पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [सिद्धिस्थानम् शाखाना तदाश्रितखादिति यस्माच्छासापि स्कंधाश्रितास्तेन रोप्रयलमान--गिरसीत्यादि इंद्रियप्राणवहानि लोताति स्कंधाधितशासाश्रिते यः साक्षात् स्कंधारितं मर्म शरीराया- यद्यपि प्रदेशांतरेपि भ्रमंत्ति तथापि गिरति विशेषेण प्रव- सजनकं भवतीत्य: । पासानां च स्कंधाश्रयस्त्रात् संघनि- द्धानि सूर्यमिव गभस्तय इति दृष्टातेन दर्शयति । गिरआंग- पन्नेनैव रसनादिना तत्पोपणात्। किच स्कंधाश्रितान्येव माणि यत्व च यथोक्तस्रोतसां तदुपघातेन विशिष्टोपघातदर्शनादु- सद्यः प्राणहराणि न शाखाश्रयाणि तेन च संधस्य प्राधान्य-नीय ॥४॥ मुक्तं यदुक्त-सुश्रुते "शृंगाटकान्यधिपति शशौ कण्ठ शिरो वस्तिस्तु स्थूलगुदमुष्कसेवनीशुक्रसूत्रवाहिनी- गुदम् । हृदयं वस्तिनाभीच नन्ति सद्योहतानि वै" । इति कृला ना नाडीनां मध्ये मूत्राधारोऽम्बुवहानां सर्वस्त्रो- वस्तिशिरासि गरीयासीति सर्वधः॥ १-॥ तत्र हदि दश च धमन्यः प्राणोदानमनोवृद्धि- भिश्च तन्मूलमर्मसंशकै स्रोतोभिर्गगनमिव दिन- | तसामुदधिरिचापगानां प्रतिष्टितो भवति । वहु- चेतनामहाभूतानि च नाभ्यामरा इव प्रतिष्ठि- करकाप्तमिदं शरीरम् ॥ ५॥ तानि ॥३॥ एतद्गरीयस्त्वे हेतुमाह---तन्मूलत्वाच्छरीरस्येति तन्मूल- वस्तेः गरीराश्रयलमाह--वस्तिस्वित्यादि स्थूलगुदादिम- लादिति तदाश्रितलात् । तथा च हृदयाश्रितत्वं शरीरस्य तन्न ध्यस्थितलप्रतिपादनेनास्य स्थूलगुदादीना वस्त्याश्रयत्वं दर्श- हृदये दश धमन्य इत्यादिना नाभ्यामारा इत्यनेन दर्शयि- यति । अबुवहाना स्रोतसां प्रतिष्ठेति स्थानमित्यर्थः । उद- ध्यति । यद्यपि च मर्माणि विशेषेण प्राणाप्रयाण्युक्तानि । र्यिथा अपां पूरणस्थानं तथा परितरप्यंयुवहानां विश्रा- तथा “दशैवायत न्याहः प्राणो येपु प्रतिष्टितः । शब्द- मस्थानम् । तन्मूलैरिति तत्संवद्वैमर्मसाकैः । नहि स्रोतसां मर्मनयं कंठो रक्तं शुक्रोजसी गुदमिति” । तथापि शिरादी- मर्मलमस्ति । किवा स्रोतोममंशब्देन शिरोमर्मणा ग्रहणं किवा निन शरीराश्रयभूता" यथा हृदयादीनि । तेन प्राणायत- मर्मसंवद्धानि सोताति मर्मसज्ञकानि सोताति ॥५॥ नत्वे समाने शरीराश्रयल विशेपाछुदयादीनागेच प्राधान्य तेषां त्रयाणामन्यतमस्यापि भेदादाश्वेव शरी- । किच प्राणाश्रयलमपि हृदयादीना तथा शिरआदी- रभेदः स्यादाश्रयनाशादाधिस्य नाशः । तदु- नाम् । उक्त हि “सप्तोत्तर मर्मशतं यदुक्तं गारीरसख्याम-पघातातु घोरव्याधिपाटर्भावः । तस्मादेतानि धिकृत्य तेभ्यः । मर्माणि वस्तिहदयं शिरश्च प्रधानतो यहपयो | चिशेपेण रक्ष्याणि । बाह्याभिधाताद्वातादिदो- वदति । प्राणाश्रयान्तानपि पीडयत्तो वातादयोऽसूनपि पीड- पेभ्यश्च ॥६॥ यति इति । अन्ये तु प्राण श्रयाणा हृदयादिष्वेव सामी यात- तातयति । तदुपलक्ष्यता दशवमन्य इ. अजोवहा दश- नाशो यस्माद्भवति तसादयादीनामन्यतरनाशाच्छरीरनाशो आश्रयनाशादाश्रितस्य नाश इति आश्रयनाशादाश्रित- धमन्यो अर्थे दामहामूलीये । समासत इत्यादिना अर्थे दश- भवतीति युक्तं शरीरस्यहृदयावाश्रितलम् । शरीर हृदय- महामूलीये प्रतिपादिताः । प्राणापानानित्युच्छ्वासनि.श्वासौ । केनित्तु प्राणापानौ यथोक्तावेन वा तौ प्राहुः । तत्रापानो | प्रधानदशधमन्याद्याश्रयत्वेनैन ज्ञेयम् । तदुपघातादिति तकृतात् ॥ ६॥ यद्यपि मेश्रोण्याद्याश्रय एव आहुः तथापि हृदर्थव्यतिरिका. भविधायकलात् हृदयाश्रित इत्युच्यते । मनोऽन्तःकरणं तत्र न्येऽसिभिहते कासश्वासवलक्षयकण्ठ- बुद्धिरिहेच्छा ना वृत्तिभेदः। महाभूतानीति आत्मसयद्धानि शोपल्लोमापकर्षणजिहानिर्गम-मुख-तालुशोपाप- सूक्ष्ममहाभूतानि । एतत्सर्व सांख्यदर्शने व्यवस्थापितमनुसर- सारोन्मादप्रलाप-चित्तनाशादयः स्युः ॥ ७ ॥ णीयम् । प्रदेशातरे चोक्तं "पढंगमंगविज्ञानं इंद्रियाण्यर्थपंचक। हृदयाद्यमिधातभवान् व्याधीन क्रमेणाह-तत्रेयादिलो- आत्मा च सगुणश्वेतः चित्तं च हृदि संस्थितम्" । एतच्छोको- | भापकपणं क्लोमापकपणाकारा वेदना ॥ ७॥ कार्थाना च प्रोकथै अविरोधो व्याख्येयः। किला इह शास्त्र- द्वारेणामिधानम् । यथा हृदये दशधमन्याद्याश्रितानि तदृष्टा- हवेष्टनचेष्टानाश-कास-श्वास-हनुग्रह-मूकगद्गद्- शिरस्यभिहते भन्यास्तस्मार्दितचक्षुर्विभ्रममो- तेन दर्शयति । ना यामारा इस प्रतिष्ठितानि । नाभि- क्षननामिः-1 आराश्चक्रगा यथा नाभ्या संवद्धाः । आरास्त- रहानिवदनजिहत्वादीनि ॥ ८॥ त्वाक्षिनिमीलनगण्डस्यन्दनजृम्भणलाला-स्रावस्व- दुपघातादुपहन्यते मूलेन वा तत्सवद्धा भवति । एवं धमन्या. शिरसि वेष्टन नेटनाकारा बेदना ॥८॥ दये यिर्थः । नाभ्यामपरा इति पाठस्तेन गर्गपण्मासादारा इवापरेति व्याख्यानयंति । एतेन प्रदेशातरवर्तिष्लेपि धम वस्तौ तु वातमूत्रवौनिग्रहवङ्गणमेहन स्त- न्यादीना हृदयात्रितत्वं सिद्धमिति भावः ॥॥ शूलकुण्डलोदावर्त शुल्म-बध्नानिलाष्ठीलोपस्तम्भ- शिरसि इन्द्रियाणि इन्द्रियप्राणवहानि च नाभिकुक्षि-गुदश्रोणिग्रहादयः॥९॥ स्रोतांसि सूर्यमिव गभस्तयः संश्रितानि ॥४॥ कुंडलं वस्ती कुंडलाकारा वेदना । उपस्तंभो वस्तेरेन॥ .