पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सध्यायः ६) चक्रदत्तव्याख्यासंवलिता। ६७१ . ^ श्लेप्मोलिटेन दुर्गन्यमय नाति वा बहु । गोषवाम्बामतियोगः स्यात् । मृटु दद्यादिति व्यवस्था । विरेचनमजीणे च पीतमृर्व प्रवर्तते ॥ २८॥ वमनविरेचनादानविपय माह-समनेयादि । पुन पीती भूयो क्षधार्तमृटुकोष्टा वां स्वल्पोरिल्हटकफेन वा। हन्धारिललयं हन्वादिलः ॥ तोकप्रत्तिरूपायोग कारण- "क्षणं पीत स्थितं क्षुब्ध चमनं स्याद्विरेचनम् । मेदेनाह-अभिग्वेखा । अतिग्धम्येति असम्यक् लि. अयोगे तन कर्तब्य समासेनामि ॥२९॥ ग्धस्त्र । रसम्येति मनागप्यस्निग्धस्य ॥ ३१-३ ॥ प्रातिलोम्येन दोपाणां हरणात्तष्घच्छतः। निग्धस्विन्नस्य चात्यल्पं दीप्तानेर्जीर्णमौषधम् । अयोगसं कृच्छ्रेण न चागच्छति चारपशः॥३०॥ शीतयां स्तम्भयेत्सामे दोषानुक्लिश्य नाहरेत् ३६ सशोवनायोगातियोगजन्या व्यापद प्रा-आध्मानमि- तानेव जनयेद्रोगानयोगः स एव सः। त्यादि । आ मानादयधामी अपश्यमयोगातियोगाभ्या भवति। विशाय मतिमांस्तन यथोक्तां कारयेलियाम्॥३७॥ ततोपद्रवभूतलात्पृथगुका । एताच व्यापद- प्रेप्यादिवंगु-तं तेललवणाभ्यक्त स्विनं प्रस्तरसवरैः। पात् उत्पनयोगातियोगाच भयंतीति वाक्य 4. । तत्राध्मान पाययेत पुनर्जीण ससूत्रैर्वा निरूहयेत् ॥ ३८॥ मयोगाद्भवति । परीकतिक्षातियोगात् त्रावन्तु अयोगात निरुढं च रसैर्धन्वैभाजयित्वाऽनुवासयेत् । रहानग्रहोम्ययोगादेव । सीवादानमतियोगाद्भवेत् । निन- फलमागधिकादारूसिद्धतेलेन मात्रया ॥ ३९॥ गस्तु निविघो चकव्यः । तत्र गुदभ्रासगानगी अतियोग लिग्वसिनत्य अत्यल्पमपि दीप्तामिलाय जीर्ण। आमेति जया । रोपनु विनंमो भयोगजन्य । रतंभ लमवा रोग- अपके दोपान् पीतमिति रोप ।एते त्रयः प्रतिपादिताः तानेन जन्यान ।एतपा वा अयोगातियोगजन्यसमिभाग उत्तरप्रथे | व्यापत्यत्ताच पठितानयोगजन्यरोगान् जनयेयुः । एवम- स्फटो भी । यद्यपि बायोगातियोगमिथ्यायोगा रोग- 'तियोगलक्षणतया वक्ष्यमाणगदेवपि नाच्यम् । यथोक्तामिति कारणनैनोकात्तथापीह वमनविरेचन्योमिथ्यायोगं ने- "पीतीपयो न शुद्धश्वे"लादिनोक्ताम् । किना अग्रेतं तैले इ- च्छति । यतो दोपाणा चतुनिधा गतिर्भवति । अनिप्रत्ति- सादिप्रयोकाम् । पाययेदिति सगोधनं पाययेत् । धति रसम्यन्प्रवृत्तिरप्रत्तिरपप्रवृत्तिर्ना । तत्रापप्रवृत्तिरयोगे गृ- धन्वमृगपक्षिमार्स ॥ ३६-३९ ॥ हीत इन प्रातिलोभ्येन । प्रवृत्तिस्त दोपसापेक्षितखाप्रवर्तक- स्निग्धं वातहरः स्नेहैः पुनस्तीक्ष्णेन शोधयेत् । सादकोनगृहीत इव । नश्यति हि अयोग. नातिलोम्येन न- नचातितीक्ष्णेन ततो हतियोगस्तु जायते । चाल्पं या प्रवर्तनम् । योगखरुपमाह-योगइत्यादि । अति- अतितीक्ष्णं क्षधार्तस्य मृटुकोष्ठस्य भेषजम् ॥ ४०॥ वर्तनमिति सशोघ्यापेक्षया आति” प्रमर्तनम् । प्रातिलोम्ये- हत्वाशु विपित्तकफान्धातृन्वितावयेद्वान् । नेति यननस्य विरेचनेन निरेचनस्य वमनेन प्रवर्तनम् । एतय | बलस्वरक्षयं दाहं कण्ठशोपं क्लमं तृपाम् । प्रातिलोम्यग्रनतने अकरलदोपहरणादयोगइति सज्ञितम् । फुर्याच मधुरैस्तत्रोपमोपवमुलिखेत् ॥४१॥ प्रतिलोमहरणे अगत्लदोपहरणमेन दायनाह--फरोनेला- वमने तु विरेकः स्याद्विरेके चमनं मृदुः। दि। प्रतिलोमहरण दोषाः कृत्सशो याति । अयोगादरपशो | परिपेकावगाहायैः सुशीतैः स्तम्भयेन्च तम् ॥४२॥ वाती भानः । तेन मलदोपहरणं प्रतिलोमहरणे नो- कपायमधुरैः गीतरत्नपानौपधैस्तथा । पफ्ननितिभाव । कृच्छेण यदागच्छति नाल्पश इति ना | रक्तपित्तातिसार घेर्दाहज्वरहरैरपि ॥४३ पाठ ॥२४-३०॥ | अञ्जनं चन्दनोर्श मजासृा दकम् । पीतीपधो न शुद्धश्वेजीणं तसिल्पुनः पिवेत्। राजचूर्णैः पिवेन्मन्थमतियोगहरं परम् ॥ ४ ॥ औषधं न त्वजीर्णेऽन्यद्वयं स्यादतियोगतः॥३१॥ अतियोगत्य हेलादिमाह-इयं च सामग्री विरेचनाति- कोष्ठस्य गुरुतां ज्ञात्वा लघुत्वं बलमेव च । योगस्यैन । यन्मृदुकोछे बुभुक्षिते च निपित्तकफहरणकमेण अयोगे मृट'चा यादीप, तीक्ष्णमेव वा ॥ ३२॥ | विरेचनख अतिसेवन युज्यते । तेन नमनातियोगसामग्री वमनं न तु दुग्छ मृटुकोठे विरेचनम् । पातमेदोहरणेनोनीया । किना अतितीक्ष्णमिति पदेनेत नमन- पाययेतोपधं भूयो हन्यात्पीतं पुनर्हि तो ॥२३॥ | सापि तीक्ष्णत्वं अतियोगस्य कारणमुक्तम् । निपित्तकाहरण अस्निग्धास्विन्नदेहस्य रुक्षस्थानवमौषधम् । यथायोग्यतया क्रमेण नमने बोव्यम् । गेपमौषधमुल्लिखे- टोपानुलिश्य निर्हर्तुमयक्तं जनयेद्दान् ॥ ३४ ॥ दिति मृद्विति पदं नमनेन विरेचनेन सवध्यते ॥ ४०-४४॥ विभ्रशं श्वयधुं हिकां तमसो दर्गनं भृशम् । शुद्धाभिर्वा बटादीनां सिद्धां पेयां समाक्षिकाम् । पिण्डिकोडेटनं कण्डसूर्योः सादं विवर्णताम् ॥३५॥ | वर्चःसंग्राहिकै सिद्ध क्षीरं भोज्यं च दापयेत्॥१५॥ चिकित्सामाह-पीतोपधेत्यादि । जीर्णेति औपधे जीर्णे जालैर्धा रसर्भोज्यं पिच्छावस्ति च दापयेत् । - पुनःपिवेदिति तदहरेल । भयं स्यादतियोगत इति पूर्वाजी- मधुरैरतुवामा सिद्धेन क्षीर "पा ॥४६॥ ।