पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [सिद्धिस्थानम् अत एव भयान शुद्ध्यर्थ स्वेदयेच्छिरः। स्वेदादिः स्याद्धृतं क्षीरं गर्भिण्यास्तु विशेषतः। संस्वेद्य नासामुन्नाम्य वामेनाङ्गुष्ठपणा ॥ १०२ ॥ ज्वरलोकाभितप्तानां तिमिरं मद्यपम्य च ॥ ११४ ॥ हस्तेन दक्षिणेनाथ दद्यादुमयतः समम् । ! रूः सेकालैलपैः पुटपाकैश्च शोधयेत् । प्रणाज्या पिचुना वापि नस्तः खेहं यथाविधि १०३ तेन ज्वरादयस्तत्र प्रशमं यान्ति तस्य तु ॥ १५ ॥ कृते च स्वेदयेद्भूय आकर्पच पुन:पुनः । स्वेदादि स्यादिति च्छेदः। घृतं क्षीरमिति गर्भिण्या वात- तत्स्नेहं श्लेष्मणा सार्धं तथा लेहो न तिष्ठति १०४ तिमिर कुर्यात् । तथा मद्यपस्य तिमिर कुर्यात् । अत्र चिकि- जायाः गर्भपुष्टये । ज्वरेत्यादि ज्वरादितप्तानां नेहन नावनं एनं शयानस्येति किचिदेव ननगिरस्तया कुर्यादुभयतः सामाह-रुक्षरित्यादि । किचातितद्रव्यकृतमंजनं शीताजनं। सममिति उभयनासापुटेनापि तुल्यं दद्यात् । प्रणाड्या नस्य- यदुकं गालाक्ये “एपणं रोपणं चैव प्रसादनमथापि च । दाननलिकया। यथाविधि दोपरहितम् ॥ १०२-१०४ ॥ तिमिरे रोपर्ण कार्य प्रक रेण प्रसादनम् । कदम्ल उवणाद्यक्ष स्वेदेनोल्लेशितः श्लेष्मा नस्तःकर्मण्युपस्थितः। लेखनं कारयेहुधः । श्रेत्या(?)निर्वाफ्यत्तिक्कै तक्षा रोपयति भूयः स्नेहस्य शैत्येन शिरसि स्त्यायते ततः॥१०॥ द्वतम्" रुक्षरित्यंजनादिभिः संवध्य । लेपो वदनालेपः । श्रोत्रमन्यागलायेपु विकाराय स कल्पते । पुटपाकोक्षितर्पकैरिह लेखनः मनो वा नेयः। पुटपाको हि शालाक्ये स्नेहनलेसनप्रसादनभेदात्रिविध उक्तः । तद्विधि- सतो नस्तःकृते धूमं पिवेत् कफविनाशनम् । चेह चकारानुप्रपंचितः ॥ ११४-११५॥ हितानभुनियातोष्णलेवी स्थानियतेन्द्रियः॥१०६॥ स्नेहनं शोधनं चैव द्विविधं नस्यमुच्यते। कृतस्य धूमपानस्योपपत्तिवर्णनपूर्वकं धूमपानमाह-स्वेदे-प्रतिमर्पश्च नस्यार्थ करोति न च दोपवान् ॥११६॥ नेत्यादि । १०५-१०६॥ नस्तः सोहाङ्गुलिं दद्यात्प्रातर्निशि च सर्वदा । विधिरेपोऽवपीडस्य कार्यः प्रध्यापनस्य च । न चोच्छिहेदरोगाणांप्रतिम :सदार्चकृत् ॥११७ पडङ्गुल्याथवा नाड्या धमेन्चूर्ण मुनेन वा ॥ १०७॥ प्रतिमर्यस्य नस्यादेः कर्मभयदर्शनार्थ नावनकर्म प्रागुक्त- विरिक्तशिरसं तूर्ण पाययित्वाम्बु भोजयेत् । मनूद्यते नेहनमित्यादि । अन्ये तु सर्व खःकर्मणामेवैतत् क- लघु त्रिष्वविरुद्धं च निवातस्थमतन्द्रितः ॥ १०८ ॥ मक्षयमनूयते । तत्र च नेहनगमनस्य प्रागुतस्यावरोध विरेकशुद्धौ दोपस्य कोपनं यस सेवते । इति वदंति नरयामिति । लेहनं शोवनम् । न च दोपवानिति तम्यापत्तिमान् । प्रतिमपविधिमान-नरत इत्यादि । लेहा- स दोपो विचरंस्तत्र करोति स्वागदान्बहन् । शुलिमिति स्नेहपूरितमगुलिम् । सर्वदेति सर्व यु । दार्थ- यथास्वं विहितं तेषु क्रियां कुर्याद्विचक्षणः ॥१०९॥ कृदिति शिरःकप दिदाळचत् । अयं प्रतिमर्पः शून्य- प्रध्मापनस्यानुक्तो विधिस्तथा वक्ष्यमाणस्य च पडंगुल्ये- स्नेहाना च सार्वकालिको ज्ञेयः। यस्तु भूरित्नेहमानो नासौ त्यादिना विरिकशिरसमित्यादि सर्वशिरोविरेचनसाधा- सार्वकालिकः । यदुक्तं "ईपदुत्नेहनानेहपानात्तकं प्रपद्य । रणम् । त्रिमिति वातादिषु । विरेकयुद्धातिति गिरोनिरेक- .........प्रतिमर्प प्रमाणतः । तथा प्रतिमर्य तु न पिनेत्... शुद्धे दोपस्य कोपन सेवत इति योज्यम् ॥ १०७-१०॥ यन्नयांतरः। यावत्लेहो प्रजेदास्यं तत्प्रमाणं च तस्य च अकालकृतजातानां रोगाणामनुरूपतः । ॥ ११६-११७॥ अजीण भोजने भुक्ते तोयपीतेऽथ दुर्दिने ॥ ११०॥ तत्र श्लोको। प्रतिश्याये नवे माने नेहपानेऽनुवासने। त्रीणि यस्मात्प्रधानानि मर्माण्यभिहतेषु च । नावनं स्नेहन रोगान्करोति श्लैष्मिकान्वहून् ॥११॥ विधिरुत्तरबस्तेश्च नस्ताकर्सविधिस्तथा । तेपु लिङ्गं चिकित्सांच रोगसेदाश्च सौपधाः ॥११८ तबन्लेष्महरः सर्वस्तीणोपणादिविधिर्हितः। पड्व्याप पज सिद्धौमर्माध्याये प्रकीर्तितम्॥११९॥ क्षामे विरेचने गर्भ व्यायामाभिहतेप्वपि ॥११२॥ इति चरकसहिताया सिद्धिस्थाने ननमोऽध्यायः ॥ ९ ॥ वातो. नस्येन क्रुद्धस्त्याजनयेद्दान् । श्रीणि यस्मादित्यादि--सुग्रहो व्यतार्थः ॥११८-११९॥ तन वातहरः सर्वो विधिः स्नेहनबृंहणः ॥ ११३ ॥ ॥ इति श्रीमचरकचतुराननश्रीचक्रपाणिदत्तनिरचितायां ,अकालमृत्तजातानां च रोगाणामनुस्पत इति अकाल- आयुर्वेददीपिकाया चरकतात्पर्यटीकाया तिद्धिस्थाने कृतगिरोविरेचनजाताना रोगाणां अनुरुपतश्चिकित्सा कुर्या त्रिममायासिदिनीम नचमोऽध्यायः॥९॥ दित्यर्थः । नावनं स्नेहनमित्ति मेहनार्थ नस्यम् ॥११०-११३॥