पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ९] चक्रदत्तव्याल्यानंबलिता। - - । तंत्रात हि मन्तिप्कोपनाहः शिरोयन्तिममार इतः। गिरोविरेचनार्थ दीयमानसेवपिप्पल्यादिकल्क मलिकेऽष्टागुलं पट्टम् चन्नी नु द्वादमागुलनियादिना । धमापन नाम देवोतोविरेचन मिति वचनेन ध्मापन र शिरोपस्तिनिवानं गालाव्ये यम । यथा "दादनामुर पिस्तीर्ण चनप्रये जनम्मेवेति दयति । शमनादिक इवत्र चर्मपदं शिर ममं । भारर्णययनं स्थाने ललाटे वस्लयेगिते, शब्देन प्रायोगिक गृहाति । तेन प्रायोगिक हिकवरे चेलचेणिकया बद्धा नापकल्लेन लेपयेत् । ततो यथा ब्वाधि- धूमाना नासा दीयमानाना ग्रहणम् । मुश्रुते यस्तु । ऋतं महं कोष्ठ निवेत् । जव मैगभ्रवोर्यायदंगुर वारये- निर्दोप उभयापंचदिति” मेनविरेचनार्य प्रतिमर्पल ध तं । आचकनानियलेटादृशा पट्शतादियु । नानासह- "मस्त सेहागुलिं दद्यादित्यादिना" नक्ष्यमाणम् ॥ ९०-९ नाण्यरजे ट्रेक स्स्दादिमर्दवेत् । युक्तन्नेन्स परमं गप्ताह तत्व प्रतिमपी भत्रेतलहो निदीपउभया' सेवनम्"। तया "आगिरोन्यायतं चर्म कृत्याप्टागुलमुठितम् । एवं तद्रेचनं कर्म तर्पणं शमनं द्विधा ॥ १३ ॥ तेन चेष्टा शिरोधनान्मापरल्केन लेपवेत् । निश्चलस्योपरिएस्य | पचविधनस्वमंगल विध्यमाह--एनमित्यादि कर्मेति तेले कोण. प्रपून्येत् । धारयेदारजःशातेर्यानं यामार्धमेव च।। कर्मस्तमनस्यापि ग्रहणम् । तर्पणे स्नेहस्सावरोधः । गिरोवस्तिर्जयत्येप गिरोरोगं नरुद्भव" लादि । दहन पात्र केचित् प्रभेदा स्तभातरे प्रतिपादितास्तेप्यत्रैवातर्भनति ॥ भस्यते इति तत्रातरप्रत्ययात् ऋस्थाने ललाटयो. सम्रदिष्टे स्तम्भसुप्तिगुरुत्वाद्याः श्लैष्मिका ये शिरोगदाः । गलाजादिना दन्न नेयम् । यद्यादिष्टं चिकित्सितं तय वात शिरसो रेचनं तेपु नस्ताकर्म प्रशस्यते ॥ ९ ॥ इति योज्यम् । मनिक शिरोमन्ना । निप्यदते च्चयते । एत- येच वातात्मका रोगाः शिरःकम्पार्दितादयः। य सूर्यावर्तम्य रूपं दोपटूप्यय विकृतिविपमसमयाया- | वति । तेनान्येपि प्रकारा एवंभूता भवन्ति । तथा सूर्यात शिरसस्तर्पणं तेषु नस्तःकर्म प्रवक्ष्यते ॥२५॥ रचपित्तादिरोगेपु शमनं नस्यमिप्यते। एव वदनानितापे इत्यनेन-तदपि प्रभावकृतं नेयम् । नेहधारणमिति पाठात् तेलघृतावबारणं यदंति । लावादयो दोपादिकं समीक्ष्यैव मिपक् सम्यक् च कारयेत्९६ "मापनं धूमपानं च यथायोग्येपु शस्यते । विष्किग अनुपानो : चिले निनसन्तीति विटेशायीति निलेशयाना सेवनमिति संबंध. । घाटा ग्रं मन्याप- विरेचनादिकमंत्रयस्य पयमाह स्तंमेत्यादि । तर्पणमिति- वाट मन्या । नासाक्षिभूगरोपु वेदना तीना च स्थिरा | नेहनम् । तर्पण तथा योगेपु शस्थत इति "मापनघूमयो- भनति तमनंतमातमाहु. । शिरोफीवर्तनाशनरिति । सूर्य - ग्येपु"-शस्यते । तत्र धूमयोगास्तत्रस्थाने प्रतिपादिताः। वर्तनागनैश्च मेपः। कर्म चेति सर्वशिरोरोगसाधारणम्। ध्माफ्नयोगस्तु मापनगुणकयनेन देहस्रो विशोघनमिति निकित्सासाधारण गिरोरोगेपु नस्तः कर्मकरणे हेतुमाह- पदेनोक. ॥ ९४-९६ ॥ द्वार हीलादिना ॥ तन्नासारूपेण मार्गेण तदिति नस्ते दत्त- फलादि भेपज प्रोक्तं शिरसो यद्धिरेचनम् । मौषधं व्याने ति । शिरो च्याप्य शिरोगदान्नलागत्याशु निरा- तचूर्ण कल्पयेत्तेन पचेत्नेहं विरेचनम् ॥ ९७ ॥ यदुक्तं मधुरस्कन्धे भेषजं तेन तर्पणम् । नावनं चावपीड मापन धूम एव च । साधयित्वा सिपा मेहं स्तः कुर्याद्विधानवित्९८ प्रतिमन विशेयं नस्त कर्म तु पञ्चधा ॥२०॥ शिरोविरेचनचूर्णविधिमा-फलादीत्यादिना रोगभिप- ग्जीतीय एघोक्तम् । परमत्र मूलकदादिभेदात्सप्तविध- नेहनं गोधनं चैव द्विविधं नावनं स्मृतम् । मुक्तम् । शिरोविरेचने द्रव्य चूर्ण कल्पयदिति । प्रवमनार्थ- शोधनः स्तम्भनश्च स्याद्वपीडो द्विधा मतः॥९१॥ भवपीडार्थ च चूर्ण करपयेत् । सधूमस्कयोपि रोगभिपग्जीतीय चूर्ण स्थान मापनं नाम देहस्रोतोचिशोधनम् । एनोक्त. ॥ ९७-९८॥ विजयस्त्रिविधो धूमः प्रागुक्तः शमनादिका ॥१२॥ प्राकसूर्य मध्यसूर्य वा कुर्यात्तर्पणमेव च । नकवनत्त कर्मभेदानाह-नादनमित्यादि। अत्र सुश्रुते | उत्तानस्य शयानस्य शयने स्वास्तृते सुखम् ॥२९॥ धूम तर्जयिला पंचनिधं नस्त कर्मानुत्त नस्यं तत् पंच- प्रलम्चशिरसः किंचित्किचित्पादोन्नतस्य च। विध विकल्प्यम् । तद्यथा नस्य गिरोविरेचनं प्रतिमयपीड. | दद्यान्नासापुटे स्नेहं तर्पणं चुद्धिमा भपक् ॥१०॥ प्रधमनं चेति । तुल्यत्नेन शब्देनैव शिरोविरेचनं याति तदपि अनवाक्शिरसो नस्यं न शिरः प्रतिपद्यते । गृहीतम् । यदुक्तं "नेहन गोधन चैन नाननं द्विविधं स्मृतमित्य- | अत्यवाशिरसो नस्यं मस्तुलुङ्गे च तिष्ठते ॥१०॥ नेन" सुश्रुतोकोप्यर्थो गृहीत एव । शोधनस्तंभनद स्यादयपीट नस्त कर्मविधिमाल-प्राकसूर्य इत्यादिग्रीष्मे प्राक्सूर्ये इत्यन्न संशमनमथावपीडस्य कर्मेच्छति तत् स्तंभेएवातर्भान- सी तु मध्ये सूर्य इति व्यनस्था। कृतान इयतः कृतानश्य- यति।भवपीडस्य यत्र कर्णादीनि दीयंत-इत्यवपीड. । अनेन | करणं यमलनिसर्गादिक. ॥ ७९-१० 1 पर