पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३] चक्रदत्तव्याख्यासंवलिता। ६६१. यधोकं सर्वगुणं मनुष्यं कृत्वा तं प्रणयेदिति संबंधः । खभु विवातेत्यादी निष्कृप्य मुक्के इति नलिकामाकृष्य विड्- जोपधानं यथा भवति तथा नयनम् । उपधानं कंदुकः । सव्ये. वातमुक्त । उत्तानदेहश्च कृतोपधानश्च दत्ते तु वस्तौ स्यात् ए- तरदिति दक्षिणसस्थी नेत्रचतुर्थभागमिति अग्रकणिकावस्यं तत् करणप्रयोजनमाह वीर्यमामोतीलादि । एकोपकर्पतीत्यादि सर्व चतुर्धभाराम् । भनुवंशपृष्टमिति पृष्ठवंशं अनुगतं कृत्वा । एतत् मेदेन एका दिवस्तिदान विधानं न तु निदोपे प्रथमो भकंपनेत्यादौ कंपनं चलने वेपनं वेपथुः लाघवं शीघ्रक्रियता | वातं जयति द्वितीयः पित्तं जयति तृतीयः कफमिति आदिशब्देन पीडनादि गृह्यते । दर्शयनिति संपादयन् । प्र- व्याख्येयम् । यतः निग्धोग एकः पवने इत्यादिना पवनादि- पीय चैकग्रहणेन दत्तमिलनेन विश्रभ्य पुनःपीडनं वायु- मेदेनव संख्यानियमं करिष्यति एवं च एको वस्तिश्चलमपकर्षति जनकं निषेधयति । तिर्यक् प्रणिधानादिदोपमाह-तिर्य-द्वितीयत्तु खमार्गात् पित्तं इत्यादि ज्ञेयम् । खमार्गादिति ख- गिलादि तिर्यक प्रणिधाने सति गुदवलीरोधो भवति । शीत- स्थानात् यद्यपि वस्तिना पक्वाशयगत एव दोपो हियते स्त्वतिस्तंभकर इति पस्तिदेहस्य स्तंभकरः । तन्वल्पमात्रा- तथापि पित्तादिस्थाने विशेषयस्तिविधिसामर्थात् दोपहरणमु- लवण इति तनुर्वी अल्पमात्रो वा अलवणो या सांद्रः तनुवि- ध्यते तेन उत्सर्गतस्तस्मिन् दोपहरणविधानेन अवस्थांत- परीतः क्षामं पुरुषं कुर्यात् लवणेति अतिमात्रलवणः । त- र्गतदोपहरणं विशिष्टं भवति । अयमों जतूकणेप्युच्यते- सादिति जयथोक्तविधानेषु दोपनिदर्शना । प्रयुक्त इति तिर्य- बस्तिः कार्यः सकृत् वस्तिस्थानशक्त्यानिलादिष्विति" । अत्र प्रणिधानादिरहितं शीतलादिरहितं च ॥ १२-२१ ॥ द्वितीयः पित्तमपकर्षति तृतीयः कफमपकपति इत्युच्यते दाहातिसारौ लवणोऽतिकुर्या- तथापि प्रथमद्वितीययोः क्रमात पित्तकफापहत्वमस्त्येव त्तस्मात्प्रयुक्तं सममेघ दद्यात् । परं पित्तहरणं सामस्वान जायत्त इति कृखा द्वितीयः पूर्व हि योज्यं मधुसैन्धवाभ्यां पित्तं हरति तृतीयः कफमिति चोक्तं । पित्तकफयोश्च यद्यपि स्नेहं विनिर्मथ्य ततोऽनुकल्कम् ॥ २२ ॥ सुखं चिकित्सितं बस्तिन भवति तथापि वातानुबंधे पित्तकफे पूर्व हीत्यादिग्रंथं केचित् अनार्षमाहुः । तत्रांतरेषु तु तद्वस्तिदानं ज्ञेयम् । उक्तं च सुश्रुते "वस्तिर्वाते च पित्ते अस्यार्थस्य स्पष्टलात् युक्तवाय पाटः । उच्यते हि मुश्रुते च कफे रके च शस्यते । संसर्ग सन्निपाते च वन्तिरेव “दवादी सैंधवस्याक्षं मधुनस्यपलटूय"मित्यादि । “पुन वै- ' हितः सदेति" । शाल्यन्नमिलादी जीणे कोष्ठस्थे जीणे सति सदित्यन काथस्य ग्रहणम्" ॥ २२ ॥ तनुमांसरसादिभोजनं चेह निरूहेण मनागुपहतस्य बुरुप्ता. विमथ्य संयोज्य पुनवैस्त- दनार्थम् । पेयादिक्रमस्वत्र न क्रियते अतएव सुश्रुते अन्न- द्वस्तौ निद्ध्यान्मथितं खजेन । पेयादिकनं त्यक्त्वा रसादिकः क्रम उक्तः। परिवहणार्थमित्य- वामानयोऽग्निम्रहणीगुदं च नेन क्रियमाणे निरूहे तदहरत एव उपकल्पनीयेपि तदहर- तत्पार्श्वसंस्थस्य सुखोपलब्धिः॥ २३ ॥ नुवासनस्य सार्वत्रिकत्वं उक्तम् । जतूकणे सायं कृतान्नं च वामपार्श्वशयनं यदुक्तं तस्य प्रयोजनमाह वामाश्रये । पुष्टयर्थमनुवासयेत् ॥ २४-२६ ॥ लादि-वामाश्रय इत्यादि कामाश्रयो यस्मात् अग्निः प्रह निरूहपादांशसमेन तैले- गीगुदं च तेन वामपाधै सुप्तस्य ग्रहणीगुदे सुव्यवस्थिते भ- नाम्लानि लोपधसाधितेन । वतः गुदास्ये वस्तिः सम्यक् प्रविष्टो भवति तथा द्रवमपि दत्त्वा स्फिचौ पाणितलेन हन्या- सुप्रसृतं भवति तेन सुखो वस्तिर्याति ॥ १३॥ स्नेहस्य शीघ्रागमरक्षणार्थम् ॥ २७ ॥ लीयन्त एवं वलयश्च तस्मा- निरूहपादांशसमेन तैलेनेति निरूहप्रमाणेन चतुर्विशतिपले त्सव्यं शयानोऽर्हति वस्तिदानम् । निरूहे पदपलेन स्नेहेनेत्यर्थः । इयं च उत्तमा मात्रा अनुवास- विवातवेगो यदि चार्धदत्ते नस्य उक्तं धन्यत्र "उत्तमा पट्टपली प्रोक्ता मध्यमा त्रिपली निहाय मुक्ते प्रणयेदशेपम् ॥ २४ ॥ भवेत् । कनीयस्यध्यपला त्रिधा मात्रानुवासने” इति । उत्तानदेहश्च कृतोपधानः स्याद्वीर्यमाप्नोति तथास्य देहम् । सुश्रुते एतावन्मानमेव स्नेहयस्त्यनुवासनवस्तिविभागेन उक्त "यथावयो निरूहाणां या मात्राः परिकीर्तिताः । पादावक- एकोऽपकर्षत्यनिलं स्वमार्गा- पित्तं द्वितीयस्तु कर्फ तृतीयः ॥ २५ ॥ टास्ताः कार्याः नेहवस्तियु देहिनाम्" ॥ २७ ॥ प्रत्यागते कोष्णजलावसिक्तः ईपत्पदाङ्गुष्ठयुगं च कर्षे- शाल्यन्त्रमद्यात्तनुना रसेन । दुत्तानदेहस्य तनौ प्रमृज्यात् ।। . जीर्णे तु सायं लघु चाल्पमात्रं स्नेहेन पार्ण्यङ्गुलिपिण्डिकाश्च भुक्तेऽनुवास्यः परिबृंहणार्थम् ॥ २६ ॥ ये चास्य गात्रावयचा रुगाः॥२८॥