पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ सिद्धिस्थानम् मदनैम्लिसंयुक्तरित्यत्र मदनस्य कल्कत्वं कांजिकादीनां | तैलाभ्यामिति रास्नापीतद्वतैलाभ्यां फलतैलं पूर्वव्याहृतमेव द्रवत्वं एतच्च मदनतैलमिति ख्यातम् । बिल्वाद्यो गणः दश- | ज्ञेयम् ॥ २३-३१ ॥ मूलं । अन्न क्वाथकल्कानां अनुक्तानामपि प्रयोगः कर्तव्यः । छर्दिमूरुिचिग्लानिज्वरशूलाङ्गमर्दनैः। उक्तं हि-"क्वाथकल्का निर्देशे गणात्तरमात्समाददे"दिति । आमलिझैः सदाहैस्तं विद्याद्यशनावृतम् ॥ ३२॥ कफहरैरिति पूर्वाध्यायोक्षकफहरभेपजैः किंवा कटुकपंचको- कटूनां लवणानां च क्वाथैचूर्णैश्च पाचनम् । लादिभिः । विडंगैरित्यादौ एमिश्च कल्कितैरिति वक्ष्यमाणः | विरेको मृदुरत्रामविहिता च क्रिया हिता ॥ ३३ ॥ लता मंजिष्ठा गौरहरिद्रा स्नेहवस्तिर्वलपद इति एतैस्तैलैः कृतः आमलिंगैरिति आमलक्षणः आमविहिता क्रिया इति आम नेहवस्तिरित्यर्थः ॥ १५-२२॥ प्रदुष्टमनसां भूतमुहिखेदित्यादिना हिता अत्र अनुस- वातपित्तकफान्यन्नपुरीरावृतस्य च । तव्या ॥३२-३३॥ अभुक्ते च प्रणीतस्य स्नेहवस्तः पडापदः ॥ २३ ॥विण्मूत्राविलसङ्गार्तिगुरुत्वाध्मानहन है। शीतोऽल्पोवाधिके वाते पित्तेऽत्युप्णः कफे मृदुः। | स्नेह विडावृतं ज्ञात्वा स्नेहस्वेदैः सवर्तिभिः॥ ३४ ॥ अतिभुक्ते गुरुवर्चः संचयेऽल्पवलस्तथा ॥ २४ ॥ श्यामाविल्वादिसिद्धैश्च निरूहैः सानुवासनैः । 'दत्तस्तैरावृतः स्नेहो न यात्यभिभवाद्धः । निहरेद्विधिना सम्यगुदावर्तहरेण च ॥ ३५॥ अभुक्तेनावृतत्वाञ्च यात्यूचं तस्य लक्षणम् ॥ २५ ॥ स्नेहं विडावृतमित्यादौ चर्तिभिरिति फलवर्तिभिः केचित्तु ब- अङ्गमर्दज्वराध्मानशीतस्तम्भोरुपीडनैः । स्तिभिरिति पठति श्यामा च विल्वादीनि दशमूलानि च श्या- पार्श्वरुग्वेष्टनैर्विद्यात्स्नेहं वातावृतं मिपक ॥ २६ ॥ माविल्वादीनि किंवा श्यामादीनि अपि अत्र पृथक् क्वचिद् गृह्यते स्निग्धाम्ललवणोष्णैस्तं रास्नापीततिल्वकैः । तैः निरूहस्य तथा अनुवासनस्य च साधनमिह ज्ञेयम् । सौवीरकसुराकोलकुलत्थरससाधितैः ॥ २७ ॥ उदावर्तहरेणेति त्रिमर्मीयोक्तोदावर्तचिकित्सितेन ॥३४-३५॥ निरूहैर्निर्हरेत्सम्यक् समूत्रैः पञ्चमूलिकैः । अभुक्ते शून्यपायौ वा वेगात्लेहोऽतिपीडितः। ताभ्यामेव च तैलाभ्यां सायं भुक्तेऽनुवासयेत्॥२८॥ धावत्यूषं ततः कण्ठादूर्वेभ्यः खेभ्य एत्यपि॥३६॥ दाहरागतृपामोहतमकज्वरदूपणैः । अभुक्ता इत्यादी हेतुत्रयं सेहवस्तेर्ध्वगमनकारणं ज्ञेयं पूर्व विद्यात्पित्तावृतं स्वादुतिक्तैस्तं वस्तिभिहरेत् ॥२९॥ तु यद्यपि भोजनादानमेव कारणं प्रतिश्रुतं तथापि एकका- तन्द्राशीतज्वरालस्यप्रसेकारुचिगौरवैः । यतया चिकित्सितसामान्याच शून्यपायिवस्य च अधोनिरोध- संमूछोग्लानिभिर्विद्याच्लेष्मणा स्नेहमावृतम्॥३० कर्तृतया नेहोर्ध्व न याति ऊर्खेभ्यः खेभ्य इति नासादिभ्यः एतीति निर्गच्छति ।। ३६ ॥ कषायकटुतीक्ष्णोष्णः सुरासूत्रोपसाधितैः । फलतैलयुतैः साम्लैस्तिभिस्तं विनिर्हरेत् ॥ ३१ ॥ मूत्रश्यामात्रिवृत्सिद्धो यवकोलकुलत्थवान् । वातपित्तेत्यादिना स्नेहयस्तापदः प्राह-एताश्च व्या- तत्सिद्धतैल इष्टोऽत्र निरूहः सानुवासनः ॥ ३७ ॥ पदो मिथ्यायोगेन स्नेहस्य भवंति । प्रतिज्ञातं हि-"मिथ्याप्रणि- तत्सिद्धतैल इति श्यामादिसाधिततैलेन युक्तः सानुवासन हितानां व्यापद" इति । तेन स्नेहायोगातियोगजन्यव्यापदां इह | इति सिद्धेन तैलेनैव अनुवासनं ज्ञेयम् ॥ ३७॥ अनवसर एवं । अनुवासनयोगातियोगाच्च व्यापदः कल्पना- कण्ठादागच्छतः स्तम्भकण्ठग्रहविरेचनैः। सिद्धावेवोक्ताः तद्भपजं च अतिस्नेहिते स्नेहवस्तिदानं ज्ञेयं छर्दिनीभिःक्रियाभिश्च तस्य कार्य निवर्तनम्॥ ३८॥ एतच "तस्मानिरूढः संस्नेह्यो निरूढश्चानुवासित" इत्यादिनोक्त आगच्छत इति आगमनसमय एव स्तंभादिकं कर्तव्यम् । खात् प्रपंचेन नेहोक्तम् । यथाक्रम पद्व्यापदां हेतुमाह-शीत स्तंभोत्र शीतजलसे कादिना कंठग्रहणं ऊर्ध्वगमनप्रतिषेधार्थम् । इत्यादि । गुरुरिति गौरवयुक्तः। वर्चःसंचये अल्पचल इति सं- | छर्दिना क्रिया सुगंधिमालाधारणादिका इहाप्युक्ता ज्ञेया ॥३८ चिते मले सति अल्पवल इत्यर्थः । तैरावृत इत्यादि प्रत्येक यस्य नोपद्वं कुर्यात्स्नेहवस्तिरनिःसृतः। वातादिपंचसु योजनीयम् । अभिभवादिति वातादीनां आवृत- सर्वोऽल्पो वावृतोरौक्ष्यादुपेक्ष्यः स विजानता ३९ मार्गखान याति तथा तेन वातादिना अभिभूतगुणलाच | मुक्तस्नेहं द्रवोष्णं च लघुपथ्योपसेवनम् । न याति । तस्य लक्षणमिति यथासं वाताद्यावृतस्य लक्षणं भुक्तवान्मात्रया योज्यमनुवास्य व्यहान्यहात्॥४०॥ वक्ष्यमाणं ऊरुपीडनैः इति । एतेन स्तंभादयो वातावृतस्नेहम वाताद्यावृतलेहाप्रवर्तनमभिधाय अप्रवर्तनीयं स्नेहमाह- हिन इव जायंते तेन स्नेहप्रयोगात्पूर्व न . भवत्येव रानातैलं | यस्य नोपद्रवं कुर्यादिति अनिःसृतोपि स्तंभरुगादीन न कुर्यात् रास्नासहस्रदत्यादिना विहितं. इह अनुसर्तव्यं वातव्याध्युक्तं अल्पो वावृत इति स्तोको निःसृतस्तोकश्चावृतः आवृतस्य पीतद्वतैलं च पीतहसौवीरकादिन्द्रवेण साधितम् ताभ्यामेव च | स्तंभाधकरणे हेतुमाह--रौक्ष्यादिति । रूक्षतया शरीरस्य