पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्याय १] चक्रदत्तव्याख्यासंघालिता। ६६७ तिष्ठन्नपि केहो न व्यापद बावहतीसः। उपेक्ष्य इति ने तापरणाच ज्ञेयम् । निरूहान्बासनयो. परस्पराव्यवधानदाने दो. तत्र बास्तोहचिरिना कर्तव्या इत्यर्थ । अन्यत्राप्युकं | पमाह-लेहयस्तिमित्यादिनन्हमेनेति परस्परानंतरितम् । "अहोरानादपि स्नेह प्रयागच्छन दुष्यनि । कुर्यादस्तिगुणा- उनः पित्तकफोरलेशः। निरूहात्पननात् भयमिति निर- शापि जीर्णस्खल्पो भ"दिति। सत्पन्नध्यापत्तीकारमनिधाय | हेण शरीरस अशेपस शोपात् अतियोगात् बातभयं भवति भव्यापनं मनुवासनस्य गुणमाह--मुक्कन्नेहमिलादि मुक्तते- निरह्यनेयस्स्यादिति निरहेण स्रोत- शोधितेपु कफविजयेन हमिति आगतलेहम् । उपसेनन न्यजनम् । न्यहा निधानं | कृते नेहवस्तिरभ्यस्यः। तथा अनुनासितश्च यः सम्यगनुना- प्रायिकम् ॥ ३९-४०॥ सित. स निरुषः । एवं प्रयुज्यमानं लेहनिरहदानं त्रिदोष- धान्यनागरसिद्ध नि तोयं दद्याहिचक्षणः । हंत मनति स्नेहेन नातजयो निरुहेण कफपित्तजयो भनति इ- न्युपिताय निशाः कल्यमुष्णं वा केवलं जलम्॥४१॥ / लाह-नेहशोधन इत्यादि । गोधनमिह निल्होऽसि. मेहाजीर्ण जरयति श्लेष्माणं तद्भिनत्ति च । प्रेत ॥ ४६-४९॥ मारतस्यानुलोस्यं च कुर्यादुष्णोदकं नृणाम् ॥४२॥ कर्मव्यायामभाराध्यपाननीकर्षितेपु च । वमने वा विरेने च निल्हे सानुवासने। 'ले वातभच मानाव:सदा मतः॥५०॥ तस्मादुष्णोदकं देयं वातन्लेग्मपशान्तये॥४३॥ हस्त्रायाः स्नेहमानाया मानावस्तिः समो भवेत् । धान्येत्यादी पढगनिधिमानीयम् । कल्यमिति प्रभाते। - यथेष्टाहारनेष्टस्य सर्वकालं निरत्ययः॥५१॥ हाजीर्णमिति नेहस्य अजीर्णम् ॥ ४१-४॥ वल्यं सुखोपचर्यं च सुखं सृष्टपुरीपछत् । क्षनित्यस्तु दीप्ताग्निर्व्यायामी मारुताशयी। नेहमानाविधानं हि हणं वातरोगनुत् ॥ ५९॥" बसणधोण्युदावर्तवाताताश्च दिने दिने ॥४४॥ अनुवासननिशेपत्य मात्रावस्तेर्निपयं प्रमाणगुणच यथा- एपांचाशु जरा लेहो यात्यम्बु सिकतास्थिव । क्रममाह कर्मेत्यादि । व्यायामो धनुराकर्षणादि । नातभमे इति अतोऽन्येपांच्यहात्प्रायः स्नेहं पचति पावकः॥४५॥ वातेन पीडिते । सदेति प्रत्यहं हखाया इति अर्धाह परिणम- उप्राने प्रत्यहमनुनातनीयान् माह-रुक्षनिसस्विखादि । नीयायाः उक्तं हि-"अहोरात्र यतः कृत्लदिनार्धन प्रतीक्षते। क्षणश्रोणीगतश्च तथा उदात्तश्च दात. एपा ते बक्षणश्रीप्यु- | उत्तमा मध्यमा हत्या स्नेहमाना जरा प्रति” । तंत्रातरे नेहमा- दावर्तनाता । यहाइति अनुनासनार्हाः । उकं वान्यन रु. जात्रयं प्रमाणमेनोकं यथा “पदपली तु भवेन्येष्ठा मध्यमा क्षाय वहवाताच ते वत्ति ने दिने । दद्याद्वैद्यस्ततोन्येपा | त्रिपली भवेत् । कनीयसी सार्धपला निधा माना सिने" इति। अन्न्यानावभवाम्यहात्" । प्रत्यहदानन्यहदानोपपत्तिमाह- सुश्रुतेनापि वस्तिममा मुक्तं यथा "तस्यामि विकल्पे अर्धाध- एपमित्यादि। यहात्लेह पचति इति पक्काशयो छुपलेपकले - मात्रागोजपरितार्यो मानावत्तिरिति अनेन सार्धमलमानो भेदनि तेनोप्मणा पचति । यद्यपि अन अमिना दूरस्थितेन | मानावस्तिरको भनति । तन हि पट्पलनेहनस्तिस्कः । मनु- ताश सनंध लेहस्य नास्ति तथापि ज 'न प्रनिसतैरन- वासनं तु त्रिपलं सार्धपलो मात्रावस्तिः । सुसोपञ्चर्यमिति यनलसानो वफव्यः । प्राय शब्देन एच त्र्यहादपाक- 'नियमाभ देन ॥ ५०-५२ ॥ मपि दई यति न पचाहदानमप्यनुवासने इहापि मेदाग्निलस तब ठोकौ। अपाको वक्तव्य. प्राय शब्देन पंचा प्रति प्रागुक्तं ज्ञेयं पर- वातादीनां शमायोकाः प्रवराः स्नेहवस्तयः। मेन अनुनास्याहि पचमेति ॥ ४४-४५ ॥ तेपांचाशप्रयुक्तानांच्यापद सचिकित्सिता॥५३॥ नत्वामं प्रणयेत्सोहं स ह्यमिष्यन्दयेहुदम् । प्राग्भोज्यं स्नेहचस्तेर्यदुवं येऽहींख्यहाच ये। सावशेपं च कुर्वीत वायुः पे हि तिष्ठति ॥ ४६॥ | स्नेहवस्तविधियोको मात्रावत्तिविधिस्तथा ॥५४॥ न चैव गुदकण्ठाभ्यां दद्यात्लेहमनन्तरम् । इति चरप सहिताया सिद्धिस्थाने चतुर्थोऽ उभयसात्स गच्छन्वाय्वग्नीन्दूपयेत्समम् ॥४७॥ सग्रहे भोज्यग्रहणेन धाग्यनागरजलाद्यपि समाह्या धुनं ये सेहवस्ति निरूह वा नैकमेवातिशीलयेत् । सही इति प्रत्यहमनुवासनीयाः । विधिश्वोत इति नलार्म उत्क्लेशाशिवधौ स्नेहानिरूहात्पवनाद्भयम् ॥४८॥ प्रदित्यादिप्रयोकोथः ॥ ५३-५४ ॥ तस्मान्निरूवा नेह्यः स्यानिशानुवासितः। इति श्रीमन्नरकचतुरानननीचक्रपाणिदत्तनिरनिताया खोहशोधनयुक्त्यैव बस्तिकर्म निदोपनुत् ॥ ४९ सरकतात्पर्यटीकाया आयुर्वेददीपिकाया चरकसहि- बाममित्यपक प्रणयेदिति अनुवासनं न दद्यात् । सान ताया सिद्धिस्थाने नेहव्यापत्सिद्धिर्नाम नतुर्थो- शेपं स कुन वेति न नि.शेमं यार अनंतरमिति अनेकळालं ध्यायः ममासः॥ नातमप्निंच रक्षयेदिसन नातरुक्षणं अजीर्णजनदत्तया ना-