पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्याय ६] चक्रदत्तव्याख्यासंबलिता। पष्ठोऽध्यायः। चिको व्याधी शेय. ।आययिके तु उणेपि काले संशोधन- वमनविरेचनव्यापत्सिद्धिः। प्रत्तिभनत्येव । उकोयमर्यो रोगमिपग्जितीये-भात्यायिने पुन मणि काम प्रनुं विकल्प्य कृत्रिमगुणोपवानेन यथतु- अथ शोधनयोः सम्यग्विधिमू;नुलोमयोः। गुणविपरीतेन भैपयं सयोगसरकारप्रमाणविकल्पेन उपपाद्य असम्यकृतयो वैव दोपान्वक्ष्यामि सौपधान् ॥१॥ प्रमाणनीर्यसमं वा तत. प्रयोजयेदुत्तमेन यत्नेन अवहितः" "अत्युप्णवर्पशीता हि नीमचीहिमागमाः। इत्यनेन येन ॥ 'तदन्तरे प्रावृद्धाद्यास्लेपां साधारणास्त्रयः॥२॥ कर्मणां वमनादीनामन्तरेप्यन्तरेपु च ॥४॥ नेत्रवत्तियापनिद्धिविधानप्रसमात् दमनविरेचनयोरपि स्नेहस्त्रेदौ प्रयुजीन स्नेहाद्यन्ते प्रयोजयेत् । व्यापत्सिद्धिरुयते । नमनविरेचनव्यापन्सिदिन्नु यत्तिन्यापरिस-विसर्पपीडकाशोफकामलापाण्डुरोगिणः । द्धे. पश्चादपि शमिधीयते । पूर्व मेहयत्तिव्यापत्सिद्धिविधानेन अभिधातविपाश्च नातिस्निग्धान्विरेचयेत् ॥५॥ वस्तरिह प्राधान्य मिद्योतितम् । यत्तिप्राधान्य “तत्माधि- नातिस्निग्धशरीराय दद्यात्नेहविरेचनम् । फित्सामिति युवति । मर्य पिरिरमामपि पत्तियेफे"इलनेन बेहोसिएशरीराय सक्षं दद्याहिरेचनम् ॥६॥ उक्कमेव । वमनविचरेचनयोश्च विधिर्यद्यपि कल्पनाति युप- कर्मणामिलादो अतरेयु इति पमनानंतर विरेचनानंतर इल्पनीयादौ तन तत्रामिहितत्तवानुत्तविरोपप्रतिपादनार्थ यत्ता च त मेरखेदी यथोकविधानेन पुनः कर्तव्यो तनाप्युकोर्थ- पुनरुच्यते । सर्वथा अनुक्कानिधान च नाति- निग्धान्विरेचयेदिति ज्ञेयम् । उत्मत. सशोधनयोग्यं कालं हि वात प्रयोजयेदिति सशोधनकर्मपरितमा सशोधन- महत् प्रयुफेन मेहेन म्वेदेन पंचम्माणि कर्तव्यानीत्यर्थः । दर्शयत्राह-अत्युष्णेलादि । ग्रीप्मादीना मध्ये प्राडाद्या इति जनितग्लानिपरिहारार्थ संशमनीयं सेह प्रयोज दित्यर्थः । प्राटशरद्वसतास्तेपा साधारणा इति उष्णवर्यगीतानि यावत् । मातिमिग्धानिति निग्धाना अनश्यकर्तव्ये विरेचने सति - ज्ञेया. साधारणा इति केचित् पठति ॥१॥२॥ गतिस्निग्धातिसिग्चयोः असम्यग्योगकारकं विरेचनं न द. प्रादृट् शुचिनभी शेयौ शरदूर्जसही पुनः । द्यादित्यर्थे । अनतिस्निग्धविरेचनातिस्निग्धविरेचनयोगप्रतिपे- तपस्यश्च मधुश्चैव वसन्तःशोधनं प्रति ॥ ३॥ धार्थ नातिस्निग्धे लेहविरेचन होलिटशरीरे रूक्ष विरेचनं एतान्तून्विचिन्त्यैव दद्यात्संशोधनं नृणाम् । टेयम् ॥ ४-६॥ स्वस्थवृत्तिमभिप्रेत्य व्याध व्याधिवशेन तु । | खेहस्वेदोपपन्नेन जीण मात्रावदीपधम् । प्राटद्धादीन् मासविभागेन दर्शयन्नाह-प्राट्शुचिनभा- एमनसा पीतं सम्बग्योगाय कल्पते ॥ ७ ॥ चित्यादि । शुचिनभी आपाठश्रामणौ । फर्जसही कार्तिकमार्ग- | सिम्त्रात्पात्राद्यथा तोयमयत्नेन प्रणुद्यते । शीपा । तपस्यः फाल्गुनः । मधु चैत्र । शोधन प्रतीत्यनेन | कफादयः प्रणुद्यन्ते स्निग्धाहेहात्तथीपधैः॥८॥ शोधने कर्तव्ये अयं यथोकनायड्तुविभागो भवति । स्वस्थ- | आई काष्ठं यथा वहिर्विष्यन्दयति सतः। वृत्ती तु तस्याशीतीयोकएन वर्षाशर मतशिशिरयसत म- तथा खिग्धस्य चे टोपान्स्वेदो विष्यन्दयेस्पिरान्९ स्पो नुक्रमो भवति । एतान् ऋतूनि प्रारदीन् प्रतून् । क्लिष्टं वासो यथोक्लेश्य मलैः संशोयतेऽम्भसा । विचत्यैवेति ययोक्तमासविभागेन व्यवस्थाप्य सशोधन दद्यात्। स्नेहस्वेदैस्तथोक्लेश्य शोध्यते शोधनमः ॥१०॥ सोधनक्रमादि नवेगान्धारणीये। "माधवप्रयमे मासि नभस्य सम्यग्योगकारिका सशोधनसामनिं आह-हखेदोप- प्रथमे पुनः। सहस्यप्रयमे चैव हारयेद्दोपसचयम्" इत्यनेन पन्नेनेय दि । म त्रामदित्यल्पमात्रम् । महावेगमित्यादिना पक्ष्य- अंधेन चैने श्रावणे आग्रहायणे घमनादि सशोधनं उक्तम् । | माणमात्रावत्वं नेयम् । एकाग्रमनसेति सशोधनकनितेन । न्य- तथा रोगभिपग्जितीये शिशिर परित्यज्य प्राडादिक्रमः | अमनसा हि अयोगस्स्यात् । निग्धात् पानादिति दृष्टातेन स्नेह- संशोधनागतया उक्तः तेन रसवलोत्पत्तौ स्वस्थवृत्तानुष्ठाने च | खेदये रनश्यकर्तव्यता सूचयति । अयत्नेन इति अप्रयासेन । शिगिर दिक्रमो भवति । सशोधनव्यवस्थाया तु प्रावृद्धादि-प्रणुद्यत इति चिति । सर्वत इति सनतः स्थित दुर्ग क्रमोय शोधनानुकूलतया भाचार्येण कल्पितो न पारमा- / आकर्पति । अमिष्ट तेन सम्यग्दोपस्य आ णमुच्यते । थिकः । ये तु प्रायडादिक्रमं गंगायाः दक्षिणे कूळे उत्तरे व तृतीयेन दृष्टातेन स्नेहखेदयोर्मिलितो. फलमुच्यते । किष्टमिति विशिरादिक्रमं वदति तन्मते शोधनं प्रतीति अंयोऽनुपपनः । मलि म् । उत्क्लेश्येति क्षीरामिसबंधात् समुत्क्लेश्य ॥५-१०॥ गंगाया दक्षिणेतले। .........मत्तू तेपा प्र- अजीर्ण वर्धते ग्लानिर्विवन्धश्चैव जायते। कीर्तितौ" इत्यादि प्रधेन देशभेदेनापि प्रस्तुक्रमः पारमार्थिको पीतं संशोधनं चैव विपरीतं प्रवर्तते ॥ ११ ॥ विधीयते । यथायमाचार्यस्य नांगिमतः । प्रपंचितश्चा शोधनसम्यगग्योसामथ्यामिधाने शोजनेहलेदयोः फ- यम: सूत्रस्थान एव । अयं सशोधनकालोपदेशः अनास- लमसिधाय क्रमप्राप्तस्य जीर्णे पीतमित्यस विपर्यये दोषयाह-