पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः९] चक्रदत्तव्याल्यासंवलिता। . वातायुपसृष्टानां नेपां लिङ्गानि चिनित्सिसे राज्यावीजयवऋषभककल्कितो निरूहः । क्षारय- सक्रियादिविधीन्युक्त | कित्येतानि विशे- पतिल्बकभृष्टाल्कितो वा निरूहः । पोतदारुक- पतोऽनिलाध्याणि. अनिलो हि पित्तकफसम- सिद्धतैलानुवासनंतैल्वकं च सपिचिरेकार्थम्॥१४॥ दीरणे हेतुः प्राणमूलं च मर्म तच्च यस्तिमसा वत्ता त्विति प्रदुष्टे वातेनेति प्रकरणाज्ज्ञेयम् । पित्तकफ- ध्यतमम् । नस्सान वस्तिसमं विचित् कर्म मर्म- दुष्टो वायुरेव प्रधानमिति प्रागेव प्रतिपादितम् । तेन कफपि- परिपालनमस्ति ॥१०॥ त्तदुष्टि परिलभ्यते । वर्तय इति 'फलनर्तयः । श्यामादिरिति चिरित्लिन इति--विगर्मायचिकित्सिते । सक्यिा विधीन्यु- "न्यामा च वृता चैन स्थिरा दंती द्रसपी"त्यादिकः लानीति विकिलितनिधानानि । मर्मपरिपाल यस्तेः प्रायान्य प्रागुक्त. श्यामादि । 'विल्वादिरिति वृहत्पनमूलं' किवा सोपपत्तिकमाइ-कित्येतानाखादि-यत्सात्पित्तकफयोः - "बिल्वमूलनिहास्यनकोलफुलत्थवानि"त्यनेनोक्त विल्वादि नेयम् । शरादिपु तक्षीरैः । नपुसादिकल्को अपर. । स- "रणे अनिल एव हेनु । तेन पित्तरफजे रिकारे वावु- निमिते तजविकारेपि नायु म्बतत्र एव कारणम् । अत' राबा अजमोदा । पीतदारुसाविततैलेन सिद्धमनुवासनं य- सर्वविन्नरेगु नर्माणि रखता तत्र कारणादनिलाव्य मर्माणि सिनिरहे स तवा । केचित्त्वशीतसाराकृष्टतैलं पीतदारुमाह। रखणीतानि । प्राणमूल नीक्तिहेतुश्चाविन्तो वायुः विकृतश्च तल्बकं सस्तिल्वककल्पोक्तम् ॥ १४ ॥ प्राणघातक । तेन मर्माश्रयिप्राणो रक्षणीय. स वस्तिना शतावरी गोक्षुरक-वृहती-कण्टकारिकागुची- माध्यतम । इतरचिकित्सापेक्षया वस्तिना साध्यतम । उक्त | पुनर्नवोगीरमधुकगिगारिवालोध्र-श्रेयसी कुशका- हि वन्तितिहराणामिति ॥१०॥ शमूल-कपायक्षीरचतुर्गुणं चलावृपर्पभकखराहो- तत्र पडास्थापनस्कन्धान निमाने हो चानुवा- पञ्चिका-वत्सकनपुपैर्वारुचीज-शितिमारक-मधु- सनस्कन्धौ ह च विहितान् यस्तीन् बुद्ध्या विचा- तेलम् । उत्तरवस्तिनिरूहः शुद्धस्निग्धस्विक्षस्य कवचाशतपुप्पाश्मभेद्यभूमदनफलकल्कसिद्ध र्य महामर्मपरिपालनार्थ प्रयोजयेडातव्याधिचि- चस्तिशूलमूत्रविकारहर इति ॥ १५ ॥ कित्साच ॥११॥ शतावरीत्यादी द्विगारिया अनतमूलम् । उत्पलशारिवा। हो चानुनामनस्कधापिति रोगनिपग्जितीये । मेह. स श्रेयसी राना। उपकुचिका कृष्णजीरकम् । मितिमारक. द्विधः स्थावरी जगमश्वेलनेनोक्ता द्वाचनुवासनस्कंधों आयी। गालिचः । भश्मभेदक पापाणभेदः । उत्तरवस्तिरिति इह चेति निद्रिस्थाने । विचायति दोपोपवादीनि दश वक्ष्यमाणोत्तर · धानाद्देय इलर्थः । निरुहो निरुहस्थाने युट्या विचार्य नातव्याविचिकित्सा च बुद्ध्या विचार्य प्रयोज- | देय इत्यर्थः ॥ १५ ॥ येदिलथः ।। ११॥ भवन्ति चान। भूयश्च द्युपसृष्टे वातेन हिड्डुचूर्णलवणा-हदि सर्विं च वस्तौ च नृणां प्राणाः प्रतिष्ठिताः। नामन्यतमन्चूर्णसंयुक्तां पेयां मातुल्लङ्गस्य रसेन तस्मात्तेपां सदा यतात्कुर्वीत परिपालनम् ॥१६॥ वान्येन वाग्लेन हृद्येन वा पाययेत । स्थिरादिप- | आघातवर्जनं नित्यं स्वस्थवृत्तानुवर्तनम् । ञ्चमूलीरसः सशर्करः पानार्थ विल्वादिपञ्चमूलर- | उत्पन्नातिविधातश्च मर्मणां परिपालनम् ॥ १७ ॥ ससिद्धा च यवागू होगविन्तिं च कर्म ॥१२॥ सद्योपकमार्थ लोकेन दर्शयन्नाह-भवतीत्यादि-हृदी- विशेपमर्ममेदानाह-भूय इसादि-युपसृष्टे नातेनेति सादि आधात्तवर्जनामि मपिघातकहेतुवर्जनम् । खस्थवृत्ता- गोपः । लवणानामिति निर्बारणे पष्ठी । अन्य एन अन्यतमः। ननर्तन न हृदयादिपोपक्तयन यावश्यक भवति । उत्पन्नार्ति- यथा श्रेष्ठतम इति । येनेति मनोनुभूलेन । हद्रोगनिहितं च विघात उत्पन्नमर्मरोगमतीकारः ॥ १६-१७ ॥ कमति निमाये चिकित्सित उक्तम् ॥ १२ ॥ अत ऊर्ध्व विकारा ये त्रिममाये चिकित्सित्ते। न प्रोता मर्मजास्तेपां कांश्चिद्वक्ष्यामि सौपधान्१८ मूर्ध्नि तु वातोपसृष्टे अभ्यगस्त्रेदनोपनाहनस्ते- क्रुद्धः स्वैः कोपनर्वायुः स्थानादूचं प्रपद्यते। हपाननस्तकावपीडनधूमादीनि ॥ १३॥ पीडयन्हदयं गत्वा शिर-शहौ च पीडयन् ॥१९॥ धूमादीत्यादिशब्देन परिपेकोपनाहादिप्रहणम् ॥ १३ ॥ धनुर्वन्नमयेद्वात्राण्याक्षिपेन्मोहयेत्तधा। वस्तौ तु कुस्भीस्नेदो वर्तयश्च । ग्यामादिभि- कृच्छ्रेण चाप्युच्वसिति स्तब्धाक्षोऽथ निमीलिकः॥ गोमूत्रसिद्धो निरूहः । विल्वादिस्वरससिद्धः शर- | कपोत इव दूजेच निःसंतः सोऽपतन्त्रका। काशेक्षुदर्भगोक्षुरकमूलतक्षी श्च । अपुपैर्वारुख- | दृष्टि संस्तभ्य संज्ञां च हत्वा कण्ठेन कूजति ॥२१॥ 1 ८६