पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ७] वरदत्तव्याल्यानंवलिता। ६७५ स विमार्गोऽनिलः कुर्यादाध्मानं मर्मपीडनम् । अतितीश इलादिना हद्गतमाह-सनातत्व बस्तार्नेगे- विदाहं गुरष एस्स मुफपक्षणवेदनाम् ॥ २०॥ पशनादिना क्षेत्रम् । असम्यक्पीटितमेय अतिप्राप्तिजमक- रणद्धि हृदयं शूलरितश्चेतन धावति । तया क्षेयम् । लवणस्कयो रोगभिपरजातीयोक्त. वातरिति फलश्यामादिभिः कुष्ठकृष्णालचणसर्पपः ॥२१॥ दशमूलादिमि. ॥ २८-२९॥ धूममापवचालिण्वक्षारचूणैर्गुडैः कृताम् । वातमूत्रपुरीपाणां दत्तवेगानगृह्णतः। करागुष्टनिभां वर्ति यबमध्यां निधापयेत् ॥ २२॥ अति वा पीढितो वस्ति खेनायाति वेगवान् ॥३०॥ स्वस्यवस्पिसगानय तैलातांन्नहिते गुटे। समविकारं तस्यादौ दृष्ट्वा गीतास्बुना मुखम् । अथ चा लवणागारधृमसिद्धार्थका वृताम् ॥ २३ ॥ निश्चत्पावॉटर चाधःप्रमृज्यादीजपेच तम्॥३१॥ विल्चादिना निस्हः स्यात्पीलुल पमूनवान् । गेवालस्य चाकाशे धनुपात्रासयेश तम्। सरलामरदारुभ्यां सिद्धं चचानुवासनम् ॥ २४ ॥ 'खराश्वगःसिंह राजप्रेप्यैस्तथोरगैः ॥३२॥ पत्या'मानव्यापचिकित्सा। उल्कामिरेवमन्यैश्च चस्तिमस्य न्यसेद्धः । सत्पर्व: "लादिनााध्मानमाह-रुदमार्ग इति निनारि- वस्त्रपाणिनः कण्टो सध्यान नियते यथा ॥३३॥ ताधोमार्ग.। स चानिलरुणद्धिा व समातिया आध्मान माणोदाननिरोगाद्धि प्रसिद्धतरमार्गगः । करोति । मर्मपीउनमियाघ्मानविणेपणम् । रणद्धि रदय- अपानः पचनो चरित तमाश्वेवापकर्पति ॥३४॥ मिनि रदय चाप्नोति । इयामाफलादिमिरिति ग्रागादिमि- ततः क्रमुककल्काक्षं पाययेताम्लसंयुतम् । नवनि फलादिभिक्ष क्स्पस्थानो । धूमशब्देनेहगृहयूम-ओष्ण्यातैष्ण्यात्लरत्याच वस्ति चास्यानुलोमयेत् ग्रहणम् । गुम्स्यान तावन्मान गयति यानता वर्ति गर्नु | पक्काशयसि खिन्ने निल्हो दाशमूलिकः। युध्यते । मिनमानं च पन तत्र गुजन्य पृथप्पलम् । यवकोलकुलत्यैश्च विधेयो भूत्रसाधितः ॥ ३६॥ करागुष्टनिमामिला या पादामुष्टनिषेधार्थम् । १३ | विल्चादिपञ्चमूलेन सिद्वो वस्तिरुरास्थिते । वेलादिनोजा द्वितीयवर्तिमाह-तत्र वर्तित्वनिभ्यर्थ गुरु यो | शिरस नावनं धृमः प्रच्छाचं सर्पपैः शिरः॥३७॥ ग्राम्या । विल्वादिना च पर गति नित्वमूल निदाद इत्यूर्वव्यापश्चिकित्सा। यवनोलकुलत्ववानित्यादिनोक । सरलेयादी सिझमिलन बातमृत्रेलादिना कवंगमाह-दत्ते रति यस्तो दत्ते ऊन- तैलनिति शेप १६-२४ ॥ गच्छतो यस्तेमूर्छारुप “५ र दृष्ट्वा शीताबुसेचनादि कर्त- मृद्धकोप्टेऽवले यत्तिरतितीक्ष्णोऽतिनिहरन् । व्यम् । त्रासयेहोसरादिभिरिति नेयम् । एवमन्यैरिति कुर्याद्धिकादिकं तत्र हिकानं हणं च यत् ॥२५॥ अनुत्तरपि त्रासनप्रकारे । कंठानरोधो यथाकर्तव्यस्तद ह- वलास्थिरादिकामयंत्रिफलागुडलैन्धवैः । न म्रियते वयेति । कठे धप्रयोजनमा-प्राणोदाननिरो- सप्रसन्नारनालाम्लस्तैलं पक्वानुवासयेत् ॥२६॥ धारि प्रमिद्धतरमार्गग इलादि क्ग्रहेण प्राणोदाननिरोधात कृष्णालवणयोरक्षं पिवेदुष्णाम्बुना सुतम् । प्रसिद्धतरमार्गनानपानो भवति । गुदनमतनखरुपो भव- धूमलेहरलक्षीरस्त्रेदाश्चान्नं च वातनुत् ॥ ७॥ तीत्यर्थ । ततश्च वस्तिमू समयो नयति । प्राणोदान- इति हिकाव्यापचिकित्सा। निरोधेन तु प्राणोदानाभ्या पीडितो अपानः सुमार्गगामी ऋद्वित्यादिना-हिनामार-अतिनिहरनित्यतियोगेन दो-भवतीति विज्ञेयम् । चित्तु यावत्प्राणोपरोधाडेति पठति । पान् । हिकानमिति-हिफाचिकित्सितोक्त भेप.तन प्राणोपरोधो यावत् तावन् कठपीटनं कर्तव्यमित्यर्थ । जम् । हिकाया च यद्यपि प्रसपछर्दिनिष्ठीविकाश्च सहिका-मुकं पूगफलं शिरस्थेति वस्तीकदेशे शिरसि स्थिते सति । तीनामून भूतो वायुरुल वन्ति नयेदित्यनेन वस्तिनि-प्रच्छाधमिलालेपनीयम् ॥ ३०-३५॥ पिद्धः । तथापि विशिष्टाया हिमायामनुपासनस्य हितत्नात सिग्धस्विने महादोपे वस्तिमद्वल्पसेपजः। वलास्थिरादीत्यादिना अनुवाममनवद्यम् । वातनुदितिविभक्ति- उत्क्लेश्याल्पं हरेहोपं जनयेच प्रवाहिकाम् ॥ ३८॥ विपरिणामेन धूमादिमिर्योजनीयम् । तेन वाते हितानामेव स बस्तिः पायुशोफाय जबोरसदनाय च। धूमादीनामत्र प्रयोग- ॥ २५-२७ ॥ निरुद्धमारुतो जन्तुरमीण संप्रवाहते ॥ ३९ ॥ अतितीक्ष्णः सवातो वा न वा सम्यक् प्रपीडितः। स्वेदास्यद्भानिरूहांश्च मोधनीयानुलोमिकान् । घट्येद्भुदयं वस्तिस्तन कालक्षणोत्कटः ॥२८॥ विध्यारहयित्वा तु वृत्ति कुर्याहिरिकवत् ॥४०॥ स्यात्साम्ललवणस्कन्धकरीरपदरीफलैः।। इति प्रवाहिकात्यापशिकित्सा शुस्तिहितः सिद्धं वातघ्नं धानुनासनम् ॥२९॥ निग्धखिन्नेत्यादिना प्रनाहिलामाह-प्रनाहिकामतीतारो- इति हद्वतव्यापचिकित्सा। कलक्षणयु'का प्रवाहिका जनयति । गोधनीयानुलोमिका-