पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] चक्रदत्तव्याल्यासंवलिता। ६७७ । समाप्त:॥७॥ यति । यलिन्यापटं नामादयतीत्यर्थ । सपति चन्नीना | निलहः पञ्चतिक्तोऽयं मोहाभिप्यन्दकुष्टनुत् । मृदुत्वं तीक्ष्णन्च तत्र तत्र विहित । ज्ञानार्य मार्दमतीण- ! विडत्रिफलाशिफलमुस्ताखुपणि त् ॥७॥ त्यकारपहच्यगणमाह-पील ओत्तरापाक फलम् । पीलु हपुपाक्पायात् । पटोलेत्यादी अभस इति कायात् । उप- म्याने केचिद्विल्य . । प्राप्तकालमिति उपस्थं कार्य- | परिकतेत्यत्र यद्यपि क्रकमानं नोक तथापि द्वाद प्रसते माह-पमागचे स्थित उति पाशवगत एवादत्ते । वीर्येणेति | निम्हे द्विपलपल्ख पिहितलादिह पचप्रसृत्तानुसारेण गत्या एवभूत वीर्य २ । तेन पाचनादिप्रयोगाणा वम्ति- परभागोऽन पल भयति । एपमन्यनाप्चुत्तमाने कल्कच्य- बत्तदनरेव नक्लदेवगतदोपविजेतृत्व भवति । सत्येति - | नम्था ॥५-७ ॥ कागतः । न तयुक्त-"वीर्येण यस्तिरादत्ते दोपानापा-कपायात्प्रसृताः पञ्च तैलादेको विमथ्य तान् । दमन्तात् । पााशयस्थो भूमि रविरम्नरवानिय ।” यस्ते विडद्गपिप्पलीकल्कान्निरूहः क्रिमिनाशनः ॥ ८॥ शरीरे मलप्रमादसहितेपि यथा मलाशमानहारकत्व भवति । विटगेत्याटो फल मदनफलम् । आयुपी दंती॥८॥ तष्टातेन दर्णयन्नाह-वदित्यादि-द्रवीतादिनिहन्वेदादी- पयस्येक्ष स्थिरारामाविदारीक्षौद्सर्पिपः। कनान् ॥६-६॥ | एकैकाप्रसृतो वस्तिः कृष्णाकल्को वृपत्वकृत्॥५॥ इति श्रीमचरकचतुराननश्रीचक्रपाणिदत्तविरचिताया | चत्वारस्तंलगोमूत्रदधिमण्डाम्लकासिकात् । आयुर्वेददीपिकाया चरक्तात्पर्यटीकाया सिद्धि- प्रसृताः सर्पपैः पिटेविट्सद्धानाहभेदनाः ॥ १०॥ स्थाने वलिव्यापत्सिद्धिनाम सप्तमोऽध्याय. पस्येत्यादी यद्यपि पयस्यादीमा कायो न श्रूयते तथापि द्रव्यातरेण एकेकयस्तनिधानात् प्रत्येक पयसादिकायरस प्रस्तमानतम् । पखादिति शुकरद्धिकृत् ॥ ९-१०३ अष्टमोऽध्यायः। | श्वदंष्ट्राश्वभिदेरण्डरसालासुरासवात् । प्रस्ताः पञ्चयष्ट्याहाकौन्ती मागधिका सिता॥१२॥ प्रसृतयोगिका सिद्धिः। कल्को वस्तिस्तु सानाहे मूत्रकृच्छे परो मतः। "अथेमान्सुकुमाराणां निरूहान्नेहनान्मृदून् । एते सलवणाः कोणा निरूहाःप्रसृता नव ॥१२॥ क्मणा विष्लतानां च वक्ष्यामि प्रसृतैः पृथक् ॥१॥ श्वदंष्ट्रेयादोश्चर्दष्प्रादिद्रव्यत्रयकाथस्य प्रत्येकं प्रसृतमानलम् । श्रीराद्री प्रसृतौ कार्यों मधुतैलधृतात्रयः। एवं तलयुगसनप्रस्ताभ्या सह पंचनमृताः पूरणीयाः। खजेन मथितो वस्तिर्वातघ्नो चलवर्णकृत् ॥२॥ सुराहतास मुरातव ॥११-१२॥ एकेका प्रकृतस्तैलमतन्नासौदसर्पिपः। मृदुबस्ती जडीभूते तीक्ष्णोऽन्यो वस्तिरिग्यते। विल्वादिमूलकाथाद्वौ कौलत्याहौस वातनुत्॥३॥ | तीक्ष्णैर्विकर्षितैः स्वादु प्रत्यास्थापनमिप्यते ॥१३॥ पञ्चमूलरसात्पञ्च हौ तैलात्क्षौदा पोः। एतदुक्तमृदुवस्तिप्रयोगाणामते कर्तव्यमाह-मृदुवस्ती- एकका प्रसृतो वस्तिः स्नेहनीयोऽनिलापहः ॥४॥ त्यादि।खाटु प्रत्यास्थापनमि इत्यत्र खामुद्राक्षादिद्वन्यन्तम्। सप्रति वस्तिव्यापत्नगमकनिद्धिक्थनग्नसगागता प्रसृत- केवित्तदहरेव प्रत्यास्थापनमिच्छति । भास्थापन लक्षीकृत्य योगिका सिद्धिरुच्यते-प्रसूतोपलक्ष्यतायोगारतानधिनाय दीयत इति प्रत्यास्थापनम् ॥ १३ ॥ कृता सिद्धि । अयेमानित्यने लक्ष्यमाणान् । तेनाभ्याये रोप- वातोपसृष्टस्योष्णैः स्युर्मुददानादयो यदि । वक्तव्यान् सुफुमार इति तन्वादिगुणसवद्धं भवति । प्रसृतं द्राक्षाम्बुना निवृत्कल्क दयाहोपानुलोमनम्॥१४॥ पलद्वयम् । मधुतैलधृतान्नय इति विलीनात् । अत्र च यथो- तद्धि पित्तशहातान्हत्वा दाहादिकाजयेत् । कैरेव द्रव्यैर्यस्तियः । वेनेतरयस्तिन्यायेनानुकलल्कादि-गुद्धश्चापि पिवेच्छीतां यवागू गर्करायुताम् ॥१५॥ कल्पनानानुमता । तेन यत्र मानद्रव्यविभागेन घस्त्यमिधानं | अथवातिविरिक्तः स्यात्क्षीणनिटकः स भक्षयेत् । तत्र सामान्यवस्तिद्रव्यमानानवकाशः। यत्र स्वैकदे कथन | मापयूपेण कुल्मापान्पिवेध्यथ । सुराम् ॥१६॥ तत्र निसहयोगोकद्रव्यमानाधिकार इति । बिल्लादिमूलं तातोपसृष्टस्येत्यादी उग्गैरिति वस्तिविशेपणम् । दानादयो दशमूलम् । सवातदिति स वस्ति तनुत् ॥१-४॥ दाहमोहादयो वातपित्तजन्याः । द्राक्षायुना निवृत्पानख सैन्धवार्धाक्ष एकैका क्षौदलपयोघृतात् । दाहादिकारके पित्ते नाते च निहितलं दर्शयन्नाह-तडी- प्रसृतौ हपुपाख्यान निरूहः शुक्रवत्परः॥५॥ त्यादि ॥१४-१६॥ पटोलनिश्वभूनिम्वरालासप्तच्छदाम्भसः। सामं चेदतिसार्यत शूलारोचकवानरः । चत्वारः प्रसूता एको घृतात्सर्पपकल्कितः ॥६॥ स तदा हपुपाठनतदारुलचाः पिवेत् ॥ १७ ॥