पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३] चक्रदत्तव्याल्यासंबलिता। ६५९ तृतीयोऽध्यायः। पडझादशाष्टाङ्गुलसंमितानि वत्तिसूत्रीयसिद्धिः । पडिशतिद्वादशवर्पजानाम् । स्युर्मुनफर्कन्धुसतीनवाहि "कृतक्षणं शैलवरस्य रम्ये छिद्राणि वा पिहितानि चापि ॥ ६॥ स्थितं धनेशायतनस्य पावें। फोहकप्रमाणाकृति इति तृतीयप्रश्नस्योत्तरं पहित्यादि- महर्पिसंवैतमग्निवेशः तत्र पटंगुलं एकवपत्ममृति यावत् पश्वर्प । द्वादशवर्षस्य पुनर्वसुं प्राञ्जलिरन्वपृच्छत् ॥ १॥ अष्टांगुलं नेनं भवति । विंशतिवर्षस्य द्वादशांगुलं नेत्रं भवति । पूर्वाध्याये पमनादिविषयममिधाय कल्पनासिच्युक्तवन्ति- अत्र व्युत्क्रमाभिधानेन पढ्यपादाक् विंशतिवदूर्व नेत्रमा- कल्पना प्रपंचेनानिधानार्थ बस्तिसूत्रीया सिद्धिरुच्यते-धने- नविकल्पो नास्ति । पझ्वपीचं नेत्रमानविकल्पो दर्शयति शायतने इति हिमालये ॥१॥ तेन पझ्वदृर्व प्रत्यब्दमंगुलभूता भागवृद्धिर्भवति । द्वाद- बस्तिनरेभ्यः किमपेक्ष्य दत्तः शादूचं तु प्रत्यब्दमागुलवृद्धिः। एवमुक्तमानपूरणं भवति । स्थात्सिद्धिमान् किम्मयमस्य नेत्रम् । सुश्रुते नेत्रप्रमाणभेद उक्तः स नातिविरुद्धलादुपेक्षणीय कीहक्प्रमाणाकृति किं गुणश्च एव । उक्तं हि तत्र सांवत्सरिकाप्टद्विरष्टवीणां पडष्टदशांगुल- केपांच किं योनिगुणश्च वस्तिः ॥२॥ प्रमाणानि पंचविंशतेरूल द्वादशांगुल इति । मुद्गादिवाहि छिद्र निरूहकल्पः प्रणिधानमात्राः पष्टद्वादशांगुले नेत्रे यथासंख्यं ज्ञेयम् । कर्कधुशब्देन को- स्नेहस्य वा काः शमने विधिः कः। लास्थि नृत्यते । उ हि सुचते-"कोलास्थिमात्रच्छिन्नमिति । के बस्तयः केपु मता इतीदं कर्कधुशब्देन च गालबदरी स्वल्पा गृह्यते । बृहद्वदरास्थिग्रहणे श्रुत्वोत्तरं प्राह वचो महर्षिः ॥ ३॥ कनिष्ठिकाग्रग्रमाणवदनं न याति । केचित् एवमेवोपदिशति यत्ति रेभ्य इति दशप्रश्नाः। नेत्रं नलिका । किं योनिगुणस्य । यदरास्थिमजान इह कर्कधुशब्देन ग्राहयति । वा पिहितानीति वस्तिरित्यत्र योनिः प्रभवस्थानं । कोहस्य वा का इति अनुवास- द्रव्यांतरप्रवेशनिरासार्थ वत्सा पिहितमुखानि कर्तव्यानि ॥६॥ नस्य काः प्रणिधानमात्राः । अत्र प्रपंचेन अमिधातव्यम् । तेन यथावयोऽङ्गुष्टकनिष्ठिकाभ्यां अनुवासनस्य कल्पमाने प्रश्नोत्तरे योद्धव्ये । यदा तु नेहस्य नि मूलाग्रयोः स्युः परिणाहवन्ति । रूहकल्पः कस्तदा नेहस्य निरूहे दीयमानस्य को विधिरि ऋजूनि गोपुच्छसमाकृतीनि त्यर्थः ॥२॥३॥ लक्षणानि च स्युगुलिकामुखानि ॥ ७॥ . स्यात्कणिकात्रचतुर्थभागे समीक्ष्य दोपौपधदेशकाल- मूलाश्रिते वस्तिनिवन्धने हे। सात्म्याग्निसत्त्वादिवयोवलानि । जरद्बो माहिपहारिणो वा वस्तिः प्रयुक्तो नियतं गुणाय स्याच्छौकरो वस्तिरजस्य वापि ॥ ८॥ स्युः सर्वकर्माणि च सिद्धिमन्ति ॥४॥ दृढस्तनुर्नशिरोविगन्धः अस्योत्तरं उत्तरग्रंथेन संगतार्थमेव समीक्ष्येलादि-अन्न कपायरक्तः सुमृदुः सुशुद्धः । दोपादयो ये देशपरीक्षणीयाः प्रोक्ताः तेष्वेव उपकल्पनीयो- नृणां चयो वीक्ष्य यथानुरूपं कस्य दोषमेपजाद्येकादशकस्य तथा रोगभिपग्जितीयोक्तदश- नेत्रेषु योज्यस्तु सुचद्धसूत्रः ॥९॥ परीक्ष्यस्थावरोधो व्याख्येयः। अनुक्तावबोधश्चायं योनिव्याप- यथावय इति यस्मिन् वयसि यद्विहितं तत्, स्वस्यैवांगुष्ठ- त्तिक एव अस्माभिरुको अनुसरणीयः । समीक्ष्येति ज्ञानपूर्वक कनिष्ठिकाभ्यां मूले अग्रे च तुल्यपरिणाहं नेनं कर्तव्यम् । जु- मवेक्ष्य । सर्वकर्माणीति वमनादीनि दोपादीनपेक्ष्य प्रयुक्तानि नीत्यादिना नेत्रगुणमाह लक्ष्णानीति अकर्कशानि । गुडिकामु- गुणकराणि भवंति ॥ ४ ॥ खानीत्यनेन वर्तुलमुखतया अतीक्ष्णमुखतां दर्शयति । एका सुवर्णरूप्यत्रपुताम्ररीति- कणिका अग्रे कर्तव्या नेत्रस्यातिप्रवेशनिरासार्थ वस्तिनिबंधने कांस्यास्थिशस्त्रहमवेणुदन्तैः। द्वे इति वस्तिनिबंधनप्रयोजनके द्वे. किंयोनिगुणोदस्तिरित्यस्यो- नलैर्विपाणैर्मणि मिश्च तैस्तैः तरं-जरद्वो वृद्धगोभवः । वस्ति रिति मूत्राशयः नष्टशिर इति कार्याणि नेत्राणि त्रिकर्णिकानि ॥५॥ अनुच्छूनशिरः। विगतो गंधो यस्य स विगंधिः । कषायरक्त किम्मयमस्य नेत्रमित्यस्योत्तर--सुवर्णेयादि वपु पित्तलम् । इति कंपायभावनया रचोकृतः। वयो वीक्ष्य यथानुरूपमिति विषाणैः शंगैः । सुकर्णकानीति सुसमाहितकर्णकानि । त्रिक- वयोभेदेन यथोक्तेन यो वस्तिर्यस्योचितप्रमाणो भवति स णकानौति केचित् पठति ॥५॥ तस्य नेत्रे निबंधनीयः॥ ७-९ ।।