पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता।.. [सिद्धिस्थानम् पयः शृतं श्रावणिमुद्गपर्णी- कलिङ्गपाठाम्वुदसैन्धवैश्च तुगात्मगुप्तामधुयप्टिकल्कैः ॥ ५३ ॥ कल्कैः ससर्पिमधुतैलमिश्रः। गोधूमचूर्णैश्च तथाक्षमात्रैः अयं निरूहः क्रिमिकुष्ठमेह- 'सक्षौद्रसर्पिर्मधुयष्टितैलैः। अध्नोदराजीर्णकफातुरेभ्यः ॥ ६३ ॥ पथ्याविदारीक्षुरसैर्गुडेन रुक्षौपधेरत्यपतर्पितेभ्य वस्ति युतं पित्तहरं विदध्यात् ॥ ५४॥ एतेषु रोगेष्वपि सत्सु दत्तः। हृन्नाभिपार्योदरदेहदाहे निहत्य वातं ज्वलनं प्रदीप्य दाहेऽन्तरस्थे च सकृच्छ्रमूत्रे। विजित्य रोगांश्च बलं करोति ॥ ४ ॥ क्षीणे क्षते रेतसि चापि नष्टे कोशातकीत्यादिकाः चत्वारः कफे बस्तयः अत्र काथमदन- पैत्तेऽतिसारे च नृणां प्रशस्तः ॥ ५५॥ प्रसृतेन तथा कल्केन क्षौद्रादिना च यद्यपि मानं अधिक द्विकार्षिकानित्यादी अनंता उत्पलशारिवा तृणपंचमूलं | भवति तथापि एवमेव द्रव्यसंयोगं कृत्वा द्वादशप्रसृत एवं शरेक्षुदर्भकाशानां शालीनां मूलमेव च इत्यादिनोक्तम् । वस्तियः । तदधिकमानस्य निषिद्धखात् । पटोलेत्यादौ- अंबुहीनमिति क्षीरावशेपपर्यतं कशेरु राजकशेरु ससैंधवमिति | पिम्पल्यंतास्तोयं साधयित्वा द्वितीयः पंचमूल्यादिस्तृतीयः ईपत्सैंधवं सशारिवेत्यादौ शीतपाकी शीतली मधुयष्टिसाधित कर्तव्यः क्षारो यवक्षारः । राखत्यादौ शम्याकश्चतुरंगुलः। तैलं देहोपकारकम् ॥ ४८-५५ ॥ तिक्ता कटुरोहिणी ॥ ५६-६४ ॥ कोशातकारग्वधदेवदारु- पुनर्नवैरण्डवृषाश्मभेद सूर्वाश्चदंष्ट्राकुटजापाठाः। वृश्चीरभूतीकवलापलाशाः। पक्त्वा कुलत्थान्वृहतीं च तोये द्विपञ्चमूलानि पलांशिकानि रसस्य तस्य प्रसृता दशस्युः॥५६॥ क्षुण्णानि धौतानि पलानि चाप्टौ ॥ ५ ॥ तां सर्षपैलामदनैः सकुष्ठै- बिल्वं यवान्कोलकुलत्थधान्य- रक्षप्रमाणैः प्रसृतैश्च युक्तान् । फलानि चैकप्रसृतोन्मितानि । फलाहतैलस्य समाक्षिकस्य पयोजलार्धाढकयोः शतं त. क्षारस्य तैलस्य च सार्षपस्य ॥ ५७ ॥ क्षीरावशेष सितवस्त्रपूतम् ॥ ६६ ॥ दद्यान्निरूह कफरोगिणेशो वचाशताहामरदारुकुष्ठ- 'मन्दाग्नये चाप्यशनद्विपे च । यष्ट्याहसिद्धार्थकपिप्पलीनाम् । पटोलपथ्यामरदारुभिर्चा कल्कैर्यवान्या मदनैश्च युक्तं सपिप्पलीकैः क्वथितै लाख्यैः ॥ ५८ ॥ नात्युष्णशीतं गुडसैन्धवाक्तम् ॥ ६७ ॥ द्विपञ्चमूले त्रिफलां सविल्वां क्षौद्स्य तैलस्य च सर्पिपश्च फलानि गोमूत्रयुतः कषायः। तथैव युक्तं प्रसृतत्रयेण । कलिङ्गपाठाफलमुस्तकल्कः दयान्निरूहं विधिना विधिज्ञ- ससैन्धवः क्षारयुतः सतैलः ॥ ५९॥ स्तं सर्वसंसर्गकृतामयघ्नम् ॥ ६८॥ निरूहमुख्यः कफजान्विकारा- सिग्धोषण एकः पवने निरूहो न्सपाण्डुरोगालसकामदोषान् । द्वौ स्वादुशीतौ पयसा च पित्ते । हन्यात्तथा मारुतमूत्रसा नयः समूत्राः कंटुकोणतीक्ष्णाः वस्तेस्तथाटोपंमथापि घोरम् ॥ ६० ॥ कफे निरूहान परं विधेयाः॥६९ ॥ रानामृतैरण्डविडङ्गदारु- पुनर्नवेत्यादिकः सर्ववातादिसंसर्गविषयः वृश्वीरः श्वेतपुनर्नवा .. सप्तच्छदोशीरसुराहनिम्वैः । धान्यानि फलानि चेति धान्य फलानि पयोजलार्धाढकवदिति श्यामाकभूनिस्वपटोलपाठा- समजलक्षीरद्विप्रस्थप्रयुक्तयुक्तानां वातादिहरवस्तीनां कल्पनां तिक्ताखुपर्णीदशमूलमुस्तैः ॥ ६१ ॥ दर्शयन्नाह-निग्धोष्णेत्यादि-एक इति एक एव पयसेति पयो- त्रायन्तिकाशिग्रुफलत्रिकैश्च युक्तः कटुकोष्णस्तीक्ष्णत्वं कफहरद्रव्ययोगादेव ज्ञेयम् । न परवि- काथः सपिण्डीतकतोयमूत्रः। धेय इत्यनेन तंत्रांतरविहितं चतुर्थवस्तिदानमत्यर्थ शरीरहिंसक यष्ट्याह्नकृष्णाफलिनीशताह्वा- निषेधयति । तेन सुश्रुते “अनेन विधिना वास्तं दद्याद्वस्तिवि- रसाञ्जनश्वेतवचाविडङ्गैः ॥ १२॥ शारदः । द्वितीयं वा तृतीयं वा चतुर्थ वा यथार्थतः। सम्यङ्- ।