पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७६ चरकसंहिता। [ सिद्धिस्थानम् नित्यत्र शोधनीयानि त्रिवृतादिशोधनद्रव्ययुक्तानि आनुलोमि सुखिन्नस्निग्धदेहस्येवादिनाङ्गग्रहमाह-सोतिमात्रं प्रन- कानित्यानुलोमनक्षीरेचरसयुक्तात् । वृत्तिमिति पेयादिक- तैयेत् । दोषानिति रोपः । ततस्तव्योदावृत्तकोष्ठस्य स्रोतःसु मम् ॥ ३८-४०॥ रद्धो मारुतोंगरुजा करोति । भुक्तवतो यद्यपि अनुवासनं दुर्वले तीब्रदोपे च दुष्कोष्ठे च तनुमुदुः। सर्वत्र भवति तथापि भुक्तनत इति वचनेन भोजनानतरमे- शीतोऽल्पश्चावृतो दोपैर्वस्तिस्तद्विहतोऽनिल॥४॥ | वानुवासनं दर्शयति ॥ ४८-५३ ॥ मार्गर्गात्राणि सन्धावन्नूर्व सूर्धन्युपाहितः। मृदुकोष्टाल्पदोपस्य रूक्षतीक्ष्णोऽतिमानवान् । ग्रीवां मन्ये च गृह्णाति शिरः कण्ठं भिनत्ति च। वस्तिःपानिरस्याशु जनयेत्परिकर्तिकाम् ॥ ५४ ॥ वाधिर्य कर्णनादं च पीनसं नेत्रविभ्रमम् ॥ ४२ ॥ त्रिकवहणवस्तीनां तोदं नामेरो रुजम् । कुर्यादभ्यञ्जनं तैलल्यणेन यथाविधि। विवन्धाल्पाल्पमुटानं गदनिर्लेखनं भवेत् ॥ ५५ ॥ युख्यात्प्रधमनैनत्ये—मैरास्यं विरेचयेत् । स्वादुशीतोपर्धेस्तत्र पय स्वादिभिः शृतम् । तीक्ष्णानुलोमिळेनाथ स्विन्नं भुत्तेऽनुवासयेत्॥४॥ | यष्ट्याहृतिलककाभ्यां वस्ति स्यात्क्षीरभोजिनः०६ स्नेहस्वेदैरनापाद्य गुरुतीक्ष्णातिसाचया। | ससर्जरसयट्याहजिगिनीकर्दमासनम् । यस्य वस्तिः प्रयुज्येत नातिमा प्रयुज्यते ॥४४॥ विनीय दुग्धे वस्तिःस्यात्तिकाम्लमृदुभोजिना५७॥ स्तब्धोदावृत्तकोष्टस्य रुद्धः स्त्रोतःसु मारुतः। इति परिकर्तव्यापञ्चिकित्सा। प्रपन्नोऽङ्गरुजं कुर्यात्तं तैललवणान्वितम् । मृद्वित्यादिना परिकर्तिकामाह-रूक्षतीक्ष्णोतिमात्रवामिति उप्णाम्बुप्रस्तरवाथैः स्वेदैस्तमुपपादयेत् ॥४५॥ रुक्षेण तीक्ष्णेनातिमानेण बस्तिनाकर्षणात् । तत्काम्ल इति सचिल्चतैललवणो निरूहस्तस्य शस्यते । बस्तिविशेपणम् ॥ ५४-५७ ॥ तैलावगाहस्विन्नस्य कारयेदनुवासनम् ॥ ४६॥ पित्तरतेऽम्ल उम्णो वा तीक्ष्णो वालवणोऽथ वा। अभज्य विधिना सम्यक् सिग्ध कायं ततः परम् । वस्तिर्लिखति पायुं त तीक्ष्णोऽति विठहत्यपि॥५८॥ विरेचनर्निरूहैश्च वस्तिभिश्चानुलोमिकैः॥४७॥ स विदग्धः स्रवत्यत्रं पित्तं चानेकव वत् । इति शिरम्शलव्यापचिकित्सा। सार्यते बहुवेगेन मोहं गच्छति चासकृत् ॥ ५९॥ दुर्यलेयादिना शिरोर्तिमा---तद्विहत इति निरुढवस्तिम- आर्द्रशाल्मलिवृन्तैस्तु क्षुण्णैराज पयः ऋतम् । कोपितः । उर्च मूर्धन्युपाहितमिति ऊर्ध्वमनुसरन् मूर्ध्नि विह- सर्पिपा योजितं शीतं वस्तिमस्मै प्रदापयेत् ॥६०॥ न्यते । केचिटूर्व विधाविति पठति । तेनोपर्युपरि धावती- वटादिपल्लवेज्वेष कल्पो यवतिलेषु च । त्यर्थः । विरेचयेदिति वा शेपः । अमुं विरेचयदिति वा पाठः । सुवर्चलोपोदिकयोः कर्बुदारे चास्यते॥६॥ तीक्ष्णानुलोमिके अते अनुभुक्ते सति अनुनासयेदिति योज्यम् । गुदे लेकाः प्रदेहाश्च शीताः स्युर्मधुराश्च ये। किवा तीक्ष्णानुलोमिकेनैवानुनासनसाध्य त्यर्थः। नेहखेदेर- रक्तपित्तातिसारनी क्रिया चात्र प्रशस्यते ॥६॥ नापायेति नेहखेद. गरीर नोपपाद्यम् ॥ ४१-४७॥ इति परस्त्रवव्यापचिकित्सा। सुस्विन्नखिग्ध हस्य यस्य वस्तिर्विधीयते। पित्तरक्वेत्यादिना परिसवमाह-तीक्ष्णोतिविदन्त्यपि अति- अतीक्ष्णो गुरुश्चैव सोऽतिमा प्रवर्तयेत् ॥४८॥ विदाई कर ति । आईनात्मलीतः क्ल्पोक्त सस्कारः । त्रुतेषु तस्य दोपेषु निरूढस्यातिमात्रशः। सुवर्चलमिति सुनिपण्णकमाह.। क्व॑दारः काचनारः॥५८-६२॥ स्तब्धोदावृत्तकोष्ठस्य वायुः संप्रति हन्यते ॥ ४९॥ तब श्लोकाः। विलोमनसमुनतो रुजत्यङ्गानि देहिनः। | इत्येता व्यापदः प्रोक्ता वस्तेः साकृतिभेपजाः। मात्रवेष्टननिस्तोदभेदस्फुरणजृम्भणैः ॥७॥ बुद्धा कात्रूयेन तान्वस्तीनियुसनापराध्यति ॥६॥ तं तैललवणाभ्यक्तं सेचयेदुग्णवारिणा। तीक्ष्णत्वं मूत्रविल्वादिलवणक्षारसप्पैः। एरण्डपत्र निष्काथैः प्रस्तरैश्चोपपादयेत् ॥५१॥ प्राप्तकार विधातव्यं क्षीराधैर्दिवं तथा ॥६॥ यवान्टलत्थान्कोलानि पञ्चमूले तथोभये। आपादतलमू स्थान्दोपान्पक्वाशये स्थितः। जलाढक्दये पक्त्वा पादशेपेण तेन च । वीर्येण वस्तिरादचे खस्योऽको भूरसानिव ॥६५॥ कुर्यात्सविल्वतैलोप्णलवणेन निरहणम् ॥ २॥ यत्कुसुस्मसंसिधात्तोयानागं हरेत्परः। निरहणसमाश्वस्तं द्रोण्यां समवगाहयेत्। तिद्वद्रवीकृतात्कायान्निसहो निहरेन्मलान् ॥६॥ ततो भुक्तवतस्तस्य कारयेदनुवासनम् । इति चरकसहिताया सिद्धिस्थाने सप्तमोऽध्यायः । यष्टीमधुकतैलेन विल्वतैलेन चा भिषक् ॥ १३ ॥ इत्येता इलादिसग्रहः यस्मादेता व्यापदो बस्तिदुष्प्र- इत्यङ्गशुलव्यापचिकित्सा । योगजन्या भनति तस्मात्कायेन वस्तीन बुध्धा नियुजन्नापरा- -