पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७२ चरकसंहिता। [ सिद्धिस्थानम् वमनस्यातियोगे तु शीताम्बुपरिपेचितम् । दशव्यापदः पीतंगला गुदमित्यादिना विरेचनातियोगजन्य- पिबेत्फलरसैमन्थं सघृतक्षौद्रशर्करम् ॥४७॥ परिकर्तिका. -उक्ता । वमनातियोगजन्यपरिकर्तिका तु उप- सोद्गारायां भृशं वम्यां मूर्छायां धान्यमुस्तयोः। | कल्पनीये एव वमनातियोगजन्यतया, एव उता । तेन अनु- समधूकाञ्जनं चूर्ण लेहयेन्मधुसंयुतम् ॥ ४८॥ : तापि वमनव्यापत्तौ परिकर्तिः निजोदाहरणमेव. कल्पनीया.। वमतोऽन्तःप्रविष्टायां जिह्वायां कवलग्रहाः। तंत्रांतरेप्युक्तं या परिकर्तिका विरेचने तद्वद्वमने योऽधः स्निग्धाम्ललवणहुंधैयूँपक्षीररसहिताः ॥ १९ ॥ परिस्रावो विरेचने स वमने कफसेकः तदानया दिशा आ- फलान्यम्लानि खादेयुस्तस्य चान्येऽन्नतो नराः। ध्मानादीनि वमनविरेचनयोरयोगातियोगजन्यतया 'व्या- निःसृतां तु तिलद्राक्षाकल्कलिप्तां प्रवेशयेत् ॥५०॥ ख्यातव्यानीत्येके । आशुदोपं निरस्येति वमनातियोगजन्येयं वाग्ग्रहानिलरोगेपु घृतमांसोपसाधिताम् । व्यापत् । अत्र लंघनादिक्रिया अतियोगे सत्यपि आमपा: यवागू तनुकां दद्यात्स्नेहस्वेदौ च बुद्धिमान् ॥५१॥ चनार्थी । क्षामेण मृदुकोष्ठेनेत्यादि संप्राप्तिजनितस्य क्षा:- वमितश्च विरिक्तश्च मन्दाग्निश्च विलचितः। मपुरीषप्रभवस्य लंघनाद्युपक्रमः । अतएव कर्तव्यमाह- अग्निप्राणविवृद्ध्यर्थ क्रमं पेयादिकं भजेत् ॥ ५२॥ आमे जीर्णे इत्यादि । क्षाराम्लं लघु शस्यत इति । अतिसारे वहुदोपस्य रुक्षस्य हीनाग्नेरल्पमौषधम् । यदुक्तं-"चांगेरी कोलध्यम्लनागरक्षारसंयुतम् । घृतमुत्क- सोदावर्तस्य चोक्लिश्य दोषान्मार्गान्निरुध्य च॥५३॥ थितं पेयं गुदभ्रंशरुजापहम्" इति ज्ञेयम् । पुष्पकासी- भृशमाध्मापयेन्नाभिं पृष्ठपार्श्वशिरोरुजाम् । समित्यत्र पुष्पशब्देन केचित् सांग्राहिकाणि धातकीकुसुमा- भ्वासविणसूत्रवातानां सङ्गं कुर्याच दारुणम् ॥५४॥ | दीनि ग्राहयंति ॥ ४५-६२ ॥ अभ्यङ्गं स्वेदेवादि सनिरूहानुवासनम् । अल्पं तु वहुदोषस्य दोषमुक्लिश्य भेपजम् । उदावर्तहरं सर्व कर्माध्मातस्य शस्यते ॥५५॥ अल्पाल्पं स्त्रावयेत्कण्डूं शोफकुष्टानि गौरवम्॥६३॥ स्निग्धेन गुरुकोष्ठेन सामे वलवदीपधम् । कुर्याच्चाग्निवधोक्लेशस्तैमित्यारुचिपाण्डुताम् । क्षामेण मृदुकोप्ठेन श्रान्तेनाल्पवलेन वा ॥ ५६ ॥ परित्रावगतं दोपं शमयेद्वामयेदपि ॥ ६ ॥ पीतं गत्वा गुदं साममाशु दोपं निरस्य च । स्नेहितं वा पुनस्तीक्ष्णं पाययेच विरेचनम् । तीव्रशूलांसपिच्छास्त्रां करोति परिकर्तिकाम्॥५७॥ शुद्धे चूर्णासवारिष्टान्संस्कृतांश्च प्रदापयेत् ॥६५॥ लङ्घनं पाचनं सामे रूक्षोणं लघुभोजनम् । अल्पेत्यादिना परिखावमाह शमयेद्वामयेदित्यादौ अल्प- बृहणीयो विधिः सर्वः क्षामस्य मधुरस्तथा ॥५८॥ | दोपे शमनम् । बहुदोषे ऊर्ध्वगतदोषे तु विरेचनं इति आमे जीणे तु वन्धश्चेत्क्षाराम्लं लघु शस्यते । व्यवस्था । बामयेदपीत्यत्रापि स्नेहितं पुनरिति संबध्यते । पुष्पकासीसमिथं वा क्षारेण लवणेन च ॥ ५९॥ चूर्णासवारिष्टग्रहणमर्शश्चिकित्सासु ज्ञेयम् ॥ ६३-६५ ॥ सदाडिमरसं सर्पिः पितातेऽधिके सति । दध्यम्लं भोजने पाने संयुक्तं दाडिमत्वचा ॥६०॥ कुपिता हृदयं गत्वा घोरं कुर्वन्ति हन्द्रहम् ॥ ६६ ॥ पीतौषधस्य वेगानां निग्रहान्मारुतादयः। देवदारुतिलानां वा कल्कमुष्णाम्बुना पिबेत् । अश्वत्थोदुम्बरप्लक्षकदम्वैर्वा शृतं पयः ॥ ६१ ॥ | सहिक्काश्वासपाातिदैन्यलालाक्षिविनमः। कपायमधुरं वस्ति पिच्छावस्तिमथापि वा। जिह्वां खादति निःसंज्ञो दन्तास्किटिकिटापयन ६७ यष्टीमधुकसिद्धं वा स्नेहवस्ति प्रदापयेत् ॥ १२ ॥ न गच्छेद्विभ्रमं तत्र वामयेदाशु तं सिपक् । वटादीनामिति न्यग्रोधोदुंबराश्वत्थलक्षकपीतनानाम् । वर्चः मधुरैः पित्तमूर्ति कटुभिः कफमूच्छितम् ॥६८॥ संग्राहकैरिति पविरेचनशताश्रितीयोक्तेः । प्रियंग्वनंताम्रास्थि- पाचनीयस्ततश्चात्य दोपशेपं विपाचयेत् । कट्वंगलोध्रमोचरससमंगाधातकीपुष्पपद्मापद्मकेशराणीत्युक्तैः । कायाग्निं च वलं चास्य क्रमेणाभिविवर्धयेत् ॥६९॥ अम्लफलखादनं तु अंतःप्रविष्टजिहास्तब्धलहंतु। निःसृता- पीतौपधस्येत्यादिना हृद्रहमाह न गच्छेद्विभ्रमं तत्रेति । मिति जिहाविशेषणम् । अतियोगेपि यथा पेयादिक्रमो भवति | हृद्हपीडितोयं नियमाणो वायमिति श्रांति न गच्छेदित्यर्थः । तदाह-वमितश्चेत्यादि । अयोगातियोगौ । आध्मानादिव्यापदां वमतश्चान मूर्छिते दुःशकः प्रयोगः तेन मूर्छारंभे एव वमनं यथाक्रम हेतुलिंगचिकित्सानिर्देशमाह-बहुदोयस्येत्यादि । ए- कारयितव्यम् । किंवा मूर्छायामपि अंगुलिप्रक्षेपणादिना वमनं ताश्च व्यापदो अतियोगातियोगयोरेव भवति । अतएवोपक- | कारयितव्यम् । पित्तमूर्तिमिति प्रबलपित्तदोपजनितमू- ल्पनीये तत्र अतियोगायोगनिमित्तानिमानुपद्रवान् विद्यात् | तिम् ॥ ६६-६९ ॥ "भाध्मानं परिकर्तिका परिस्रावो हृदयोपरोधनं अंगग्रहो | पवनेनातिवमतो हृदयं यस्य पीज्यते । जीवादानं विभ्रंशः स्तंभः सम उपद्रव" इति ग्रंथेन एताः | तस्मै स्निग्धाम्ललवणं दद्यात्पित्तकफेऽन्यथाleon