पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७८ चरकसंहिता। [सिद्धिस्थानम् वस्तिमिथ्याप्रयोगोदीरितानतीसारभेदान् सचिकित्सितानाह- | पित्तेनामेऽसृजा वापि तयोरामेन चा पुनः। सामं चेवादि सामं यथा सरति तथानुपविशेदिति । पलादि- | संतृष्टयोर्भवेत्यानं सव्योपकरतिक्तकम् ॥ २५ ॥ व्यतिरिक्ताममात्रोपवरुपो य आमातिसारः केवलाम- श- तथासे कफसंस्कृष्टे कपायव्योपतितकम् । मृदातरफपित्तकफजन्यानामिह पण्णामतीसाराणां वत्ताच्याना आमे तनुकफे व्योपकपायल्वर्युतम् । प्रथम उत्तो भवति । कुणपमिति शवगंधि । शूलयुक्त इति पातेन विपि पित्ते चा विपित्ते च तथानिले॥२६॥ गेपः। घनं मुस्तम् ॥ १७ ॥ मधुरामलकपायः स्यात्संसृष्टे वस्तिरुत्तमः। शकद्वातमसृक् पित्तं कर्फ वा योऽतिसार्यते । कच्छोणितयोः पित्ताकृतो रक्तपित्तयोः ॥ २७॥ पक्षस्तन स्ववर्गीयैर्वस्तिः श्रेष्ठं भिपग्जितम् ॥ १८॥ वस्तिरन्योन्यसंसर्ग कपायस्वादुतिक्तकः। केलं शतादिजन्यानतीसारानाह-शदातमित्यादि पळ- | कफेन विपि पित्ते वा कफे विपित्तशोणितैः॥२८॥ मिति निरामम् । आमशब्देन चेहाग्निदौवल्यादपाचिताहाररस व्योपतितकपायः स्यात्संसृष्टे वस्तिस्त्तमः ॥२९॥ एव नष्टे तिष्ठति स आमो गृह्यते । यदुक्तमन्यत्र । "भामा- स्याहस्तिव्योपतिक्ताम्लः संसृष्टे वायुना कफे। शयस्थः कायानेदविल्याचदपाचित । आद्य आहार- | मधुरव्योपतितस्तु रक्त कफविमिश्रिते ॥३०॥ धातुर्यः स आम इति सज्ञित" इ ॥खवर्गीयैरिति पुरीपसन- मारुते कफसंसृष्टे व्योपाम्ललवणो भवेत् । हणवातशोणितास्थापनपित्तकमहरमेपजैस्ववीयैः किवा तत्र वस्तिर्वातेन रक्ते तु कार्यः गाहम्लतिक्तकः ॥३१॥ तन प्रत्येक शकृद "लक्ष्यगाणमेपजे. ॥१८॥ ससगै चिकित्सामाह-कृतेलादि । शकृता प्रधानेन पण्णामेपां द्विसंसर्गानिश दा भवन्ति । समृष्टे तया वायुना चामे ससष्टे तेनेत्यामेन अप्रधानेन केवलैः लह चेनिशद्विद्यात्लोपद्वानपि ॥ १९ ॥ वर्चति अनिलेन पृथक् ससृष्टे वेनेति पूर्ववयाख्येयम् । अत्र ससगैपु तृतीयया निर्दिश्यमानतया अनधानं सप्तमीनिर्दिष्टं अतीसारभेदानाह–पण्णामेपामित्यादि । एपामियभिधा- नादन्ये यस्तिविभ्रंशादिजन्या अतारा भनंतीति वदति। ससृष्टयोरिति प्रत्येकमानेन युक्तयोः। व्योपलवणकपायैयुत- प्रधानवहुमानत्वात्प्रधान नेयम् । तयोरिति पित्तासृजोः । पूर्वव्याख्यानमेनात्र साधु ॥ १९ ॥ मिलत्र यावदंतरपानमितीत्यनुवर्तते । नातेन विपीलादौ गूलप्रवाहिकाध्मानपरिकर्तासचिज्वरान् । कपायमधुरो वस्तिरिति कपायादिद्रव्यशायादिछतो वस्तिर्देय लतृष्णादाहसमन्तांश्चैपां विद्यादुपद्वान् ॥२०॥ इत्यर्थः । शकृच्छोणितयोरियादी गन्योन्यससर्गे सति शकृता उपद्रवाश्चैपामाह-गूलेत्यादि ॥२०॥ | शोणिते शोणितेन शकृति सस्टे सति । एवं पित्तशकतो तत्रामे वमनं कार्य व्योपाम्ललवणैर्युतम् । रकपित्तयोक्ष द्विविधः समों व्याख्येयः । निपित्तशोणि- पाचनं शस्यते वस्तिरामे निप्रतिपिध्यते ॥२१॥ तैरिति प्रत्येकं विडादिमिः कफे ससृष्टे कफविमुर्छित इति कफेन अप्रधानेन संसर्गः ॥२४-३१॥ यथोक्तातीसारेषु चिकित्सामाह तन्नामेलादि पाचनमि- त्यनेन पूर्व सपनातिविपेसायुक्त पाचनं गृयते । व्योपाल- | त्रिचतुःपञ्चपड्योगानेवमेव विकल्पयेत् । लनणर्युतमिति व्योपलवणयोगेन कृतम् ॥ २१॥ युक्तिश्चैषातिसारोक्ता सर्वरोगेष्वपि स्मृता ॥३२॥ वातघ्ननाहिवर्गीयैर्वस्तिः इति शस्यते । ससर्गचिकित्सा सूत्रयन्नाह-त्रिचतुरित्यादि त्रिचतुःपंच- खाहम्ललवणैः गस्तः नेवस्तिः समीरणे ॥२२॥ ससर्गानित्यामादीनामेकद्वित्रिचतुःपचपइपान् ससर्गानेनमेव भेप- वातनेत्यादौ वातन दशमूलम् । ग्राहिवर्गाश्च पविरेचन- जमपि तेपा यथोक्तमेपजानुसारेण कल्पयेदित्यर्थः । एते च निकल्पयेदिति प्रधानादिमेलकेन कल्पयेत् । तथा शत त्रितीयोका एव । तत्र अतूकर्णः कृतातिशोफन्नग्रानि-भेदा लिख्यमाना वहुप्रमेदतया गौरवमापादयति खयं च मिर्वस्तिमिरिति शोफनं च दशमूलमेव । खादम्ललनणैस्ने- | बुद्धिमता गा ऊहनीया इति न लिख्यते । एवं ससर्ग- हवस्तिः खादुद्न्यसाधितनेहकृतमन्नासनमित्यर्थः । समीरण कृतरोगानन्यत्रापि बुध्या तर्कनीया इत्याह-सनैरोगेष्वपि इति । केतले जातातीसारे ॥ २२॥ स्मृतेतीयं व्यनस्था सर्वरोगेष्तेन यथासंभन कार्या । तन रक्ते रक्तेन पित्तं तु कपायस्वादुतिक्तकैः । ग्रहणीगदे यन्न समति तत्रैन संसर्गाः प्रकल्प्यते । यत्र यत्र सार्यमाणे कफे वस्तिः कपायक तितकैः ॥ २३ ॥ च त्रयो दोपा. सभवंति तत्रैन ससर्गाः प्रकल्प्यंते । शोणि रक्त रकेन वेति सरक्त अतीसार्यमाणे रक्तेन वरितदेयः। तेन समं चखारतत्र तेपामेन परसरसंसर्गों मेषजोपयोगार्थ पित्तेनातिसा माणे कपायादिकृतो वस्तिरेव ॥ २३ ॥ सिपजा कल्पनीयः॥३०॥ शरुता वायुना चामे तेन वर्चस्यथानिले । युगपत्पसं पण्णां संसर्ग पाचनं भवेत् । संसृप्टेऽन्तरपानं स्याहोपाम्ललवणैर्युतम् ॥ २४॥ निरामाणां च पञ्चानां वस्ति पाइसिको मत: ३३