पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७० घरकसंहिता। [सिद्धिस्थानम् अजीणे वर्धते ग्लानिरिति । अजीर्णावस्थाया पीते शोधने महती | "रेचनातियोगप्रतिपेधार्थ वामयेदित्यर्थः । नतु अलाघवे रत्य- ग्लानिर्भवति । विपरीतं प्रवर्तत इति मनमधो याति | नेन । लाघवव्यतिरिकरीपशुद्धिरक्षणदर्शने सत्यपि न विरे- विरेचनं चोद याति ॥ ११॥ चनगेपौपधवमिः क्तव्या । चमनौपधकर्तव्यमान तै सिल. अल्पमात्रं महावेगं बहुदोपहरं सुखम् । मित्यादि । नमनौपधप्रयोगे यावत् स्तमित्ये अनिलसगे निस्वारे लघुपाकं सुखास्वादं श्रीणनं व्याधिनाशनम् ॥१२॥ मेपजे सति वमनं कारयितव्यम् । एतद्वमनावधिमाह- अविकाराविपन्नं च नातिग्लानिकरं च तत् । अलाघवादणुलाच कफस्येति अतःपर क्रियमाणस्य वम- गन्धवर्णरसोपेतं विद्यान्मात्रावदोषधम् ॥ १३॥ नस्य दोपमाह अमिकरं भवेदिति । इदमतियोगलक्षणम् । विधूय मानसान्दोषान्कामक्रोधसयादिकान् । अन्ये तु स्तमित्यमित्यादिनापि विरेचनौषधस्यैव आवस्थिक एकानमनसा पीतं सम्यग्योगाय कल्पते ॥ २॥ वमनमिलाहुः । यथोक्तयमनफलमाह-वमिते वर्धतेसा- दिना ॥१६-१९॥ मात्रावदिति यदुक्तं तद्विवृणोति । अल्पमात्रमित्यादि। अल्प-संगोधनाभ्यां शुद्धस्य हतदोपस्य देहिनः । मानं महावेगं अल्पमात्रले सत्यपि हावेग अविकाराविपन- यात्यग्निसन्दतां तस्मात्कम पेयादिमाचरेत् ॥२०॥ मिति इंपतिकारकारी मात्रानदिति प्रशस्तमाना। मात्रायाः सम्यकजीर्णलिंगानि लक्षयन्निति संगोधनमेपजस्य वक्ष्य- प्राशस्त्य द्रव्यादिसस्कारविशेपाधीनम् । एवं शोषने मानावत्वं परिभापितं ज्ञेयम् । एकात्रमनसेति यदुक्तं तद्विवृणोति विधूः | लिंगानि । शुद्धस्स पेयादिनमोपपत्तिमाह-सशोधना यामिति । माणसम्यक्जीलिंगानि रक्षयन् । तानीति जीणोपध. येत्यादि । १२-१४ ॥ यद्यपि निरुडस्याप्यग्निमाद्यं भवति । तथापि निरुत्स्य नरः श्वो वमनं पाता भुञ्जीत कफवर्धनम् । ताहगग्निमाद्यं न भवति । येन तत्र पेयादिकमो न नियते। सुजरं द्रवभूयिष्ठं लघु शीतं विरेचनम् ॥ १५॥ तस्मानिसहव्युदासार्थ सगोधनाभ्यामिति द्विवचनं कृतम् । वमनविरेचनयोःपूर्वदिने यथा भोक्तव्यस्तदाह नर इत्यादि। या तु सम्यगविरिक्तलक्षणे अग्मिद्विरुक्ता सा च विरेचनौ- एतत् प्रागुक्तमपि प्रकरणवशात् विशेषाभिघित्सया पुनरमि-पक्षोभातिसंगादग्निवृद्धिर्जायते । तेन तस्य यात्यग्निमांद्य- धानं पाता पातुकामो द्रवभूयिष्ठं इति च्छेदः । विरेचनं यतो | तामिति वचनेन समं न विरोधः ॥ २०॥ लागीतं चातो भुंजीतेति सबंधः ॥१५॥ | कफपित्ते विशुद्धेऽल्पं सद्यपे चातपैत्तिके। उलिटाल्पकत्वेन क्षिप्रं दोपाः सवन्ति हि। तर्पणादिक्रमं कुर्यात्पेयाभिप्यन्येद्धि तान् ॥२१॥ पीतोपधस्य तु भिपक् शद्धिलिङ्गानि लक्षयेत् । तर्पणादिविपयमाह- कफपित्तेत्यादि अल्पमनिशुद्धेइति अ- ऊर्च कफानुगे पित्त विपित्तेऽनुकफे त्वधः॥१६॥ | सम्यग्रॅविशुद्धे तर्पणादिक्रमेण पेयास्थाने लाजसत्तु विलेपीस्थाने हृतदोपं वदेत्कार्यदौर्बल्यं चेत्सलाधवम् । च मासरसोदकं देयम् ॥२१॥ वामयेतु ततः शेषमौपधं न त्वलाधवे ॥ १७ ॥ अनुलोमोऽनिल स्वास्थ्य क्षुत्तृष्णो|सनस्विता। स्तैमित्येऽनिलसङ्गे च निरुद्वारेऽपि वामयेत्। | लधुत्वमिन्द्रियोदारशुद्धिजीर्णोपधाकृतिः ॥ २२ ॥ आलाघवादणुत्वाम्य कफयाग्निकरं भवेत् ॥१८॥ क्लमो दाहोऽङ्गमर्दश्च भ्रममू शिरोरुजा। वमिते वर्धते वहिः शमं दोपा ब्रजन्ति हि। अरतिचलहानिश्च सावशेपौपधाकृतिः ॥२३॥ अमितं लहयेत्सम्यग्जीर्णलिङ्गान्यलक्षयन् । अकालेऽल्पातिमात्रं च पुराणं न च भावितम् । तानि दृष्ट्वा तु पेयादिक्रम कुर्यान्न लवनम् ॥ १९ ॥ | असम्यक् संस्कृतं चैव व्यापद्येतोपधं ध्रुवम् ॥२४॥ एवंभूतभोजनोपपत्तिमाह-उक्लिष्टेत्यादि । उशिष्टाल्पका जीणोपर्धा ह अनुलोम इत्यादि । ऊों तलं इंद्रि- स्वेनेति । तमनं प्रति तु उहिष्टाफत्वेन विरेचनं प्रति तु अल्प- यशुद्धिरिंद्रियपाटचम् । उद्गारस्य चौपविगंधादिरहितलमपि उफत्वेन । वसनविरेचनयोः शुद्धिलिंगानि यद्यपि प्रागुक्तानि | गुद्धिः । मेपजातियोगमाह-अकाल इत्यादि । अल्पातिमात्रं तथापिइहशेषोपधदानादिविशेषात्पुनरमिधानम्। पीतौषधस्ये- अल्पं चातिमानं चानच भावितमिति अभानितम्॥२२॥२४॥ त्यादिना कफाजुगे पित्ते ऊर्ध्व हतदोपं नदेत् । विद्रपित्ते अनु- | आध्मानं परिकर्तिश्च लावो हृदात्रयोहः। कफे दृश्यमाने अघो हृतदोपं वदेदिति नियोजना एतत् कफा- | जीवादानं सविभ्रंशः स्तम्भः सोपद्वः क्लममा२५॥ नुगनं निरेचनस्य नमनस्य च पित्तातलं पूर्वमेन व्याहृतम् । एतत् अयोगादतियोगाच दशैता व्यापदो मताः। पित्तातत्वं कफातत्वं वा सकृत् शुद्धपि दोषस्य अननुपूर्व्या | प्रेष्यभपज्यवैद्यानां वैगुण्यादातुरस्य च । अवस्थानाद्ववत्तीति कला एतयोः साहनर्येण कार्यदौर्बल्यं | शुद्धोल्लिटेन दुर्गन्धमहृद्यमतिबाध्यते ॥ २६॥ चेत सलाघनमिति तिरेजननयोगे सावगेपे सति कर्तव्यमाह | योगः सम्यक्प्रवृत्तिः स्यादतियोगोऽतिवर्तनम् । नामयेत्तु ततः शेषनौषधमिति । शुद्धिलक्षणे जाते शेषमौषधं अयोगा भातिलोम्येन न नापं वा प्रवर्तनम॥२७॥