पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८२ चरकसंहिता । [सिद्धिस्थानम् हदि मुक्ते नरः स्वास्थ्यं याति मोहं वृते पुनः । मूत्रकसादं जरं कृच्छ्रे सोत्सङ्गसङ्कयो। वायुना दारुणं प्राहुरेके तदपतानकम् ॥ २२ ॥ मूत्रातीतोऽनिलाष्ठीला वातवस्त्युप्णमारुत॥३२॥ श्वसनं कफवाताभ्यां रुद्धं तस्य विमोचयेत् । वातकुण्डलिकानन्थिविद्धातो बस्तिकुण्डलम् । तीक्ष्णैः प्रधमनैः संज्ञा तालु मुक्तासु विन्दति॥३॥ त्रयोदौते मूत्रस्य दोपास्ताँटिगतः शृण ॥ ३३ ॥ मरिचं शिवीजानि चिडझं च फणिजकम् । हयोगमभिधाय वस्तिरोगानाह-मूत्रकसाटमिलादि-एते च मूत्रदोपा मूत्रकृच्छाद्विमिन्ना एवेति निमाय एव प्रतिपा- एतानि सूक्ष्मचूर्णानि याच्छीविरेचनम् ॥२॥ दिताः ॥ ३२-३३ ॥ हिज तुम्बुरु पथ्या च पोकरं लवणत्रयम् । पित्त कफो द्वयं वापि वस्तो संहन्यते यदा। थवकाथाम्दुना पेयं हृत्पार्त्यिपतन्त्रक ॥ २५॥ भारतेन तदा मूत्रं रक्तपीतं धनं सृजेत् ॥ ३४॥ हिङ्ग्चस्लवेतसं शुण्ठी ससौवर्चल दाडिमाम् । सदाहं श्वेतसान्द्रं वा सर्वैर्वा लावणैर्युतम् । पिवेहातकफनं च कर्म हद्रोगनुद्धितम् ॥ २६ ॥ मृत्रैकसादं तं विद्यात्पित्तालेष्महरैर्जयेत् ॥ ३५॥ मर्मपरिपालकवस्तिकथनानुप्रसंगादनुक्तमर्मगतरोगचिकि- | विधारणात्प्रतिहतं बातोदावर्तितं यदा। त्सितं दर्शयन्नाह-अत ऊर्ध्वमित्यादिना रोगानाह- स्थाना- पूरयत्यदरं मूत्रं तदा तदनिमित्तरुक् ॥ ३६॥ दूर्वमिति वातस्थानाध्यम् । वातस्थानापेक्षया यदूर्य । | अपक्तिमूत्रविट्स स्तन्मूत्रजठरं वदेत् । स्तब्वाक्षो निःसंज्ञो भवति । मोहावृते पुनारे हृदयामृते पु- मूत्रवरेचनीं तत्र चिकित्सां संप्रयोजयेत् ॥ ३७॥ न युना मोहं याति । वायुनेति कफयुक्तेन । एके तदपता पित्तं कफ इत्यादिना भूत्रैकसादमाह-अयं च वातकफ- नकमित्यपतंत्रक्माहुः । अन जतूर्णः-"वातकफाभ्यां पित्तैरिति त्रिदोषर्भवति । संहन्यत इति सहन्यात् । रक्तपीत- हृच्छिरः शर इव प्रमोहादिस्तंभनकृच्छ्रोच्चसनकूजनान्यपतं- मिति पित्तेन देतसादता । कफपित्तलक्षणता कफपित्ताभ्याम् । के इति । किया अपतंत्रक द्विविधं वर्णयति वाताहातकफा- | वास्तु सर्वानुगत एव । अत्र च वायोरावरणेन कृत एन कोपः। खेति । तत्र निःसनः सोपतंत्रक इत्यनेन वातिक उच्यते ॥ तेन पित्तक्फयोरेव चिकित्सोक्ता पित्तलमहरैरिलादिना । वायुना दारुणं प्राहुरिति वायुना बनितमपत्रिकमेवापतानक- यदेखनेन वायोरावरणजयादेव जयो भवतीति भाव. । अनि- माहुः । दारणत्वं दारुणाद्वातादिति व्याख्येयम् । अत एव मित्तरुगिति अलक्ष्यमाणनिमित्त । मूत्रवैरेचिनीयं चिकि- सुश्रुते वातव्याधौ चायं तत्र पठितः । तीक्ष्णैः प्रथमनैरि- त्सितं कुर्यात् ॥ ३४-३७ ॥ त्यादिना सज्ञावहा धमन्यः । थक्काथाम्बुनेति यवै. पढंगपि हिड्डुद्धिरुत्तरं चूर्ण निमर्मीये प्रकीर्तितम् । धानकृतपानीयेन । हृद्रोगे वातकफन्नं यत्म ता तम- हन्यान्मूत्रादिसंघातं व्याधि च गुदमेढ्योः ॥ ३८॥ पतंत्रके ॥ १८-२६॥ मृत्रितस्य व्यवायातु रेतो वातोद्धतं च्युतम् । शोधना वस्तयस्तीक्ष्णा हितास्तस्य च कृत्वशः। पूर्व मूनस्य पश्चाद्वा कच्छ्रमुच्यते ॥ ३९॥ सौवर्चलाभयाव्योपैः सिद्धं तु स्याद्धृतं हितम्॥२७॥ खवैगुण्यानिलाक्षेपः किञ्चिन्मृत्रं च तिष्ठति । शोधना इत्यादौ कृत्लशोधिताः इति वचनेन त्रोतः- मणिसन्धौ सवेत्मश्चात्तदरुग्वाथ वाऽतिरुक् । शोधनार्थ स्तोकनिरूहदानं भूरिशोधननिरहदाने तु वातपोभः मूत्रोत्सङ्गः स विच्छिन्नस्तच्छेपो गुरुशेफ्सः॥४०॥ स्यादिति भावः ॥ २७॥ वातातिर्भवेडातान्मूने शयति संक्षयः। मधुरस्निग्धा म्लसेवनाचिन्तनाद्भयात् । चिरं धारयतो सूत्रं त्वरया न प्रवर्तते । शोकाद्याभ्यनुपड़ाच वायुनोटीरितः कफः ॥२८॥ मेहमानस्य मन्दं या सूत्रातीतः स उच्यते ॥४१॥ यदासो समवस्कन्ध हृदयं हृदयाश्रयान् । आध्मापयन्वस्तिगुदं रुष्ट्वा वायुश्चलोनताम् । समावृणोति ज्ञानादीस्तदा तन्द्रोपजायते ॥ २९॥ कुर्यात्तीवार्तिमष्टीला सूत्रत्रिमार्गरोधिनीम् ॥४२॥ | मूत्रं धारयतो वस्तौ वायुः कुडो विधारयेत् । हृदये व्याकुलीगावो वाक्चेष्टेन्द्रियगौरवम् । सूत्रोधार्तिकण्डसिर्वातवस्तिः स उच्यते ॥४३॥ मनोबुद्धयप्रलादश्च तन्द्राया लक्षणं मतम् ॥ ३० ॥ हिंगुद्विरुत्तरं हिगुवचेत्यादिनोक्तं-द्विरत्तरं यस्मिन्तहिरु- कफनं तत्र कर्तव्यं शोधनं शमनानि च । त्तरम् । मूत्रितस्येति मूत्रवेगितस्य मूत्रवेगयुक्तस्य । 'च्युतमिति' व्यायामो रक्तमोक्षश्च भोज्यं च कटुतिक्तकम्॥३१॥ खस्थानाध्युतं । वातोद्धतमिति वातविक्षिप्तम् । एतालक्षणोत्तर- मधुरस्निग्धेत्यादिना तंद्रील नणं निकित्सितं च केचि- | मुक्तमेव तन्मूत्रकृच्छ्रम् । मूत्रगुमितोन्यदेव सिन्नलक्षणलात् । उति ॥ २८-३१॥ किचिदिति स्तोकम् । विच्छिन्नस्तच्छेषो गुरुशेफस इति प्रवृद्ध-