पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ चरकसंहिता। [ सूत्रस्थानम् रुत्वात् । पृथुकाश्चिपिटा इति लोकप्रसिद्धाः । न जातु कदा- नितदोपहरणं, यथा वक्ष्यति, "माधवप्रथमे मागि नभस्यन- चित् मात्रां सादेदित्यनपाथिपरिमाणवन्तं खादेत् ॥ ६॥ थमे पुनः । सहस्यप्रथने चैव चाहयेद्दोपसंचयम्" 1 तथा चलूरं शुष्कशाकानि शालूकानि बिसानि च । हेवन्तरनिरपेक्षात्पच्यमानचक्षुःश्लेप्सहरणार्थमञ्जनम् । एव- नाभ्यसेद्गौरवान्मांसं कृशं नैवोपयोजयेत् ॥ ७ ॥ मादि ॥१०॥ कूर्चिकांश्च किलाटांश्च शोकरं गव्यसाहिपे । अत ऊर्व शरीरस्य कार्यमभ्यञ्जनादिकम् । मत्स्यान् दधि च मापांश्च यवकांश्च न शीलयेत् ॥८॥ स्वस्थवृत्तिमभिप्रेत्य गुणतः संप्रवक्ष्यते ॥ ११ ॥ वाटूर शुष्कमांसं, नाभ्यसेन्न निरन्तरमुपयुंज्यात् । अन अत ऊमिलादि । अतः खास्थ्यानुवृत्तिकारणकथनादुर भ्यासहेतुमाह-गौरवादिति । मांसं कृशमपुष्टं रोगादुपरत-र्च, कार्यमवश्यं कार्य खस्थवृत्तिमभिप्रेय, वस्थवृत्तानुष्ठानेऽ- मृगादिसंभवमित्यर्थः । एतचाप्यवृप्यतादेव निपिखं, न क्ष्यअनाद्यवयं कार्यमित्यर्थः । अशनशब्दोऽभ्यजनेऽपि वर्तते, गौरवादिति ध्रुवते । कूर्चीकः क्षीरेण समं दधि तकं वा पक्क- तदर्थमक्ष्यअनमित्युक्तम् । असनमेवादाबुपहितं प्रधानावयव- किलाटः । कूर्चीकपिण्डो नष्टक्षीरस्य घनो भाग इत्यन्ये । चक्षुःपरिपालकलात् । उक्तंच "चक्षुः प्रधानं सर्वेषामिन्द्रि- शौकरमिति शूकरमासं, शुकरसाहचर्याद्रव्यमाहिपे अपि मांसे याणां विदुर्युधाः। घननीहारयुक्तानां ज्योतिपामिव भास्करः"। एव बोद्धव्ये । यवकः शुकधान्यविशेषः । वक्ष्यति हि “यवकः । यदि या स्वस्थवृत्तमधिकृत्य यदशनादि, तदुच्यते । रोगेपु तु शूकधान्यानामपथ्यतमत्वेनाप्रकटतमो भवति" इति ॥७॥८॥ यदजनादि, तत्तचिकित्सासु वकव्यम् । यद्यपि चैतदानादि- पष्टिकान् शालिमुगांश्च सैन्धवामलके यवान् । रोगहरमपि वक्तव्यं, तथापि प्रायः स्वस्थवृत्तमतमेतदिति ख- आन्तरीक्षं पयः सर्पिोगलं मधु चाभ्यसेत् ॥९॥ स्थवृत्तमभिप्रेत्येत्युक्तम् ॥ ११ ॥ अभ्यस्यान्दर्शयति-पष्टिकानित्यादि । इह पटिरादौ प सौवीरमानं नित्यं हितमक्ष्णोः प्रयोजयेत् । 'व्यते रक्तशालिकमनु प्रधानलस्यापनार्थम् । आन्तरीक्षमिति पञ्चरात्रेऽटराने वा सावणार्थे रसाञ्जनम् ॥ १२ ॥ 'आन्तरीक्षं पानीयम् । पयः क्षीरं जाशलमिति जागलदेशभवं सौवीरेत्यादि-सुवीरानदीभवं सौवीरं, नित्यं प्रलहम्, मृगादिमांसम् । इह सैन्धवाभ्यासोऽनसंस्कारत्वेन मात्र- अोरिति द्विवचनमक्षिगोलकद्वयेऽप्ययनविधानार्थम् । पञ्च- याऽभिप्रेतः । तेन, "त्रीणि द्रव्याणि नात्युपयुंजीत पिप्पल्यो रात्राटरानग्रहणं दूरान्तरकाले नियमदर्शनार्थम् । तेन दोप- लवणं क्षारः” इति यद्वक्ष्यति तेन समं विरोधो न भवति तत्र कालमपेक्ष्यार्वाध्यध्ये ऊर्ध्व च कर्तव्यं त्रावणमअनमिति भ- लवणातियोगस्य प्रतिपिद्धखात् ॥६॥ वति ॥ १२॥ तञ्च नित्यं प्रयुञ्जीत स्वास्थ्यं येनानुवर्तते । चक्षुस्तेजोमयं तस्य विशेपाच्छेपमतो भयम् । अजातानां विकाराणामनुत्पत्तिकरं च यत् ॥१०॥ दिवा तन्न प्रयोक्तव्यं नेत्रयोस्तीक्ष्णमञ्जनम् ॥१३॥ मात्राशीत्यादिना खास्थ्यपरिपालनोपाय उच्यते । अतिवहु विरेकदुर्बलाइटिरादित्यं प्राप्य सीदति । च खस्थपरिपालनं तन्ने वक्तव्यं, तचेहाभिधीयमानं ग्रन्धा- रचभावहति, अनभिधीयमानं च ग्रन्थस्य न्यूनतामापादयति । तस्मात्स्याव्यं निशायां तु ध्रुवमानमिप्यते ।। अतस्तत्सूत्रमात्रेणोद्देष्टुमाह-तच्चेत्यादि । सुष्छु निर्विकारत्वे- ततः श्लेपमहरं कर्म हितं दृष्टेः प्रसादनम् ॥ १४ ॥ नावतिष्ठत इति खस्थस्तस्य भावः खास्थ्यमुद्वेजकधातुवैपम्य सावणाजनप्रकरणोपपत्तिमाह-चक्षुरित्यादि । चक्षुरिन्द्रि- विरहितधातुसाम्यमित्यर्थः । तच खास्थ्यमुभयथा परिपा- | यस्य तैजसस्य श्लेष्मत आप्यात्तैजसविरुद्धत्वेन हेतुना विशेपा- ल्यते विशुद्धाहाराचाराभ्यां सदा क्षीयमाणशरीरपोपणेन प्र- | दिति वातपित्तभयादधिकत्वेन भयं भवति । श्लेष्मजये च त्यवायहेतुपरिहारेण च । यथा दीपपरिपालनं सोहवर्तिदा- सावणं प्रधानं तस्मात्त्राव्यमित्यर्थः । सावणाञ्जनकालं नियम- नात् पोषणेन क्रियते तथा शलभवातादिनिर्वापकहेतुपरिहा- यति--निशायामित्यादि । ध्रुवमवश्यं निशायामेव अजनं रेण च । शरीरप्रत्यवायहेतुश्च द्विविधः बुद्धिदोपाद्विषमशरी- प्रत्यासनलात्स्रावणाशनम् । जतूकर्णेनापि सावणरसाअनं रन्यासादिर्वातादिकारकः । दुष्परिहरच कालविशेषः स्वभावा- निशायामेव विहितं, यदुक्तं "सप्ताहादसाधनं नक्तमिति । दिह हेमन्तादिः कफचयादिकारकः । तच्छोकपूर्वार्धन खा- | शालाक्येऽप्युक्तं "विरेकदुर्वला दृष्टिरादित्यं प्राप्य सीदति । स्थ्यपोपकहेतुमाह् । उत्तरार्धन तु अजातानामित्यादिना स्वा- | रात्रौ सुप्तगुणाचाक्षि पुष्यत्यजनकर्षितम्"। सौवीराजनं च वि- स्थ्यविधातकहेतुपरिहारमाह । यद्यपि चाजातानां विकाराणा- | रेचनं न भवति, चक्षुःप्रसादमात्रं करोति । तेनैतद्दिवाक्रिय- मनुत्पत्तिः स्वभावसिद्धा विद्यत एव, विद्यमानायां च करो- माणं न विरोधि । अन्ये तु व्याख्यानयन्ति ध्रुवं निखक- त्यर्थो मुख्यो नारित, तथापीदमेवाजातविकाराणामनुत्पत्तिक- तव्यं सौवीराजनं यत्तनिशि कर्तव्यं, स्त्रावणाअनं तु श्लेष्मोद्रे- रणं यत् तद्विकारहेतुपरिहरणं तथा दुष्परिहरकालविशेपज- | कविपये वमनवत्पूर्वाह्न एव कर्तव्यम् ॥.१३-१४ ॥