवर्तन" इति । अयोगदोपाश्च विभ्रंशहिकास्तंभादयो यक्ष्य. इत्यादिनैकदेशेन महारोगाध्यायोक्तं प्राधान्यख्यापकं ग्रंथं माणाः । आमदोष इति आमदोषनिमित्तविसूचिकादिः । पु- पाहयति । तेन यदुक्तं तन्न "वमनं खलु सर्वोपक्रमेभ्यः ग्ले. रोपकोष्ठनिचित इति पुरीपाशयोदरनिचितः । छर्दनोक इति मणि प्रधानतमं मन्यते मिपजः तध्यादितएवामाशयमनु-प्राग्वमनोक्तदोषः ॥११॥ प्रविश्य सकलं वैकारिकालेष्ममूलमपकर्पति तत्रावर्जिते श्लेष्म शेपास्तु विरेच्याः । कुष्ठज्वरमेहोर्ध्वरक्तपित्त- ण्यपि शरीरांतर्गताः श्लेष्मविकाराः प्रशांतिमापद्यते यथा | भगंदरोदार्शीघ्रश्नप्लीहगुल्माद्गलगण्डग्रन्थिवि. मिन्ने केदारसेतो शालिपष्टिकादीन्यनमिष्यंदमानान्यंभसा सूचिकालसकमूत्राघातक्रिमिकोष्ठविसर्पपाण्डुरो- प्रशोषमापद्यते" तद्वत् इति ग्रंथखंडकं तदिह संवध्यते । एवं गशिरःपार्श्वशूलोदावर्तनेत्रास्यदाहहृद्रोगव्यङ्गनी- विरेचनम्राधान्ये तथा बस्तिप्राधान्ये यदिहैकदेशं. महारोगा- लीकनेत्रनासिकास्यश्रवणरोगहलीमकश्वास-को- ध्यायोक्तप्राधान्यख्यापकग्रंथखंडकं वक्ष्यति तत्र तद्ग्रंथाध्या- सकामलापस्मारोन्माद-वातरक्त-योनि-रेतो-दोष- हारेण योजनीयम् ॥९॥ तैमिर्यारोचकाविपाकच्छर्दिश्वयथूदर विस्फोटका- अविरेच्यास्तु सुभगक्षतगुदमुक्तनालाधोभाग- | दयः पित्तव्याधयो विशेषेण रोगाध्यायोक्ताश्च । ए- रक्तपित्तविलचितदुर्वलेन्द्रियाल्पानि-निरूढ-कामा- | तेषु हि विरेचनं प्रधानतममित्युक्तमन्युपशमेऽग्नि- दि-व्यग्राजीर्ण-नवज्वर मदात्ययिताध्मातशल्यादि- गृहवत् ॥ १२ ॥