पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३] चक्रदत्तव्याख्यासंवलिता। द्विपंचमूलेखादि अन्न मांसं दशमूलसमं रसः काथः अम्लं ससैन्धवः क्षौद्रयुतः सतैलो कांजिकादि स पूर्वकल्क इति चलाकल्कयुक्तः निःन्नेहयुक्त देयो निरूहो बलवर्णकारी । शति मज्जपरित्यागं सर्ववस्तियु सारयति उक्त धन्यत्र-"वि आनापार्धामययोनिदोपा- ज्ञेयः त्रिविधः नेहो वस्त्यर्थ मन्जवजित" इति ॥ ३५ ॥ न्गुल्मानुदावर्तरुजं च हन्यात् ॥ १५॥ स्थिरादिवर्गस्य बलापटोल- एरंडमूल इत्यादौ हसानि मूलानि इति स्थिरादिपंचमूलानि चायन्तिकैरण्डयवैर्युतस्य । एपां पंचपलक भवति संपेण्य इति बलादिवत्सकल्फयुताः प्रस्थोरसरछागरलार्धयुक्तः साध्यः परः प्रस्थरसश्च यावत् ॥ ३६॥ यष्ट्याहमुलाप्टपलेन सिद्धं प्रियङ्गुकृष्णो धनकल्कयुक्तः पयः शताहाफलपिप्पलीमिः। सतैलसर्पिर्मधुसैन्धवश्च । युक्तं ससर्पिर्मधु वातरक्त- स्याद्दीपनो मांसवलपश्च वैस्वर्यवीसर्पहितो निरूहः ॥ ४६॥ चक्षुर्चलं चापि ददाति सद्यः॥ ३७॥ यष्ट्याहेत्यादि चत्वारि पित्ते पूर्वोकाः पंच वाते अन स्थिरादिवर्गस्येत्यादी मधुसैंधवश्चेति यद्यपि सामान्योक्त- पयःसाधनं क्षीरपरिभापया कर्तव्यम् ॥ ४६॥ वत्तिविधानं तथापि प्रकपार्थ पुनरतयोरभिधानं एमन्यनापि यष्ट्याहलोधाभयचन्दनैश्च सामान्यविधिप्राप्तस्य पुनरमिधाने व्याख्येयम् ॥ ३६॥३७॥ तं पयोऽयं कमलोत्पलैश्च । एरण्डमूलान्त्रिपलं पलानि सशर्करं क्षौद्रयुतं सुशीतं हस्वानि मूलानि च यानि पञ्च । पित्तामयान्हन्ति सजीवनीयान् ॥ १७ ॥ रास्नाश्वगन्धातिवलागुडुची यथ्याहलोध्रेत्यादि-जीवनीय मिवंतेन योगः जीवनीया- पुनर्नवारग्वधदेवदारु ॥ ३८॥ न्यत्र कल्कः सुशीतत्वं पित्तहंतृलात् अनया च दिशा अपर- भागाः पलांशा मदनाप्टयुक्ता पित्तवस्तावपि शीतत्वं ज्ञेयम् ॥ ४७ ॥ जलद्विकसे कथितेऽटशेपे। पेप्याः शताद्वाहपुपाप्रियङ्गु द्विकार्पिकांश्चन्दनपझकईि- सपिप्पलीकं मधुकं वचा च ॥ ३९ ॥ यष्ट्याहरास्तावृपशारिवाश्च । रसासनं वत्लकवीजमुस्तं ललोध्रमसिष्टमथाप्यनन्ता- भागाक्षमानं लवणांशयुक्तम् । बलास्थिराद्यं तृणपञ्चमूलम् ।। ४८॥ समाक्षिकस्तैलयुतः ससूत्रो निकाथ्य तोयेन रसेन तेन वस्तितॄणां दीपनलेखनीयः॥ ४०॥ शृतं पयोऽर्धाढकमम्बुहीनम् । जङ्घोरुपादस्त्रिकपृष्ठशूलं जीवन्तिमेदर्द्धिशतावरीमि कफावृतं मारुतनिग्रहं च। वीराहिकाकोलिकशेरुकाभिः॥४९॥ 'विषमूत्रवातग्रहणं सशूल सितोपलाजीवकपमरेणु- माध्मानतामश्मरिशर्करांच॥४१॥ प्रपौण्डरीकैः कमलोत्पलैश्च । आमाहम ग्रहणीप्रदोपा- लोध्रात्मगुप्तामधुकैर्विदारी- नेरण्डवस्तिः शमयेत्प्रयुक्तः। सुजातकै केशरचन्दनैश्च ॥ ५० ॥ वैधेन सम्यक् कुशलेन चैप पिप्टैघृतक्षौद्रयुतैर्निरूह पुनर्वसूक्तः कृपया नराणाम् ॥४२॥ ससैन्धवं शीतलमेव दद्यात् । चतुष्पले तैलघृतस्य भृष्ट प्रत्यागते धन्धरसेन शाली- श्छागाच्छतार्धाधिदाडिमाम्लः । क्षीरेण वाद्यात्परिषिक्तगात्रः ॥ ५१ ॥ रसः सपेण्यो बलवर्णमांस- दाहातिसारौ प्रदानपित्त- रेतोऽग्निदश्चान्ध्यशिरोरुजाघ्नः ॥४३॥ हृत्पाण्डुरोगाविषमज्वरांश्च । जलद्विकंसेऽष्टपलं पलाशा- स गुल्मसूत्रग्रहकामलादी- त्पक्त्वा रसोऽर्धाढकमानशेपः । न्समियान्पित्तकृतान्निहन्ति ॥ ५२॥ कल्कैलामागधिकापलाभ्यां द्राक्षादिकाश्मर्यमधूकसेव्यैः युक्तः शताहाद्विपलेन चापि ॥४४॥ सशारिवाचन्दनशीतपाक्यैः।