पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८४ चरकसंहिता। [सिद्धिस्थानम् स्नेहे प्रत्यागते तास्यां सानुवासनिको विधिः । स शिरो विपवढेगी निरुध्याशु गलं तथा । परिहारस्य सन्यापत्सम्यग्दत्तस्य लक्षणम् ॥ ६४॥ निराम्राजीवितं हन्ति गझको नाम नामतः॥७॥ स्त्रीणां च तवकाले तु प्रतिकर्म तदाचरेत् । जी यह चेझैपड्यं प्रत्याख्याथाम्य कारयेत् । गर्भासना सुखं स्नेहं तदादत्ते ह्यपावृता ॥६५॥ शिरोविरेकसेकादि सर्व वीसर्पनुञ्च यत् ॥७५ ॥ गर्म योनिस्तदा शीघ्र जिते गृह्णाति मारुते । क्रमागतान्त्रिमायान् शिरोविरेकान्वक्तुमार-अत इ- चस्तिजेपु विकारेषु योनिविभ्रंशजेपु च । त्यादि-दारणमिलाशुकारि । परं व्यहानीवतीत्यादिकप्रभा- योनि लेपु तीबेपु योनिव्यापत्स्वरमृग्दरे ॥ ६६ ॥ वोयं शसकस्य । प्रत्याख्यायाचरेकियामिल्लनेनोत्पन्नमात्र एव अप्रत्रवति मूने च विन्दुं विन्टुं स्रवत्यपि । प्रत्याख्यानपूर्विका चिकित्सा कर्तव्या ॥७३-७५ ॥ विध्यादुत्तरं वस्ति यथास्वोषधसंस्कृतम् ॥ ६७ ॥ | रक्षात्यध्यशनात्पूर्ववातावश्यायमैथुनैः । पुष्पनेत्रप्रमाणं तु प्रमदानां दागुरम् । वेगसन्धारणायासव्यायामैः कुपितोऽनिलः ॥७!! मृत्रस्रोतम्परीणाहं मृत्रस्नोतोऽनुवाहि च ॥ ६८॥ | केवलः सकफो वार्धं गृहीत्वा शिरसोऽनिलः । गर्भमार्ग तु नारीणां विधेयं चतुरङ्गुलम् । मन्याभूराइकर्णाक्षिललाटाद्धं च वेदनाम् । यङ्गुलं मूत्रमार्गे त वालायास्त्वेकमङ्गुलम् ॥६९ ॥ शस्त्राशनिनिमां कुर्यात्तीनां सोऽर्धावभेदकः ॥७॥ उत्तानायाः गयानायाः सम्यक्सकोच्य सक्थिनी। नयनं वाथ वा श्रोत्रमतिवृद्धो विनाशयेत् । अथास्याः प्रणयेत्रमनुवंशगतं सुखम् ॥ ७० ॥ चतुःस्नेहोत्तमां मानां शिरस्कायविरेचनम् । | नाडीस्वेदो घृतं जीर्ण वस्तिकर्मानुवासनम् ॥ ७८॥ द्विस्त्रिश्चतुर्वा तां स्नेहानहोरात्रेण योजयेत् । | उपनाहः शिरोवस्तिर्दहनं वान शस्य। यस्ति यस्तो प्रणीते च वस्तिश्चानन्तरो भवेत् ॥७१ प्रतिश्याये शिरोरोगे यचोद्दिष्टं चिकित्सितम् ॥७९॥ निरात्रं कर्म कुर्वांत स्नेहमानां विवर्धयन् । | संधारणादजीर्णाद्यैर्मस्तिष्कं रक्तमारुतौ। अनेनैव विधानेन कर्म कुर्यात्पुनस्यहात् ॥ ७२॥ दुष्टौ दूपयतस्तच दुष्टं ताभ्यां विमूच्छितम् ॥८०॥ पिप्पलीत्यादिनाप्युपिते. मनाग्गच्छतः स्नेहस्य प्रवर्तिका । सूर्योदयांशुसंतापाहुःखं विप्यन्दते शनैः । वर्तिमाह-इयं च वर्तिर्गुदपाकेन विना कर्तव्या यथा खच्छा ततो दिने शिरलं दिनवृधा च वर्धते ॥ ८१॥ म ति । पश्चाद्वाविति मूले चागुष्टसनिभामिति पायौ तेहप्रवृ. | दिनक्षये ततः स्त्याने मस्तिष्क संप्रशाम्यति । त्यर्थ दीयमानांगुष्ठसमाना कार्या । ताभ्यामिति मेढ़पायुभ्या | सूर्यावर्तः स एव स्यात्सर्पिरौत्तरभक्तिकम् ॥ ८२॥ दत्ततिभ्याम् । उत्तरवस्तेस्त्वनुवासनवस्तेश्च व्यापत्परिहार- | शिरस्कायविरेको च मूर्धा च लेहधारणम् । सम्यग्दत्तलक्षणान्यतिदिशन्नाह–सानुवासनिको जालैरुपनाहश्च घृतक्षीरैश्च सेचनम् ॥ ८३ ॥ निधिरित्यादि-आर्तवकाले द्वावुत्सर्गिकेनोक्तम् । स्त्रीणामुत्तर- चर्हितित्तिरिलावादिशतं क्षीरोत्थितं वृतम् । वस्तिदानमार्तनकाले विधत्ते । आर्तवदाने हेतुमाह-गर्भास- नावनं जीवनीयाटगुणक्षीरोपसाधितम् ॥ ८॥ नेत्यादि-गर्भासना गर्भशय्येत्यर्थः । अन्ये तु योनिमाहुः। उपवासातिशोकातिरूक्षशीताल्पभोजनः । आदत्त इति सम्यग्गृह्णाति। अपावृता संचितरजोत्पाचरणा। दुष्टा दोपास्त्रयो मन्यां पश्चाद्धाटे तु वेदनाम् ॥८५॥ पुष्पनेनं वित्यादि-मूत्रस्रोतोनुवाहीति मूत्रवाहि छिद्रम् । गर्भ-तीनां कुर्वन्ति नासाक्षिभूशद्वेष्ववतिष्ठते । मार्ग इत्यपत्यमार्गे । विधेयं चतु' मिति अपत्यमागे लेह- स्पन्दन गण्डपार्श्वस्य नेत्ररोग हनुग्रहम् ॥ ८६ ॥ यितव्ये चतुरंगुलप्रवेशं ततः कर्तव्यम् । मूत्रमार्गे स्नेहयितव्ये | सोऽनन्तवातस्तं हन्याच्छिरोऽर्कावर्तनाशनः । चंगुलं प्रवेशयेत् । प्राप्तयौवनानां न रीणामेव कर्तव्यम् । वातो रूक्षादिभिः क्रुद्धः शिरस्कम्पमुदीरयेत् ॥८७॥ वालायाः स्वल्पप्रमाणतयैकागुलप्रवेशमेव । मूत्रमार्गप्रयोगार्थ | तत्रामृतावलारानामहाश्वेताश्वगन्धकैः । वालाना लपत्यमार्गे न दीयत एव । तासामपत्यमार्गस्या- | स्नेहस्वेदादि वातघ्नं शस्तं नस्यं च तर्पणम् ॥ ८८ ॥ वृतलात् । नतिरपि न संवेशयेदिति स्नेहप्रत्यागमनार्था वर्ति- नस्ताकर्म च कुर्वीत शिरोरोगेपु सूक्ष्म वित् । रपि न कर्तव्या। लेन्माना चात्र "स्नेहस्य प्रसूति चात्र खागु-द्वारं हि शिरसो नासा तेन तयाप्य हन्ति ताम् ८९ लीमूलसंमिते"त्यनेन सुश्रुतोका नेया ॥ ६१-७२ ॥ रुक्षेत्यादिना गावभेदकमाह-अवग्यायः हिमम् । शन्ना- अतः शिरोविकाराणां कश्चिद्भेदः प्रवक्ष्यते । शनिनिभामिति शस्त्रच्छेदकनिभमत्र लक्ष्यते । चतुःलेहो- रक्तपित्तानिला दुष्ट : शहदेशे विमूच्छिताः । त्तमा मात्रामुक्तमात्रपरिमाणाम् । जीर्ण दशनपस्थितं धृतम् । तीबरुग्दाहरागं *शोफ कुर्वन्ति दारुणम् ॥७३॥ | उपनाहः केचिच्छिरोवस्तिभेदमाहुः । यो मस्तिप्वे उच्यते । व्याख्याय