पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २] चक्रदत्तव्याख्यासंवलिता। ६५७ विशेषेण विरेच्यानाह–कुष्टेलादि निसूचिकायां उत्तर-वातिलाघव रजाक्षयार्ता विषमाग्निस्फिजानुज- फालं विरेचन विशेपदोपहरणार्थ शेयम् ॥ १२ ॥ होल्गुल्फपार्णिप्रपद-योनिबाह्याङ्गुलिस्तनाङ्ग-दन्त- अनास्थाप्यास्तु अजीर्ण्यतिस्निग्धपीतलेहोरिल- नखपर्वास्थि-शूलशोपस्तम्भान्नकूजनपरिकर्तिका- प्रदोपाल्पानियानलान्तातिदुर्वलक्षुन्नृष्णाश्रमात द्यः । वातव्याधयो विशेपेण रोगाध्यायोक्ताश्च ए- तिकृशभुक्तभक्तपीतोदकवमितविरिक्तक्षतकृतनस्तः तेषु आस्थापनं प्रधानतममित्युक्तं वनस्पतिमूल- कर्मक्रुद्धभीतमत्तमूञ्छितप्रसक्तच्छर्दिनिष्ठीविका-च्छेदवत् ॥ १५ ॥ श्वासकासाहिकायद्धच्छिद्रोदकोदराध्मातालसक विशेषेण धास्थाप्यानाह-सर्वांगेत्यादि स्फियादिभिः श- विसूचिकामप्रजातामातिसारमधुमेहकुष्टार्ताः॥१३ लशोपस्तमेत्यादि संचध्यते ॥ १५ ॥ अनास्थाप्यानाह-~अनास्थाप्यास्त्विलादि मधुमेहशन्देन- सर्वप्रमेहग्रहणम् ॥ १३ ॥ य एवानास्थाप्याः त एव अनभुवास्याः स्युः। विशेषतस्त्वभुक्तभक्त नवज्वरपाण्डुरोगकामलाप्र- तत्र अजीर्ण्यतिस्निग्धपीतलेहानां दूप्योदरं महाशप्रतिश्यायारोचक-मन्दाग्निदुर्वलप्लीहकफो. मूी वयथुर्वा स्यात् । उदिष्टदोपमन्दाश्योर- दरोरुस्तम्भव!भेद-विपगरपीतकफाभिष्यन्दगुरु- रोचकत्तीवः । यानलान्तस्य क्षोभव्यापन्नो बस्ति: कोष्ठम्लीपदगलगण्डापचीक्रिमिकोष्ठिनः ॥ १६ ॥ राशु देहं शोपयेत् । अतिदुर्वलक्षुत्तृष्णाश्रमार्तानां पूर्वीको दोपः स्यात् । अतिकशस्य कार्य पुनर्ज- ! तत्राभुक्तभक्तस्यानावृतमार्गत्वादूर्ध्वमतिवर्तते नयेत् । पीतोदकभुक्तभक्तयोरुतिश्योलमधो वा स्नेहः। नवज्वरपाण्डुरोगकामलाप्रमेहिणां दोषा- वायुर्वस्तिमुत्क्षिप्य क्षिप्रं वस्तौ थोरान विकारान् गुल्लेश्योदरं जनयेदर्शसस्य अस्यिभिष्यन्द्या. जनयेत् । यमितविरिक्तयोस्तु रूक्षशरीरं निरूहः ध्मानं कुर्यात् । अरोचकार्तस्य अन्नगृद्धिं पुनः ह- क्षत क्षार इव दहेत् ! कृतनस्तः कर्मणो विभ्रंशंभू न्यात् । मन्दाग्निदुर्वलयोर्मन्दतरमग्निं कुर्यात् । शसंरुद्धस्रोतसः कुर्यात् । बुद्धभीतयोस्ति-प्रतिश्यायप्लीहादिमतां भृशं चोक्लिष्टदोपाणां भूय मुपप्लवेत् । मत्तमूतियोर्भृशं विचलितायां स एव दोपं वर्धयेत्, तसादेते नानुवास्याः ॥ १७ ॥ झायां चित्तोपघातव्यापत्स्यात् । प्रसक्तच्छर्दिनिष्ठी य एवास्थाप्यास्त एवानुवास्याः। विशेषतस्तु विकाश्वासकासहिकार्तानामूलीभूतो वायुरूवं रूक्षतीक्ष्णाग्नयः केवलवातरोगाश्चि । एतेषु ानु- वस्ति नयेत् । वद्धच्छिद्रोदकोदराध्मातानां भृश-वासनं प्रधानतममित्युक्तं वनस्पतिमूलच्छेदन- तरमाध्माप्य वस्तिः प्राणान् हिंस्यात् । अलसक-वत्, मूले द्रुमसेकवञ्च ॥ १८ ॥ विसूचिकामप्रजातामातिसारिणामतदोपः स्या- त् । मधुमेहकृष्टिनोाधेः पुनर्वृद्धिस्तस्मादेते ना- अनुवासनविषयोपदर्शनार्थ अनास्थाप्येषु भुकभक इति पाठः पठितः । अनुवासनं तु भुक्तस्य दीयते । तयुदासाथ स्थायाः॥ १४॥ अभुक्तभचोपादानम् । अनुवासनं भुक्तस्य ऊर्ध्व याति नतु टूट्योदरमिति सन्निपातोदरम् । यानं रय्यादियानम् । विनं- निरूह इति विशेपः 1 अनुवासनं तु स्नेहस्य सूक्ष्मतया विस- शामित्यनेन इंद्रियाणामिति शेपः । ऊर्ध्वं उपप्लवेदिति मु- पर्णशीलं तथा सायं च दीयते तेन तावत्कालमभोजनात् खादितिर्यगुत्लवनं स्यात् । व्यापत्स्यादिति मूर्छारूपा व्याप- शून्यशरीरस्य ऊर्ध्व याति । अनुवासनं च “शूले च भकान- त्स्यात् । बद्धोदरादि आध्मानांतं वस्तिनिषिध्यते । तेन मिनंदने च" इत्यनेन यद्यपि विहितं तथापीह भक्तामिनंदन- "खिन्नाय बद्धोदरिणे मूत्रतीक्ष्णौपधान्वितं । सतैललवणं दद्या- त्वंतरभूतायां अरुचौ तनिषेधो न विरुद्धः । अनमिनंदनं । निव्हं सानुवासमिति" वाक्येन निरूहविधानं अविरुद्ध भ- अश्रद्धामात्रवातकृतं । अरुचिस्तु सर्वदा अनिच्छा । केवलं वात- वति । अन्ये तु उदाध्यायैव वद्धोदरिण इत्यनेन खिन्नबद्धो- रोगाश्च अहः । शुद्धवातजरोगयुक्ताः अनुवासनाहीः । अनु- दरविपयं निरुहं वर्णयति । तेन सामान्येन बद्धोदरे निरूह- वासनप्राधान्यख्यापने वनस्पतिमूलच्छेदनवदित्यनेन महा- निषेधो न विरुद्धः ॥ १४ ॥ रोगाध्यायोक्तवस्तिप्राधान्यख्यापकग्रंथोपदर्शनम् । यथा वन- शेपास्त्वास्थायाः । सर्वाङ्गैकाङ्गकुक्षिरोगया- पत्तेर्मूले छिने स्कंधशाखावरोहकुसुमफलपलाशादीनां नियतो तवर्बोमूत्रशुक्रसङ्गवलवर्ण-मांस-रेताक्षय-दोषा विनाशस्तद्वदिति । मूले द्रुमसेकवञ्चेत्यनेन कल्पनासिध्यक ध्मानाङ्गसुप्तिक्रिमिकोष्ठोदावार्तातिसारपर्वामिता• "मूले निषिक्ते हि यथा द्रुमःस्यानीलच्छदः. कोमलपल्लवामः । पल्लीहगुल्महृद्रोग-भगन्दरोन्मादज्वरब्रनशिरक- काले महान् पुष्पफलप्रदश्च तथा नरः स्यादनुवासनेने"त्यादि र्णशुल-हदयपार्श्व-पृष्ठ-कटीग्रहवेपनाक्षेपक गौर ग्रंथोक्तानुवासनप्राधान्यख्यापकग्रंथग्रहणं करोति॥१६-१८॥ ८३