पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/६९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ४ चक्रदत्तव्याख्यासंवलिता। AU - निरूढलिंगे तु प्राप्ते वस्ति निधारयेत्" इति. चतुर्थवस्तिदान- शताला यधविल्वाम्लैः सिद्ध तैले समीरणे। विकल्प एव ध्वनितः ॥६४-६९॥ सैन्धवेनाग्निवर्णन तप्तं चानिलनुवृतम् ॥६॥ रसेन याते प्रतिभोजनं स्या- दशमूलीत्यादी भूतीक कत्तृणं काकनासा नासाफलं एतत् क्षीरेण पित्ते तु कफे च यूपैः । दशमूलादिस्थितं विल्वतैलमिति वदंति । आनूपानामित्यादी तथानुवास्येपुच विल्वतैलं तद्वदिति योगांतरम् । शताहेत्यादिना योगांतरं सैंधवेत्यादिना स्वाज्जीवनीयं फलसाधितं च ॥ ७० ॥" योगांतरम् ॥२-६॥ संप्रति वातादिभेदेन तथा अनुवासनविशिष्टं भोजन- | जीवन्ती मदनं सेदां श्रावणी मधुकं बलाम् । माह--रसेन इत्यादिना प्रतिभोजनं निरूहानंतर भोजनं बाते शताहर्षभको कृष्णां काकनासां शतावरीम् ॥ विल्वतैलं अनुवासनं पित्ते जीवनीयसाधितं कफे मदनसा- स्वगुप्तां क्षीरकाकोली कर्कटाख्यां शटी बचाम् । थितं । अन्न विल्वतैलादीनि वक्ष्यमाणानि तेन नेहव्याप- पिष्ट्वा तैलं घृतं क्षीरे साधयेत्तच्चतुर्गुणे ॥८॥ सिद्धौ दशमूलीलादिना विल्वतैलं वक्ष्यति । जीवनीयं च जीव तपित्तनं बलशुक्राग्निवर्धनम् । तीमदनमित्यादिना वक्ष्यनाणम् । तथा मदनैर्वाम्लतंयुक्तरित्या- मूत्ररेतोरजोदोपान्हरेत्तदनुवासनात् ॥ ९॥ दिना वक्ष्यमाणं मदनतैलं ज्ञेयम् ॥ ७०.॥ जीवंतीत्यादि अमकमनुवासनं एतत् यमकं पूवाध्याये इतीदमुक्तं निखिलं यथाव- जीवनीयसंज्ञया व्यपदिष्टम् ॥ ७-९ ॥ द्वस्तिप्रदानस्य विधानमण्यम् । लाभतश्चन्दनाद्यैश्च पिष्टैः क्षीरचतुर्गुणम् । योऽधीत्य विद्वानिह बस्तिकर्म तैलपादं घृतं सिद्ध पित्तनमनुवासनम् ॥ १० ॥ करोति लोके लभते स सिद्धिम् ॥ ७१ ॥ सैन्धवं मदन कुष्ठं शताहां निचुलं वलाम् । इति चरकसंहितायां सिद्धिस्थाने तृतीयोध्यायः ॥ ३॥ हीवेरं मधुकं भार्गी देवदारु सकट्फलम् ॥ ११ ॥ इतीदमिलादिना संग्रहः ॥ ७ ॥ नागरं पुष्कर मेदां चाविकां चित्रकं शटीम् । इति चरकसंहितायां सिद्धिस्थाने बस्तिसूत्रीया तिद्धि विडङ्गातिविपेश्यामां हरेणुं नीलिनी स्थिराम्॥१२॥ नाम तृतीयोध्यायः समाप्तः ॥ बिल्वाजमोदे कृष्णां च दन्ती रानां च पेपयेत् । साध्यमेरण्डतैलं वा तैलं वा कफरोगनुत् ॥ १३ ॥ ब्रनोदावर्तगुल्मार्शम्प्लीहमेहाढ्यमारुतान् । चतुर्थोऽध्यायः। आनाहमश्मरी चैव हन्यांत्तदनुवासनात् ॥ १४ ॥ स्नेहव्यापादिका सिद्धिः। लाभत इति यथालाभम् । चंदनायैरिति ज्वरचिकित्सि- "स्नेहवस्तीनियोधेमान्वातपित्तकफापहान् ! तोक्तः तैलं पादं यस्मिन्निति तैलपादम् ॥१०-१४॥ मिथ्याप्रणिहितानां च व्यापदः सचिकित्सिताः॥१॥ मदनैम्लिसंयुक्तैर्बिल्बाद्येन गणेन वा ।। पूर्वसिद्धौ विल्वादितलान्येव अनुवासनार्थ निर्दिष्टानि तद- तैलं कफहरैर्वापि कफन्नं कल्पयेद्धिपक् ॥ १५ ॥ मिधायिका चेयं सिद्धिरिति तदनंतरं स्नेहव्यापत्सिद्धिरुच्यते। विडङ्गैरण्डरजनीपटोलत्रिफलामृताः। स्नेहानामिति अनुवासनिकानां तथा तद्यापदां च भेपजानां जातिप्रचालनिर्गुण्डीदशमूलांखुपर्णिकाः ॥ १६ ॥ अमिधायका सिद्धिरस्सिन्नध्याये वक्तव्या । लेहवस्तीन् इति निम्बपाठासहचरशम्पाककरवीरकम् । नेहयस्विप्रयोज्यान् स्नेहान् एतच्छोकाभिहितार्थः प्रपंचेन | एषां काथेन विपचेत्तैलमेमिश्च कल्कितैः॥ १७ ॥ अभिधेयः स्नेहवस्ति निरूहं चेत्यादिना वक्तव्यः तेन इह न | फलविल्वत्रिवृत्कृष्णारास्नाभूनिम्बदारुभिः। प्रपंचितः ॥१॥ सप्तपर्णवचोशीरदारूकुष्ठकलिङ्गकैः ॥ १८॥ दशमूलं वलां राजामश्वगन्धा पुनर्नवाम् । लतायटिशताहाग्निशटीचोरकपोप्करैः। गुडच्येरण्डभूतीकभार्गीबृषकरोहिषाम् ॥ २ तत्कुष्ठानि क्रिमीन्महानीसि ग्रहणीगम् ॥ १९॥ शतावरी सहचरं काकनासी पलांशिकाम् । क्लीवत्वं विषसान्नित्वं मलं दोपत्रयं तथा । यवमापातसीकोलकुलत्थान्प्रसृतोन्मितान् ॥३॥ प्रयुक्तं प्रणुदत्याशु पानाभ्यङ्गानुवासनैः ॥ २० ॥ चतुणेऽस्मसः पक्त्वा. द्रोणशेपेण तेन च। व्याधिव्यायामकर्माध्यक्षीणावलनिरौजलाम् । तैलाढकं समक्षीरं जीवनीयैः पलोन्मितः॥४. क्षीणशुक्रस्य चातीव स्नेहवस्तिर्वलभदः ॥ २१ ॥ अनुवासनमेतद्धिः सर्ववातविकारनुत् । पादजङ्घोलपृष्ठस्य कट्याश्च स्थिरतां पराम् । आनूपानां वसा तहजीवनीयोपसाधिता॥५॥ जनयेदप्रजानां च प्रज्ञा स्त्रीणां तथा नृणाम् ॥ २२॥ . ८४