पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६२ चरकसंहिता। [ सिद्धिस्थानम् तांवावमृज्यात्ससुख ततश्च मदनात्फलं च" । यत्तु तंत्रांतरे द्वादशप्रसूतपूरणं प्रतिद्रव्य- निद्रामुपासीत कृतोपधानः। विभागेनोक्तं यथा “दत्वादौ सैंधवस्याक्षं मधुनः प्रसृतं तथा । भागाः कपायस्य तु पञ्च पित्ते संमूर्छितकयायं चेत्यादि"तत्तु तंत्रांतरमेव यत्तु अन्ये पठति स्नेहस्य पाठः प्रकृतौ स्थिते च ॥ २९ ॥ "मधुस्नेहनकल्काक्षकपाया वाततः क्रमात् । त्रीणि पद द्वे दश वाते विवृद्धे तु चतुर्थभागो - .. त्रीणि पलान्य निलरोगिणे । पित्ते चत्वारि द्वे च चतुष्टयपलानि मात्रा निरूहेषु कफेऽष्टभागः। हि। पत्रीणि द्वे दश त्रीणि कफे चापि निरूहणम्" इति । तद- निरूहमात्रा प्रसृतार्धमाये स्मतंत्रानुगतत्वादनुमतमेव । इदानी वयोमेदेन निरूहप्रमाण वर्षे ततोऽर्धप्रसृताभिवृद्धिः ॥ ३० ॥ दर्शयति-'वालस्यार्थप्रस्तो निरूहः अर्धप्रसृतानिवृद्धिः आ द्वादशात्स्यात्प्रसृताभिवृद्धि- ततः प्रतिवर्प भवति तेन द्वादशे वर्षे पदप्रसतो वस्तिर्भवति रष्टादशाद्वादशतः परं स्युः। द्वादशादूर्ध्व अष्टादशवर्षपर्यंत प्रतिवर्ष प्रस्तवृद्धी द्वादशप्रसृतो आ सप्ततेरुक्तमिदं प्रमाण- भवति । द्वादशतः परं स्युः इत्यनेन अधिकप्रमाणवस्तिमानं मतापरं पोडशवद्विधेयम् ॥ ३१॥ कैश्चिदनुमतं तन्निषेधयति । सुश्रुतेपि "बादशप्रसृत केचित् स्नेहशीघ्रागमनारक्षणार्थ विधानमाह-ईपदित्यादि एतय त्रिंशत् पलमथापरे" इति वस्तिमानमुपदर्शितं द्वादशप्रसृत- पादांगुल्या उत्तानदेहस्य मात्राशतं स्थापयिला कर्तव्यम् । मान आसप्तति यावद्भवति । अतःपरं पोडशवदिति दशप्रस्त- निरूहे तु त्रिंशन्मात्राकालं उत्तानस्य स्थापनं मन्यते । संप्रति मानं ज्ञेयम् ॥ २८-३१ ।। द्वादशप्रसृतो निरूहः तस्य कपायोहमात्रां नियमयति निरूहमात्रा प्रसृतप्रमाणा भागा इत्यादि भागाः कपायस्य तु पंचेत्यनेन सर्वत्र दोयग्रस्ते वाले च वृद्ध च मृदुर्विशेषः। च पुरुषे द्वादशप्रसृतभागरूपे निरूहे पंचभागाः कपायस्य नात्युच्छ्रितं नाप्यतिनीचपाद भवति। तेन पंचप्रस्ताः कयायस्य स्नेहस्य च दोपभेदेन मान सपादपीठं शयनं प्रशस्तम् ॥ ३२॥ भेदमाह-पित्त इत्यादि पित्ते नेहस्य षष्ठस्तथा प्रकृती स्थिते प्रधानमृदास्तरणोपपन्नं पुरुषे षष्ठ इत्यर्थः । तथा षष्णां पूरणः पाठः तेन द्वादशप्रस्तस्य प्राक्शीर्षकं शुक्लपटोत्तरीयम् । वस्तेः पठो भागो द्विप्रसृतं भवति । नेहशब्देन तैलग्रहणम् । भोज्यं पुनर्व्याधिमवेक्ष्य सम्यक् वाते तु वृद्ध चतुर्थो भागः स्नेहस्य चतुर्थो भागः प्रसृतद्वयम् । प्रकल्पयेथूपपयोरसाद्यैः ॥ ३३॥ अष्टभाग इति सार्धप्रसृतः । अस्मिन् अर्थे हारीतः "काथस्य सर्वेषु विद्याद्विधिमेतदाचं पंचप्रसृता विभागाः नेहस्य पाठः अधिके पित्ते खस्थे च तत्प- वक्ष्यामि वस्तीनत उत्तरीयान् । चने चतुर्थः कफेष्टम" इति । एपा स्नेहमाना हीनमानेपि निरूहे सम्यक् प्रणीताः खलु वस्तयो ये क्वाथः स्नेहयोरुक्तमानानुसारेण योजनीया । शेपाणां तु घातामयन्नाश्च चलप्रदाश्च ॥ ३४॥ मधुकल्कसैंधवानां इह मानानियमो नोक्तः तेन मध्यादीनां एवमन्यं विशेषमाह-निलहमारेत्यादि बालवृद्धयो- प्रकृत्यायनुसारेण प्रकृतमानेन द्वादशनमृतत्वं पूरणीयम् । यथोक्ता निरूहमात्रा प्रसृतप्रमाणा कार्या विशेपेण तयोर्वस्ति- तत्र जतूकर्णप्रत्ययात सर्वत्र कल्कस्य पलद्वयं भवति उक्तं हि दुः कर्तव्य इति वाक्यार्थः । तीक्ष्णखमार्दवकरं च विधान "तत्र चतुर्विंशतिके पुटके पेष्याणां द्विपलं किंचिच मधुसैंधवात् | वक्ष्यति यत् . "तीक्ष्णत्वं मूत्रविल्वादिलवणक्षारसः । नेहाः वक्ष्यमाणाः शेपं कपायस्य वाते तैलं पटपलं चत्वारि प्राप्तकालं विधातव्यं क्षीराद्यैर्दिवं तथेति । संप्रति शयन- पलानि स्वस्थे पित्ते च घृतस्य कफे नीणि तैलस्येति” । सैंधवं विधिमाह-नात्युच्छ्रितमित्यादि पूर्व यः शयनविधिरुक्तः तु कर्षप्रमाणं यथा सुश्रुतः 'दत्वा द्वौ सैंधवस्याक्षं मधुनः स तात्कालिकः अयं तु उत्तरकालिक इति विशेषः । प्रधानं मृदु प्रसृतद्वयम्' इत्याधुक्तं हारीते-"क्षौद्रं तु देयं प्रसृतप्रमाणं | आस्तरणं मृद्वास्तरणेनोपपन्नम् प्राक्शीर्षकं प्राच्यां दिशि द्वितीयमाहुलवणस्य चाक्षं"। तेन अनया दिशा सैंधवमधुनोः स्थित्वा देवपूजार्थं च प्राकशिरा इति वचनात् । यूपादीनां कल्पनोक्ता भवति । यथोक्तकायस्नेहकल्कमधुसैंधवापूरिता- विधानं चाते पित्ते कफे यथायोग्यतया व्याख्येयम् । यथोक्तवि- शपूरणं आवापेनैव कर्तव्यं आवापश्चात्र उत्तरत्र वक्ष्यमाणो | धानं वक्ष्यमाणविधियु कर्तव्यतया दर्शयन्नाह-सर्वेष्वित्यादि वातादिमेदेन मांसरसंक्षीरगोमूत्रादीनां ज्ञेयः । वक्ष्यति हि-एतदाद्यमिति प्रधानमिति यावत् ॥ ३२-३४ ॥ "स्निग्धोष्ण एकः पवने निरूहो द्वौ खादुशीतौ पयसा च पित्ते । द्विपञ्चमूलस्य रसोऽम्लयुक्तः त्रयः समूत्राः कटुकोणतीक्ष्णाः कफे निरूहा न पर विधेयाः" सच्छागमांसस्य सपूर्वशेषः । इति । हारीतेप्युक्तं-"स्नेह गुडं मांसरसं पयश्च अम्लानि त्रिलोहयुक्तःप्रवरो निरूहः: मूत्राणि च सैंधवं च । एतानि.सर्वाण्यपि योजचीत निरूहयोगे सर्वानिलव्याधिहरः प्रदिष्टः ॥ ३५ ॥