पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ सिद्धिस्यानम् अशिरोविरेचनार्हा अजीणिभुक्तभक्तपीतस्नेहम- | वोपपन्नम् । मजपेशीकासक्तमिति मजपेशीषु उपधातेन द्यतोयपातुकामास्नातशिराः सातुकामः क्षुत्तृष्णा- | शिरसि पको दोपो जायत इत्यर्थः ॥ २१ ॥ श्रमातमत्तमूछितशस्त्रदण्डाहतव्यवायव्यायाम प्रावृटारद्वसन्तेवितरेषु आत्ययिकेपु रोगेषु पानक्लान्तनवज्वरशोकाभितप्तविरिक्तानुवासित नाबनं कुर्याद्रीप्मे पूर्वाले शीते मध्याह्ने वर्पास्वदु- गर्भिणीनवप्रतिश्यायार्ता अनृतुदुर्दिने चेति ॥१०॥ | र्दिने चेति ॥ २२॥" तत्राजीर्णिभुक्तभक्तयोदीप ऊध्र्ववहानि स्रोतां. अमृता शिरोविरेचनं निषिद्धमप्युपचारवशात्तद्विधानमाह- स्थावृत्य कासश्वासच्छर्दिप्रतिश्यायान् जनयेत् । प्रायडिलादि इतरेधिति हेमंतप्रीमवर्षासु आलयिकेविति पीतनेहमद्यतोयपातुकामानां कृते च पिवतां वचनादनात्ययिकगदनिषेधोक्तः । भात्यायिकेपि शीतादिप्रति- मुखनासानाचायुपदेहतिमिरशिरोरोगान् जन- | कारार्थमाह---ग्रीगेयादि ॥ २२ ॥ येत् । सातशिरसः कृते च स्वाने शिरसः प्रति- तत्र श्लोकाः। श्यायं क्षुधार्तस्य वातप्रकोपं तृष्णार्तस्य पुनस्त- इति पञ्चविधं कर्म विस्तरेण निदर्शितम् । ष्णाभिवृद्धि मुखशोपं च । श्रमातमत्तमूर्च्छिताना- येभ्यो यत्त्वहितं यस्मात्कम येभ्यश्च यद्धितम् २३ मास्थापनोक्तो दोपः स्यात् । शस्त्रदण्डहतयोस्ती: न चैकान्तेन निर्दिष्टे तत्राभिनिविशेदुधः । व्रतरां रुजं जनयेत् । व्यवायव्यायामलान्तानां स्त्रयमप्यत्र वैद्येन तक्यं बुद्धिमता भवेत् ॥ २४ ॥ शिरःस्कन्धनेत्रोर-पीडनम् । नववरशोकाभितप्त- उत्पद्येत हि सावस्था देशकालवलं प्रति । योरूपमा नेत्रनाडीभिरनुसृत्य तिमिरं ज्वरवृद्धिं च यस्यां कार्यमकार्य स्यात्कर्म कार्य च वर्जयेत् २५ कुर्यात् । विरिक्तस्य वायुरिन्द्रियोपघातं कुर्यात् । छर्दिहद्रोगगुल्मात वमनं स्त्रे चिकित्सिते । अनुवासितस्य कफः शिरोगुरुत्वं च कण्ड्रक्रिमि- अवस्था प्राप्य निर्दिष्टां कुष्टिनां वस्तिकर्म च २६ दोपान् जनयेत् । अन्तर्वन्या गर्भ स्तम्भयेत् । इतीत्यादिनाऽध्यायार्थसंग्रहमभिधाय वमनाद्यविपयत्वेन स काणः कुणिः पक्षहतः पीठसपी चा स्यात् । तथा वमनादिविपयित्वेन प्रतिपादिते बमनादिनिवृत्तिप्रवृत्ति- नवप्रतिश्यायातस्य स्रोतांसि व्यापादयेत् । अनृ-निश्चयं निषेधयन्नाह-न कांतेनेत्यादि अभिनिविशेदिति नि- तुदुर्दिने शीतं पूतिनासिका शिरोरोगश्च स्यात् । श्रयं कुर्यात् । तर्यमिति अनुरुमप्यूहनीयम् । ऊहापोहे ते तस्मादेते न शिरोविरेचनाहः॥ २०॥ बुद्धस्तु यथोक्ताचरणमेव धेय इति । अथ किमर्थ यथोक्काचरणं अशिरोविरेचनाहानाह-अशिरोविरेचनाही इति । पातु- श्रेय इति तथा किमर्थ एकांतावधारणं न कर्तव्यमिति चाह- काम इति । स्नेहादिं पातुकामः । अनृती शीतग्रोप्मवर्षासु । उत्पद्यत इति देशकालयलं प्रतीति देशादिभेदं कृत्वेत्यर्थः । दुर्दिनेति मेघाच्छादितेहि । कृते च पिवतामिति शिरोविरे- कार्यमकार्य स्यादिति कर्तव्यतयोक्तमकरणीयं स्यात् । तथा चने कृते स्नेहादीन् पियताम् । पीठसपीः पंगुः । अन्तदुर्दिने- वजितं च यत्कर्म तत्कार्य स्यात् । विशेषेण तु निषिद्धस्यैवा- त्यादौ शिरोरोगश्चेत्यनेन शीतकाले दीयमानस्य । दुर्दिन इति वस्थाविशेपे क्रियमाणस्य वमनादेख्दाहरणं स्वे चिकित्सितं अवार्पिकम् दुर्दिनमाहुः ॥ १९-२० ॥ इति छर्दिचिकित्सिताध्याये । अवस्था प्राप्य निर्दिष्टामित्यनेन शेषा अर्हाः । शिरोदन्तमन्याहनुग्रहपीनसगल- अवस्थाविशेष एव निषेधो विद्यात् । उत्सर्गादपवाद इति भ- गण्डशुण्डिकाशालूक-शुक्र-तिमिर-चर्मरोग-व्यङ्गो- विरोधं दर्शयति । एवमन्यत्रापि अपवादविषये यमनादिवि- पजिहिका-र्धावभेदकग्रीवास्कन्धास्यनासिकाकर्णा- धान अवस्थाविशेषेण समाधेयम् ॥ २३-२६ ॥ क्षिमूर्धकपालशिरोरोगार्दितापतन्त्रकापतानक-ग- लगण्डदन्तशूलहर्षचालाक्षिरागायुदस्वरपरिपक्का- तस्मात्सत्यपि निर्दिष्टे कुर्यादूह्यं स्वयं धिया। चिना तर्केण या सिद्धिर्यदृच्छासिद्धिरेव सा ॥२७॥ श्चैतेषु शिरोविरेचनं प्रधानतममित्युक्तम् । तव्युत्त- इति चरकसंहितायां सिसिस्थाने द्वितीयोऽध्यायः ॥२॥ माङ्गमनुप्रविश्य मज़पेशीकासक्तं दोपं विकारक- रमंपकर्पति ॥ २१॥ उपसंहरनाह-तस्मादित्यादिशास्त्रोपदेशे सत्यपि खवुध्या शिरोदंतेत्यादिना विशेषेण शिरोविरेचनाहानाह-शिरो- अनुक्तमपि कर्तव्यं यदुक्तं प्रायो वमनमिव कर्पकस्य अन्य- दंतमन्यादिमिः स्तंभ इति संवध्यते । पीनसोन पक्कः प्रति-ज्ञानाय भवतीति ॥ २७ ।। शायः तरुणे च प्रतिश्याये विरेकनिषेधइति न विरोधः। अप इति श्रीमन्धरकचतुराननचक्रपाणिदत्तकृतायां चरकता- तंत्रकः आपतानकभेद एव । उक्त हि "निःसंज्ञः सोपतंत्रक" त्पर्यटीकायां सिद्धिस्थाने पंचकर्मसिद्धिर्नाम द्वितीयो- इति । शुलहपंचालाः दंतेन संबध्यते । रागो नेत्ररागो रोगवि- ध्यायः समाप्तः॥ शेपः । वातविकारेपि अन विरेचनं स्थानागतश्लेष्महतृलादे.