पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः८) चक्रदत्तन्याख्यासंचलिता। ६७९ आमादिपटूफसमुदाय मसन कार्यमाह-युगपदिति ए- ससगजे अतीमारे । उक्तमिति साक्षादतिदेशेनैव निकादि- दैन मिलिताना पग्णामिति । पढ्समिलितमिति पत्न- उसने प्रेकम् । तत्रोकादिविशेषादिति । संसर्गबलावलनिशे- तं निरानाणानेन शदादीना पंचाना पातिक इति पद- पादुपम जापि विशेपो भनति एतदेव चलापेक्षया देयम् । रसमेतकेन त.॥३३॥ दुर्वलाय स्तोकमेपजमिति शेप । प्राकृतिका इत्यायध्याया उदुम्बरशलानि जम्न्यानोदुम्वरत्वचः। संग्रहः । सन्यापलिया इति च्यापदश्च मृदुवस्तिकृतजा उक्काः। मा सर्जरसं लाक्षी कर्दमं च पलांशिकम् ॥ ३॥ तथा क्रिया च तासामेच व्यापदि उकाश्चातिसारे निकि- पिष्वा तैः सपिपः प्रस्थं भीरहिगुणितं पचेत् । मिते प्रोक्ता । रसकल्पश्चातिसारेपु रसोद्देशोपि चिकित्सया अतीसारेषु सर्वेषु पेयमेतद्यधावलम् ॥ ३५॥ फूतः। धृतं चोदूंवरेत्यादिनोकम् ॥ ४१-४४ ॥ कच्छुराधातकीचिल्वसमझारक्तशा लिमिः। इति श्रीमन्धरकन्तुराननश्रीमचक्रपाणिदत्तविरनितायां मसूराश्वत्थशुरैश्च यवागू स्याजले गृतः ॥३६॥ आयुर्वेददीपिकाया चरफतात्पर्यटीकाया सिद्धिस्थाने बालोदुम्बरफसमझामक्षपटवैः। प्रसतयोगिकासिद्धिर्नामारमोऽध्यायः॥८॥ मसूरधातकीपुष्पवलाभिश्च तथा भवेत् ॥ ३७॥ स्विरादीनां वलादीनासिवादीनामथापि वा। नवमोऽध्यायः। काथेपु समसूराणां नवारिष्टाः पृथक् पृथक् ॥३८॥ काळूरामूलशाल्यादितण्डुलापि साधिताः। त्रिमर्मीया सिद्धिः। दधितकारनालाम्लक्षारेबिक्षुरसेऽपि वा ॥ ३९ ॥ "सप्तोत्तरं मर्मशतमसिन् शरीरे स्कन्धशा- शीताः सशर्कराःक्षौद्राः लवीतीसारनागना। खाथितमग्निवेश ! तेषामन्यतमपीडायां सम- ससर्पिमरिचाजाजीमधुरा लवणाः शिवाः ॥४०॥ धिता पीडा भवति चेतनानिवद्भवैशेष्यात् ॥१॥ नातिवारनाधारणं मेपजमाह--उदयरेखादि । रपरद्ध तत्र शाखाश्रितेभ्यो मर्मभ्यः स धाश्रितानि मिलपरे । जले तरिति पडंगविधानेन जले शूत । पारी-गरीयांसि शाखानां तदाश्रितत्वात् । स्कन्धानि- दुंबरपानभवेदिनि यवागूभवेत् । स्थिरादीनामिति तृण- तेभ्योऽपि हस्तिशिरांसि तन्मूलत्वाच्छरीरस्य २ पचमूलपटताना शरवर्जिताना । इत्यादीना कुशका मूला प्रतये गिकामिध्वनतर निमाया सिद्धिरच्यते। निम- नाम् । शाल्यादितंडुलारति रक्तमालिकलमादितडुलैः । दध्या- मांये विनर्मजरोगा प्रयी व्यापद्धस्तिरूपचिकित्सितोपदर्शना- दिमिरत्र जलस्थानायर्यवागू: सावनीया ॥ ३४-४० ॥ धम् । व्यापरप्रतीकारश्च वस्तिप्रयोगाधिकारश्च पूर्वा भवन्ति चात्रा नुवर्तते । क्रिया चस्तिव्यापचिकित्सा पूर्वाध्यायाधिकृता । स्निग्धाम्ललवणमधुरंपानं पस्तिश्च मारते कोणा वखियापदि त्रिमर्मजावापि रोगा भवंति । तेन तेपा ज्ञानपूर्व चिकित्सितोपदर्शनये त्रिममया मिद्धिरुच्यते । एतदध्याय- शीतं तिक्तकपायं मधुरं पित्ते च रक्ते च ॥४१॥ वकन्याक्ष गदा- त्रिमीयचिकित्मिते अध्यागनिस्तरभयानो- तिक्तोष्णकपायकटुलेप्मणिसंग्राहिचातनुच्छकृत्तिा कास्ते इह प्रतिपाद्यते । अनापि मर्मशब्देन तदतर्गता रोगा पाचनमा पानं पिच्छासृग्वस्तयो रके ॥ ४२ ॥ उच्यते । तानधिकृतासिद्धितिमायतिदि. । सप्तोत्तर ममें- अतिसारं प्रत्युक्तं मिश्रं इन्द्वामयोगजेष्वपि च । सातमिति शरीरसध्यमिहितम् । तम मांसनिारालायवस्थिस- तत्रोद्रेक शेपाहोपेपूपक्रमः कार्यः॥४३॥" | धिषु निविष्टम् । स्कंधशरटेन अतराधिरुच्यते । शासाशब्देन मासूतिकासव्यापत्तियानिरूास्तथातिसारहिता | चेह-शासेव गारोति कृला वाद्वयजंघाद्वययोहणम् । रसकल्पघृतयचाग्यश्चोक्ता गुरुणा प्रसृतसिद्धौ ४४ नरकादिधातूना अहणम् । रतादिधातना कधे निद्यमान- इति चरकसहिताया सिद्धिस्थानेऽटमोऽध्यायः ॥ ८ ॥ खात् । तन शासाषितानि चलारिंशन्माणि । शेपाणि प्रपंचकोक्त मेषजं सग्रहणामिधाखन्नाह-भनति चानेति । स्कधाथितानि । यदुक्त सुश्रुते-"तेपा एकादशैकरिसन् पानमिति यवाग्नादिपानम् । वरितश्चेति सिग्धाम्ललवणमधुर सविन भति” । एतेनेतरसस्थिवाह व्याख्यातौ । उदरोस्सो - एन वस्ति. । मात्ते इति मारतातिसारे एममन्यत्रापि | दश चतुर्दशा पृछे श्रीनामत्यूर्य सप्तत्रिशत् । एतन्म- पित्तेत्यादौ पित्तजातिसारे इतिज्ञेयम् । समाहि वातनुदिति मेणा च प्रत्येक निभागः सुश्रुते "हृदयेत्यादिना प्रपंचेनोको- मेषजमितिरोपः। तच मेपज यथोकवस्यादिलपमेव । पाप-त्रानुसरणीय । सप्तोत्तरशतमर्मणा मर्मशरीर देशविलक्षणं नमामे पानमिति घनातिनिषादिद्रव्यकृतं पानमित्यर्थ.1 पिच्छा-धर्ममाह पामित्यादि-चेतनानिर्वधवैशेष्यादिति तत्सान्म- यस्तयोमुग्यस्तयति पिच्छासविस्तयः । मिश्रमिति । एत- मैसु चेतनाचातुनिशेपेण निन य इत्यर्थ । चेतनादिवंधश्च टेन प्रत्येक मिश्रीकृतम् । द्वंद्वादियोगज इति त्रिचतुष्कादि- मर्म दृष्ट एवं मर्मपीडनया विशेयपीडादर्शनादुन्नीयते ।