पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६० चरकसंहिता। [ सिद्धिस्थानम् । वस्तेरभावे प्लवजो गलो वा अकम्पनावेपनलाघचादी- स्याङ्कपादः सुघनः पटो वा । पाण्योर्गुणांश्चापि हि दर्शयंस्तम् ॥ १८ ॥ नेत्रस्य चालाभत एव नाडी प्रपीड्य चैकग्रहणेन दत्तं हितास्थिजा वंशभवा नलो वा ॥ १० ॥ नेत्रं शनैरेव ततोपकर्पयेत् । वस्तेरभाव इत्यादि लक्जो पक्षि विशेपस्य गलः । अंग तिर्यक्प्रणीते तु न याति धारा पादः चर्मचटकः । तस्य चर्म ग्राह्यम् ॥१०॥ गुदे व्रणः स्याचलिते च नेत्रे ॥ १९ ॥ आस्थापनाहं पुरुपं विधिज्ञः दत्तः शनैर्नाशयमेति वस्तिः समीक्ष्य पुण्येऽहनि शुक्लपक्षे । कण्टं प्रधावत्यतिपीडितश्च । प्रशस्तनक्षत्रमुहूर्तयोगे शीतस्त्वतिस्तम्भकरो विदाहं जीर्णान्नमेकायमुपक्रमेत ॥ ११ ॥ भूच्छी च कुर्यादतिमात्रमुग्णः ॥ २० ॥ निरूहकल्पेत्यादिप्रश्नस्योत्तरं आस्थापनाह इत्यादि शुश- स्निग्धोऽतिजाडयं पवनं च रूक्ष- पक्षस्य सर्वकर्मारंभेपु प्रशस्त खात् । हारितेन तु कृष्णपक्षोत्र स्तन्वल्पमात्रा लवणस्त्वयोगम् । विहितः । उक्तं हि "कृष्णपक्षे सर्वरोगांणां जन्म अमिहितं करोति मात्राभ्यधिकोऽतियोगं शुक्ले देवा जाताः कृष्णे उदुंबराश्च सर्वरोगाश्च इति वदंति क्षामं तु सान्द्रः सुचिरेण चैति ॥ २१ ॥ शास्त्रशाः" । तस्मात् रोगचिकित्सा कृष्णे सदैव कर्तव्या इति । वस्तिविधानमाह भागोदाहरणार्थ पलादिकं वस्तिमाह- एकाग्रमिति वस्तिप्रयोगः ॥११॥ वलामियादि पलोन्मितबमिह त्रिफलापंचमूल्यादीनां प्रति-. वलां गुडूची त्रिफलां सरानां द्रव्यम् । फलानि इति मदनफलानि । अत्र वलादीनां औप- द्वे पञ्चमूले च पलोन्मितानि । धानां संसर्गबाथविधिना मदनफलाधिकपट्पटिपललम् । अष्टौ एलान्यर्धतुलां च मांसा- "काथ्यात् हाथः समो मत" इति वचनात् बहुक्कायो भ- च्छागात्पचेदप्सु चतुर्थशेषम् ॥ १२॥ वति वस्ती च पुट कत्रयदाने प्रतिपुटके दशपलकायदाननिय- पूतं यवानीफलविल्यकुष्ठ- मात् त्रिंशत्पलानि परमुपयुज्यते शेपं तु यद्यपि निष्प्रयोजन वचाशताहाघनपिप्पलीनाम् । तथापि महर्पिवचनात् यावत् प्रमाणमुक्तम् । तथैव क्रिय- कल्कैर्गुडक्षौद्रघृतैः सतैलै- माणे गुणाधिक्यं भवतीति तेन न मीमांस्यमेतत् उक्तं हि- युतं सुखोप्णस्तु पिचुप्रमाणैः ॥ १३ ॥ “यथा कुर्वति सोपायः" । किंवा उपयुक्तस्य क्वाथस्य द्रव्यमा- गुडात्पलं द्विप्रस्तां तु मात्रां नविभागोदाहरणार्थ एतत् उक्तं तेन तदनुसारेण उपयुक्तक्वाथ- स्नेहस्य युक्त्या मधुसैन्धवादि । साधनयोग्यमानमेव काथं कुर्यात् । यवान्यादीनां प्रत्येकं प्रति- रमेहं सुनिर्मथ्य ततोऽनुकल्पं निरूहं पिचुमान मंतव्यम् । पिचुः कर्पः सहस्येति घृततैल प्रक्षिप्य वस्तौ मथितं खजेन ॥ १४ ॥ पूर्वमुक्तलात् । एतच स्नेहमानं प्रकृतिस्थे पुरुषे वक्ष्यमाणस्नेह- वस्ति ततः सव्यकर निधाय व्यवस्थया शेयम् । युक्त्या मधुसैंधवादीनित्यनेन मधुसैंधवयोः सुवद्धमुच्छ्वास्य च निर्मलीकम् । प्रकृत्याद्यपेक्षया अन्यतमं मानं दर्शयति । मांसरसक्षीरादीनां अङ्गुष्टमध्येन मुखं पिधाय नियत मानं दर्शयति । एषां च मानं च व्यवस्था अग्रे कपाय- नेत्राग्रसंस्थामपनीय वर्तिम् ॥ १५॥ मानप्रस्तावे दर्शयामः । उच्छ्वास्येति उच्छ्वासनेन द्रवाभिघा- तैलाक्तगात्रं कृतमूत्रविद तजनितवातनिर्गममिच्छति । निर्दीली कमिति क्रियाविशेषणम् । नातिक्षुधात शयने मनुष्यम् नेत्रसंग्रहस्थानमिति प्रथमं द्रवनिर्गमादिप्रतिषेधार्थ नलिका- समेऽथवेषन्नतशेरसे वा प्रमुखदत्तां वर्तिम् । तैलाक्तगात्रमिति अभ्यंगेन साहचर्यात् नात्युच्छ्रिते स्वास्तरणोपपन्ने ॥ १६.॥ स्वेदोपि दीयते तेन अभ्यतखिन्नमित्यर्थः । उक्कं ह्यन्यत्र सव्येन पार्थेन सुखं शयानं "अनुवासितं आस्थापयता अभ्यक्तखिनशरीरमिति" कृत्वर्जुदेहं स्वभुजोपधानम् । प्रस्तावागतं शयनविधिमाह-समेथवेत्यादि समशीर्षकादि निकुञ्य सव्येतरदस्य सक्थि विकल्पद्वयं आतुरेच्छया कर्तव्यं किंवा उन्नतकटिप्रदेशस्य पुरु- वामं प्रसार्य प्रणयेत्ततस्तम् ॥ १७ ॥ षस्य समं तुच्छ कटीकस्य उच्छीर्ष शयनं कर्तव्यम् । एवं हि स्निग्धे गुदे नेत्रचतुर्थभागं तयोः सम्यग्बस्तिहानुसारी भवति । सव्येनेति वामेन वाम- स्निग्धं शनैजुपृष्ठवंशम् । पावशयननयोजनं वामाश्रयोऽग्निरित्यादिना वक्ष्यमाणम् ।