पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६८ चरकसंहिता। [सिद्धिस्थानम् 1 पञ्चमोऽध्यायः। स्यात्कटीगुदजधातिवस्तिस्तम्मोरुभेदनम् । भोजनं तन्न वातघ्नं स्नेहाः स्वेदाः सवस्तयः॥९॥ नेत्रवस्तिव्यापादिकासिद्धिः। एतथ्यापदां चिकित्सितानि प्रत्येकमाह-अनुच्छ्वासेत्यादि। "अथ नेत्राणि वस्तींश्च शृणु वानि कर्मसु । एते च अनुच्छ्वासादयो यद्यपि पूर्वमेव निपिद्धास्तथापि नेत्रस्याज्ञप्रणीतस्य व्यापदः सचिकित्सिताः॥१॥ प्रमादात्तथा प्रयोगे सति यातयाधिचिकित्स मिघानार्थ ए. हस्वं दीर्घ तनु स्थूलं जीर्ण शिथिलवन्धनम् । तत् प्रकरणम् । दुवेत्यादिना उत्क्षिप्तमपि, समानच्यापत्ति- पार्श्वच्छिद्र तथा वक्रमष्टौ नेत्राणि वर्जयेत् ॥२॥ | कतया एकथेनैव पठ्यते । निष्कृष्टे सहसति च्छेदः । उक्षे. अप्रात्यतिगतिक्षोभकर्षणक्षणननवाः। पस्तु असहसापि व्यापरकर एव । वस्तेमूत्राशयस्य स्तंभो गुदपीडा गतिर्जिला तेपां दोपा यथाक्रमम् ॥३॥ वस्तिस्तंभः सवस्तय इति वातवस्तियुक्ताः ॥५-६ ॥ सेहव्यापत्सिध्यमिधानप्रसंगात स्नेहदानसाधनलिकादि-तिर्यग्धन्धावृतद्वारे बद्धे चापि न गच्छति। व्यापत्प्रतिकारार्थ नेत्रवस्तिव्यापतसिद्धिरुच्यते ।नेन्नगता तथा नेत्रं तदूर्व निकृष्य संशो"य च पुनर्नयेत् ॥ १०॥ वस्तिगता च तथा नेत्रासम्यक्प्रणिधानजन्या च या तिर्यप्रणिधानदोपे अमिधातव्ये तिर्यक्प्रणिहिते नेने व्यापत् तस्याः सिद्धिः सा नेत्रवस्तिव्यापत्सिद्धिः । दुष्ट-वस्तिव्यं न याति । तनेनं तिर्यक् ग्रणिहितं निष्कृष्य वस्त्यावृतद्वारे सति तथा चरितद्रव्यगतमूत्रद्रव्यादिना विवढे नेत्रवस्तिपुटकयोश्वेयमेव सिद्धिः तयोः सदोपत्वेन ज्ञाला ऋजु प्रशयेत् । संशोध्य प्रवेशयेदिति योज्यम् ॥१०॥ परिवर्जनम् । तदेवान हखमित्यादि ।नेनदोपकथने अष्टाविति यदुक्तं तत्र अनुक्ताकर्कशलादि दोषाणा तव अनोप | पीड्यमानेऽन्तरा मुक्ते गुदे प्रतिहतोऽनिलः । दर्शनार्थ यः कर्कशवस्य दीर्घेणकर्तृत्वसाम्यग्रहणं एवमन्यत्रापि उशिरोरुजं सादमूर्वोऽध जनयेहली ॥ ११ ॥ संख्यामनने प्रयोग इह न नीयम् । अप्रात्यादियथाक्रम वस्तिः स्यात्तत्र विल्वादिफल्न्यामानि मूत्रवान् । हखनेत्रादिषु ज्ञेयम् । अतिगति रेप्रवेशः क्षोभो गुदपाव- स्याहाहों दवथुः शोफः कम्पनाभिहते गुदे ॥१२॥ टस्य इतस्ततो गमनं गुदपीडा पावीदिगतेन वस्तिद्वेण यो- कपायमधुराः शीताः सेकास्तत्र सवस्तयः । अतिमात्रप्रणीतेन नेत्रेण क्षणनाद्वले ॥१३॥ गात् गुदपीडा । जिह्मेति कुटिला ॥ १-३॥ स्याच्छर्दिदाहनिस्तोद्गुदवर्चःप्रवर्तनम् । मांसलच्छिद्रविषमस्थूलजालकवातला। तन गर्पिः पिचुः क्षीरं पिच्छावस्तिश्च शत्यते ॥१४॥ छिन्नः क्लिन्नश्च तानष्टौ वस्तीकर्मसु वर्जयेत् ॥४॥ नवा वहति मन्दस्तु निस्वाशु निवर्तते । गतिवैपम्यवित्रत्वस्त्रावदोर्गन्ध्यविट्सवाः। स्नेहस्तत्र पुनः सम्यक् प्रणेयः सिद्धिमिच्छता॥१५॥ फेनिलच्युतधार्यत्वं बस्तेः स्याद्वस्तिदोषतः ॥ ५॥ अतिप्रपीडितः कोठे तिष्ठत्यायाति वा गलम् । विपमो निपमसस्थानः स्थूलो अतिगुणः जालिकः सू-तत्र बस्तिर्विरेकश्च गलपीडादि च॥१६॥ क्ष्मानेकछिद्रः । वातलो वातदुष्टः । स च तत्र अभिहित अंतरामुक्त मध्ये विच्छेदे कृते प्रतिहतो वायुः गुदात् नेहादेः फेनिललादिना उन्नीयते । निग्धो अतिलिग्धः । प्रत्याहत्तः । विल्व दिदशमूलं श्यामादि श्यामानिवृतादि क्लिन्नः शीर्ण वयनः । गतिवैपम्यादयो यथाक्रम भष्टौ दोषाः विरेचनद्व्यं अतिमानप्रणीतेनेति पुनःपुनः प्रणीतेन । अन्ये तु यस्तिदोषतो भनति । वितत्वं आमगंधित्तं । धार्यत्वं वस्तेर- दरनवेशनं अतिमात्रप्रणयनमाहुः। यद्यपि प्रणयनं ग्रंथित्तक- तिक्लिन्नलात् निधारणायोग्यत्वं वस्तिपुटकस्य ॥ ४-५॥ णिकाया उपरि न भवति तथापि कर्णिकापीडनात् अतिमात्र- सवातातिद्भुतोत्क्षिप्ततिर्यगुत्क्षिप्तकम्पिताः। प्रवेशो ज्ञेयः । पिच्छावस्तिर्वक्ष्यमाणः। अतिपीडने कोठे वा तिष्ठन्निति इयं च व्यापत् पूर्वाध्याये आहारं विना दत्तानु- अतिवाह्यगमन्दातिवेगदोपाः प्रणेतृतः॥६॥ वासनविषयतया उक्ता इह तु निरूहस्य अनुवासनस्य अति- सवातेत्यादिप्रणेतृदोषा उच्यते तन सातत्ता वस्तौ पीडनजन्यतया योध्यत इति शेषः । तन तु वस्तिरेको वा दुष्टे भवति । तथा अतिद्वतलमपि प्रणयने निर्गमने । उ-कोष्ठस्थे अप्रनर्तमाने गलपीटादि कर्म ज्ञेयम् ॥ ११-१६॥ क्षिप्त ऊनक्षिप्तं तिर्यगुरिक्षतं तिर्यप्रणिधान कंपितो दोषो तत्र लोक ग्रः पीडने विच्छेदं कृत्वा पुनः पीज्यते स ज्ञेयः नेत्रस्य | नेत्रवस्तिप्रणेतॄणां दोपानेतान्सभेषजान् । अतिप्रणयनं अतिवायं गुदाप्रतिष्टं औषधं मंदनेगं दूरप्रवे- विद्वांस्तत्वेन मतिमान्वस्तिकर्माणि कारयेत् ॥१७॥ शातं अतिपीडनं तत् अतिवेगम् ॥६॥ इति चरकसहितायां सिद्धिस्थाने पञ्चमोऽध्यायः॥५॥ अनुच्छासानुबन्धे वा दत्ते निःशेष एव वा। संग्रहे नेत्रेत्यादिस्पष्टयार्थः ॥१७॥ प्रविश्य कुपितो वायुः शूलतोदकरो भवेत् ॥७॥ इति तरकसंहिताया श्रीमारकचतुराननश्रीमचक्रपाणिदत्तनि- तत्राभ्यङ्गो गुदे स्वेदो वातनान्यशनानि च । रचितायां चरकतात्पर्यटीकाया आयुर्वेददीपिकाया सि- द्रुतं प्रणीते निष्कृप्टे सहसोक्षित प्रव वा॥८॥ दिस्थाने नेत्रयस्तिन्यापत्सिदिन म पंचमोध्यायः ।। -