पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७४ चरकसंहिता। [सिद्धिस्थानम् सप्तमोऽध्यायः। ग्रमथ्यानां मध्ये उष्णायाः प्रमथ्यायाः प्रयोगः । प्रमथ्येति चस्तिव्यापत्सिद्धिः। पाचनकपायस्थ आयुर्वेदसमयसिद्धा संजेति प्रदिपादितमेवा- तीसारचिकित्सायाम् । कारं नात्वेति विरेचनयोग्यामस्थां धीधैर्योदार्यगास्मीर्यक्षमादमतपोनिधिम् । ज्ञाला । मुरादिमृत्रवानिलादिशब्देन सौवीरकादीना ग्रहणम् । पुनर्वसुं शिष्यगणः पप्रच्छ विनयान्वितः॥१॥ सप्राक्प्रेपित गति वरितसूत्रीयोको बलादिर्वस्त्युक्तकल्कचुतः। काः कति च्यापदो वस्तेः किं समुत्थानलक्षणाः। भानयेदित्ययोगकारक पलिमपहरेत् ॥ ८-९॥ काश्चिकित्सा इति प्रश्नाञ्छुत्वा तानबवीहरुः ॥२॥ | स्निग्धस्विन्नेऽतितीष्णोष्णो मृटुकोठेऽतियुज्यते ! "नातियोगौ क्लमाध्माती हिका हत्प्राप्तिरूलता। तस्य लिनं चिकित्सां च शोधनाभ्यां समाचरेत्१० प्रवाहिका शिरोऽङ्गार्तिः परिकर्तः परिचयः ॥३॥ पृश्निपर्णी स्थिरां पद्मं कालमर्य मधुकं वलाम् । वमनविरेचनव्यापत्तिध्यनंतर वस्तिव्यापत्तिद्धिरुच्यते । पिष्वा द्राक्षां मधूकं च क्षीरे तण्डुलधावने ॥ ११ ॥ तत्र वस्तिशब्दो निरहे एव वर्तते । तद्वयापदामेवात्र | द्राक्षायाः पत्नलोष्ट्रस्य प्रसादो मधुकस्य च । वक्तव्यखात् । काः कतीत्यादि पंच प्रश्नाः ॥ १-२॥ नाति- विनीय सवृतं वस्ति दद्याबाहेऽतियोगजे ॥ १२ ॥ योग इत्यादिना आद्यप्रश्नन्नयस्योत्तरम् । नातियोग इति । इत्यतियोगव्यापचिकित्सा । एतत् द्वादशव्यापदा विवरणे एव स्फुटार्यो भविष्यति । अस- अयोगममिधाय अतियोगमाह--लिग्धस्सिन्न इत्यादि म्यग्योगसंभवा इति निस्तस्य अयोगातियोगमिथ्यायोग- अतियुज्यत इति अतियोगकारको भवति । शोधनाभ्यां रुपासम्यग्योगसभवाः अनेन च समुत्थानप्रश्नस्य सामा- समानरेदिति वमनविरेचनातियोगोक्तनिकिन्सायां समा- न्यकारणाभिधानेनोत्तर दत्तं भवति । अत्र वस्तिप्रयोगस्या चरेत् । वल्लतिय गर्ने दाहे विशिष्टा चिकित्सामाह-पृश्नि- सम्यम् योगेन निरहकार्यदोपहरणस्य अतियोगायोगी व्याप- पणामित्यादि। अत्र क्षीरादिपु पंचद्रवेणु काय विलयनं द्राक्षा- ति जन्यते । मादयोपि अतियोगायोगजाता एव | दिप्रसादः शीतकपाययत् कृतो ज्ञेयः॥ १०-१२ ॥ विशिष्टहेतुलक्षणचिकित्सिततया इहापि पृथगुच्यते । यया आमदोंप निरुहेण मृदुना दोप इरितः। संशोधनातियोगायोगगताः आ मानादयोपि पृथगुतः । केचिन्नातियोगालमाध्यानेयादि तथा दौता व्यापदो वस्ते- रुणद्धि मार्ग वातस्य हन्त्यग्नि मूर्च्छयत्यपि ॥१३॥ रित्यादि पठति तत्र पूर्वाध्यायोक्तव्याख्यानार्थो जयः। कित | लम विदाहं नलं मोहवेष्टनगौरवम् । कुर्यात्स्वेदैविक्षस्तं पाचनश्चाप्युपाचरेत् ॥ १४ ॥ पूर्व एन पाठो नियूडः ॥३॥ पिप्पलीकणोशीरदारुसूर्वागतं जलम् । द्वादश व्यापदो वस्तेरसम्यग्योगसंभवाः । पिवेत्सौवर्चलोन्मिथं दीपनं हद्विशोधनम् ॥१५॥ आसासेकैकशो रूपं चिकित्सां च नियोधत ॥४॥ | वचानागरसर्जेला दधिमण्डेन भूञ्छिताः। गुरुकोष्ठेऽनिलप्राये कक्षे वातोल्वणेऽपि वा। पेवाः प्रसन्नया वा स्युररिटेनासवेन वा ॥ १६ ॥ र्श तोऽल्पलवणस्नेहन्द्वमानो धनोऽपि वा ॥५॥ दारु त्रिकटुकं पथ्यां पल शं चिनकं शटीम् । बस्तिः संक्षोभ्य तं दोपं दुर्वलत्वादनिहरन । पिष्ट्वा कुष्टं च मृत्रेण पिवेत्क्षारांश्च दीपनान् ॥१७॥ करोति गुरुकोष्ठत्वं वातसूत्रशकब्रहम् ॥ ६॥ वस्तिमस्य विद्ध्याच समृत्रं दागसूकिम् । नाभिवस्तिरुज दाहं हल्लेपं श्वय) गुदे । समूत्रमथवा व्यक्तलवणं मधुतैलिगम् ॥१८॥ कण्डूगण्डानि वैवीमचिं वह्निमार्दवम् ॥ ७ ॥ इति समन्यापन्चिकित्सा। आमदोप इत्यादिना लममाह-आमदोपे सति दत्तेन आसामित्यादौ स्पशब्देनैव नक्ष्यमाणहेतुनिशेयो अन- निरुहेण ईरितो दोष इति योज्यम् । दोपशब्देन चात्र पित्त- रुखो ज्ञेयः । येन हेतुरपि व्याधिगमकतया रुपमेव । गुरुकोष्ठ | फो आमसहिती मार्गानरको नेयो। मूर्छयतीति मार्गरोधात इति, मलपूर्णक छ। अल्पशब्दो मात्रातः प्रत्येक सब- कोपयति । मार्ग रुणद्धीति देहे स्रोताति रुणद्धि । ये तु दोप- भ्यते॥४-७॥ पटेनेह कर्फ ग्राहयंति तन्मते समय सनिदाहलमनुपप- तत्रोष्णायाः प्रमथ्यायाः पानं स्वेदाः पृथग्विधाः। बम् । वचेत्यादौ मूर्छिता इति आलोडिताः । क्षाराच दीपना- फलवयोऽथ वा कालं ज्ञात्वाशस्तं विरेचनम्॥८॥ निति ग्रहणीनिकित्सितायुक्तान् । दशमूलिकमिति द्विपंचमूले. विल्वमूलनिवृदाख्यचकोलकुलत्थवान् । सादिनोक्तम् । किना दामूलक्काथकृतम् । मधुतैलिकं चक्ष्य- मुरादिसूत्रवान्यस्तिः स प्राक् प्रेषितमानयेत् ॥९॥ माणम् ॥ १३-१८॥ - इत्ययोगव्यापचिकित्सा || अल्पर्व यो महादोफे रूक्षे राशये कृतः।। तनेत्यादि उष्णायाः प्रमथ्याया इति अतीसारचिकित्सोक्त- बस्तिोपावृतो रुद्धमागों यात्समीरणम् ॥१९॥ - -