पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ६] चन दत्तव्याख्यानंयलिता। ६७३ पीतोपधस्य वेगानां निग्रहेण कफेन चा। दिनोक्का पनव्या । भतियोगे च या हितेति मन्त्रवपूर्वमिला. रुद्धोऽति च विगइस् गृहात्यहानि मारत ॥७॥ दिनौना या । जीवं तघ्याशु गच्छत्तीति तदसृक् प्रभा- स्तम्भवेपथुनिस्लोटसाटोद्वेष्यतिच्छितः। यादेव जीपरपता याति । श्यामेत्यादो-गुदनशमित्यादिना तत्र वातहरं सर्व रस्नेदादि कारयेत् ।। ७२॥ पिभ्रशमा पायेति । कपायरमे । सामेत्यादिना सनारुप- पननेनातिवरितेलादी-अनियमत. अतिवमन पुर्नत । चित्रण चिन्सिा चाह-साम चालनम् । गंधर्वान्दो पित्तरफेन्यति पित्ते क्फे या रदयपीराफरे निग्धाम्स्लमण-गीतम् । एतो च विभ्रमी अयोगजन्यो । यदेवादिना तृतीय- मिपरीत नतिजनहारिकम पुर्यात् । पीतापवस्येलाटिना | मयोगजन्य विभ्रममाह-विडतरवतिष्ठत इति मूत्रऽमपहत्या- अयोगजमंगमहामाह-वेगाना निमरेण सदो था कफेन वतिष्ठते । मेपजातमिति नेपजमात्र घमनं नायतिष्ठते । मारुत अतिशवरा चा अगानि लभादिगि निय- नायहेदिति नापहरति अस्खा. व्यापदो विभ्रंशसमा पारि- हाति ॥ ७०-७०॥ भाषिपी ज्ञेया. । स्याद्यया च्याधिमेपजमिति कहादि वि- अतितीक्ष्णं मृदी फोप्टे लघुदोपस्य मेपलम् । परीत भेपनम् ॥ पीत ग्धेित्यादिना सभमाह-मार्दवा- दोपान्हत्वा विनिर्मथ्य जीव हरति शोणितम्॥७॥ स्तमिति भेपजस्य मृदुतया दोषतं स्वस्थानात च्युतान् स्तं- तेनानं मिश्रितं दद्याद्वायसाय गुनेऽपि वा। भयेदिति योजनीयम् । लधनपाचनानतर तीक्ष्ण बस्ति विरेक भुंक्त तञ्चहटेजीवं न भुक्ते पिचमादिशेत् ॥ ७॥ वा तीक्ष्णमतीलयं ॥७३-८४ ॥ शहं वा भाबिन चस्माघानं कोणवारिणा। स्क्ष विरेचनं पीतं रूक्षणाल्पवलेन था। प्रक्षालितं निवर्ण चेन्पित्तं शुद्धं तु शोणितम्॥७॥ मारुतं कोपयित्वासु कुर्याद्धोरानपद्रवान ॥ ८ ॥ तृपामूछीमनार्तस्य कुर्यादामरणाकिया। स्तम्भमूलानि घोराणि सर्वगात्रेषु मारुतः। तस्य पिचहीं सर्वामति गे च या निता ॥७॥ सहस्वेदादिक्स्तत्र कायाँ वातहरो विधिः ॥ ८॥ मृगगोमपाजानां सद्यस्क जीयतामसृक् । स्क्षनित्यादिना उपद्रवमार-यद्यप्यामानादयोपि उपद्रना पि-जीवामिलन्धानं जीवं तद्याशु गच्छति ॥७॥ | एव तथापि तेपा तशातरेण गृहीतलाव शूलादय एवोप- तदेव दर्समृद्रितं रक्तं वस्ति प्रदापयेत। द्रवशदनोच्यते । तथा शुलादयश्वामी प्रधानादुत्तरकालभा- श्यामाकाश्मयवदरीदुर्वावीरैः शृतं जलम् ॥ ७८ ॥ पित्यादुपट्टवगनोच्यते । यथाधूमः कुर्यादुपन्दनानिति । फिना अयोगात्यस्य व्याधेरगी उपद्रवा इति शेयम् ॥८५-८६॥ वृतलण्डाजनयुतं वस्ति शीतं प्रदापयेत् । च्छास्ति सुपीतं वा घृतमण्डानुवासनम्॥७९॥ निग्धस्य गुरुकोप्टस्य मृदूक्लेश्योप, कफम्। गुदभ्रंशं कपायैश्च स्तम्भयित्वा प्रवेशयेत् । पित्तं वातं च संकथ्य सतन्द्रागौरवं क्लमम् ॥ ८॥ सामगन्धर्वशब्दांथ समानाशेऽस्य कारयेत् ॥८॥ दौर्बल्यं चाङ्गसादं च कुर्यादाशु तदुल्लिखेत् । यदा विरेचनं पीतं विडन्तरवतिष्ठते । लडनं पाचनं चात्र सिग्धे तीक्ष्णं च शे धनम्८८" वमनं मेपलान्तं वा टोपानुक्लेश्य नाचहेत् ॥८१॥ लिम्वस्येत्यादिना हममाह-कप पित्त चेहेश्य चात च तदा कुर्वन्ति कण्ड्मादीन्दोपा. प्रकुपिता गदान् । सरुभ्य मेपज सम तद्रादियुत करो । सटहिसे. स विभ्रंशो मतस्तत्र साधथाव्याधि भेषजमा८२॥ तद्भपजं पीतं चेदुझिसे यर्थ. ॥ ८४-८८ ॥ पीतं निग्धेन सम्नेहं तद्दोपैर्दिवावृतम् । तत्र सोको। नवाहयतिदोपांस्त स्वस्थानात्स्तस्भयेच्च तान् ८३ इत्येता व्यापदः प्रोक्ताः सी हि सचिकित्सिताः। वातसगगुदस्तस्मशूल क्षरति चाल्पशः। वमनस्य विरेकस्य कृतस्याकुशलैर्नृणाम् ॥ ८९॥ तीक्ष्णं वस्ति विरेकं वा दयाल्लङ्घनपाचनम् ॥ ८४ | एतान्विशाय मतिमानवस्थाश्चैव तत्त्वतः। सतितीक्ष्णमित्यादिना जीवादानमाह-रघुदोपवेति ख- | कुर्यात्संशोधनं सम्यगारोग्यार्थी नृणां सदा ॥९॥ पदोपस । विनिर्मथ्य इति शोणितमेव लोदयिता । जीन इति चरकसहिताया सितिस्थाने पाठोऽध्यायः॥६॥ मिति जीवनहेतु धातुरुपशोणितम् । किचित् रक्तपित्तक्षोदो सग्रहे 'सेता व्यापद इत्यादी कुर्यात्लशोधन सम्थगिति भनति किचिन जीवशोणितमोदो भवति । तद्विशेपपरीक्षा- संशोधनं दद्याद्यया च्यापदो नोपतिष्ठेयुरित्यर्थ ॥ ८९-९० ॥ पाहतेनानमित्यादि । पित्तमादिनोदिति गोणितागतं पित्त- इति श्रीचरफसहिताया श्रीमचरकचतुराननश्रीचक्रपाणिदत्तनि- मादिशेत् । रकपित्तमिति यावत् । शुक्ल पित्तमिति रक्तपि रनिताया चरकतात्पर्यटीकाया आयुर्वेददीपिकाया तम् । क्षालितं नस निवर्ण भवति । जीवशोणिते तु सति सिद्धिस्थाने नमनविरेचनव्यापासिद्धिर्नाम शुद्धं बलं भवतीति परीक्षा चिकित्साभेदायमेन रक्तपित्तहरी पठोध्यायः समाप्त.. निया कर्तव्या। जीवशोणितं तु दृष्ट्वा तुपामूळमदासत्या- ८५