पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८३ अध्यायः ९] चक्रदत्तव्यान्यासंचलिता। मृत्रामोपेण विच्छिनेन गुन्गेन । यातार तीत्यादि सप- दोपाविश्यमवेभ्यतान्मृत्रकृच्छ्रहरैर्जयेत् । लक्षणम् । वाततिरिति चानलक्षणयुक्त ॥१८-४३ ॥ वस्तिमुत्तरवस्ति च सर्वेपामेव योजयेत् ॥५२॥ ऊप्मणा लोमकं सूत्रं शोपयवक्तपीनकम् । एयु चिकिन्मामाह-दोपाविक्यमित्यादि मूत्रकृच्छ्रहरैः उप्णवातः सृजेत्याच्याहस्त्युपन्यातिदावान् । प्रयोगे । दोपाविश्यमवेक्ष्य 'प्रयुक्त येदिल ॥ ५ ॥ जमणेति पित्तोमणा योग्मकमित्युष्णसहिनवात एव पुष्पनेत्रं च हैम स्यात्सूक्ष्ममौत्तरवस्तिकम्। मूत्रं पयति ॥ ४४ ॥ जातीपुष्पस्य वृन्तेन समं गोपुच्छसंस्थितम् । गतिसगाढावृत्तः स भूत्रस्थानमार्गयोः ॥ १४ ॥ रौप्यं वा सम्पच्छिद्रं द्विकर्ण द्वादशाकुलम् ॥५४॥ मूत्रस्य विगुणो वायुभग्नव्याविद्धकुण्डली। नाजवस्तियुक्तेन मेहत्यापलं नयेत् । यथा क्योर्विरोपेण स्नेहमात्रां विकल्प्य वा ॥५५॥ मूत्रं विहन्ति स्तम्भभग्नगौरववेष्टनैः । तीवरुडमूत्रविसडैतिकुण्डलिकति सा ॥४५॥ सातस्य भुक्तभक्तस्य रसेन पयसापि वा। सृटविण्मूत्रवेगेन पी जानुसमे मृदौ । ५६ ॥ रकं वातकफादृष्टं वस्ति मदारुणम्। ऋजोः मुखोपविष्टस्य दृष्टे मेढ़े घृतान्विते । अन्थि कुर्यात्स कृच्छ्रेण सृजेन्मूत्रं तदा तम् । शलाकयान्विप्य गतिं यद्यप्रतिहता ब्रजेत् ॥५७॥ अश्मरीसमशूलं तं भूत्रनन्थि प्रचक्षते ॥ ४६॥ ततः शेफप्रमाणेन पुप्पनेनं प्रवेशयेत् । नक्षदुर्वलयोर्वातेनोदावृत्तं गमयदा। गुढवन्मूत्रमार्गेण प्रणयेच सेवनीम् ॥ ५८॥ मूत्रत्रोतः प्रपद्येत विसंस्ष्टं तदा नरः । हिंत्याद्वस्तिगतं वस्ति मूझे स्नेहो न गच्छति । विङ्गन्धं सूत्रयेत्कृच्छ्राहिद्विघातं विनिर्दिशेत् ॥2॥ | सुखं प्रपीडय निष्कस्पं निष्कपंन्नेत्रमेव च ॥ ५९॥ • सगादियादिना वातकुलिकामाह-मूत्रस्य पति-प्रत्यागते द्वितीयं तु तृतीयं च प्रदापयेत् । उगादुदारनो वायुम॒त्रस्थानमार्गयोर्भग्नच्च कुंटलीभूतं मूत्रं अनागच्छन्नुपेत्यस्तु रजनीव्युपितस्य च ॥ ६० ॥ वदति तन्न प्रतिहत व्याविद्धो वको कुंडलीत्यावर्तमानतया उत्तरवस्ति वा दापयेदित्युक्त तत उत्तरवस्तिनिधिमाह- स्थितः । ईदृशश्च नायोरवस्थाने मूत्रमार्गो ना मवति । वात- पुप्पनेत्रं चेत्यादि-पुप्पनेत्रमित्युत्तरवखिनेत्रस्य 'संज्ञा' । कुंडललक्षणान्यान-सस्तमेलादि भग भंगाकारा वेदना । | उत्तरमार्मे दीयमानतया किवा श्रेष्ठगुणतया पुष्पसमम् । रक्कं ग्रंथि कुर्यादातफफाभ्या दुष्टमिति योज्वम् । विगो विधातो जात्याच 'पुष्पयो' 'न 'सम'मुक्तं हि हारीते---"कुंदख विविधात.॥४५-४०॥ तप्रतिमं तथाग्रे इ."सर्पपच्छिद्रमिति सर्पपनाहि च्छिन्द्रम्। द्रुतावल्हनायासादभिघातात्प्रपीडनात् । द्विकर्णक चस्तेनिर्वधनाथमकत कर्णिका अपरा लषी । स्वस्थानास्तिरुहत्त स्थूलस्तिष्ठति गर्भवत्॥४८॥ | प्रमाणपडंगुलाद्विकर्णिका कर्तव्या' । निकर्णिक इति वा पाठः। यथा वयोविशेपेग स्नेहमात्रा विकल्प्य वेति यथा शुलस्यन्दनदाहातो विन्दु विन्टुं स्रवत्यपि। पीडितस्तु लवेद्धारा स्तम्भनोद्वेष्टनार्तिमान् ॥४५॥ उत्त हि सुचते- सेहप्रमाणं परमं प्रयुक्तं चान कीर्तितं । नेह पंचविशतिवर्पग्य तिल एनमेव वयोमेदविकल्पेनापकपः। वस्तिकुण्डलमाहुस्तं घोरशस्त्रविपोपमम् । पचविंशतिवाणामग्वुिद्धिविकरिपतम्" । हटे इति ग्रहटे य- पवनप्रवलं प्रायो दुर्निवारमवद्धिमिः ॥ ५० ॥ थप्रतिहता ब्रजेत् शलाका तत्र पुम्पनेनं शेफप्रमाणसमं तस्मिन्पित्तान्विते वाहः शूलभूत्रविवर्णता । "गनीयम् । गलाकया प्रथममवेपणं मार्गवितानार्थम् । श्लेप्मणा गौरवं शोफ स्निग्धं मूत्रं धनं सितम्॥५१॥ | गुदयदिति यथा नेत्रस्थानादि गुणयुक्तं प्रवेशिते तथा मेट्रेप्य- लेप्मरद्धचिलो बस्तिः पित्तोदी! न सिध्यति । सिमतलिंगमानातरेण प्रविष्ट नेत्र हिस्यादिति लिंगस्तोक- प्रविष्टम् १५४-६०॥ अविभ्रान्तविल: सायो न तु यः कुण्डलीकृतः। स्थावस्ती कुण्डलीभूते तृण्मोहोच्छात एव च ॥५२ पिप्पलीलवणागारधूमापामार्गसप्पैः। द्वताम्वेत्यादिना वस्तिकुंडलिकामाह-उद्भुत. परावृत्त । वार्ताकुरसनिर्गुण्डीशम्याकैः ससहाचरैः ॥ ६॥ पीडित इति हस्तादिपीडित । लेष्मरुद्धनिलो 'वस्ति'र्न सि- सूत्राम्लपिष्टः सगुडैर्ति कृत्वा प्रवेशयेत्। पूर्व ध्यति । तया पित्तोदीर्णश्च न सिध्यति । अविनातविल 'इति' अग्रे त सर्पपाकारां पश्चाही माणसंमिताम् ॥६२॥ । रुद्धार. 'कुंडलीकृत' इति वर्तुलीकृतः । वर्तुलीकृतस्य लक्ष- नेत्रदीर्वा धृताभ्यक्तां सुकुमारामभङ्गुराम् । णान्याह-स्याद्वरतानित्यादि । ४८-५२॥ नेत्रवन्मूत्रनाड्यां तु पायौ वाङ्गुष्ठसमिताम् ॥६३॥ -