पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/७२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १० चक्रदत्तव्याख्यासंवलिता। दशमोऽध्यायः। बलवर्णहर्षमादधगानस्नेहानृणां ददत्याशु । अनुवासन निरूहश्चोत्तरवस्तिश्च स त्रिविध वस्तिसिद्धिः। शाखावातार्तानां सङ्कुचितस्तब्धभन्मसन्ध सिद्धानां चरतीनां तेषु तेयु रोगेषु सर्वदा । विट्सगाध्मानारुचिपरिकर्तिरुगादिपु च श शूपवग्निवेश गदतः सिद्धि सिद्धिप्रदांभिप्रजाम्॥१॥ उष्णातानां शीताञ्छीतातानां तथा सुखो त्रिमीयायां यहुरोगप्रतिपादनाहुरोगहितवस्तिप्रतिपाद- तद्योगौपधयुक्तान्यस्तीन्सर्वत्र विनियुझ्यात् ॥ नार्थ यत्तिसिद्धिरुच्यते--अत्रैय बस्तिशब्देन सिद्धवस्तयो वस्तीन हणीयान्दद्याध्याधिषु विशोधनीयेषु वक्ष्यमाणा अभिप्रेताः । सिद्धानामिति प्रसिद्धफलानाम् । तेषु- मेदस्विनो विशोध्या ये च नराः कुष्ठमेहाः ।। तेप्पिति वक्ष्यमाणवातगदादिषु । सिद्धिमिति यस्तिनिप्पादकाम् । न क्षीणक्षतदुर्चलमूच्छितकृशशुष्कदेहानाम् । किंवा वस्त्यनिधायकं ग्रंथम् ॥ १ ॥ युझ्याद्विशोधनीयान्दोपनिषद्धायुपो ये च ॥ १० 'घलदोपकालरोगप्रकृतीप्रविभज्य योजितः । बस्तेर्भेदानाह-अनुवासन मिलादितद्योगोषधयुक्तानि सम्यक् स्वैः स्वैरौपधवगैः स्वान्स्वान्रोगा उष्णातिहरेण शीतातिहरेण चौपधेन कल्पितान् विशोधनव्या नियच्छति ॥ २ ॥ युक्तानुदाहरति मेदखिन इत्यादि---पिशोध्या ये चेति भूरि- दोपत्वेन ये शोधनाही इत्यर्थः । दोपनिवद्धायुप इति दोघे कर्मान्यद्वस्तिसमं न विद्यते शीघ्रसुखविशोधित्वात्। मलादिरूपे देहस्थे निवद्धमाधुर्यपां दुर्वलप्रवृत्तीनां ते तथा । आश्वपतर्पणतर्पणयोगान्ध निरत्ययत्वाच्च ।। ३॥ उक्तं हि "शोपी मुंचति गानाणि पुरीपभ्रंशनादपि । आव- धत्तेरितिकर्तव्यतां तहांश्च प्रतिपादनीयवस्त्यंगभूता- लापेक्षणी मात्रा किं पुनर्यो विरिच्यत" इति ॥ ६-१० ॥ नाह वलदोपेलादि । अत्र च वलादौ यथाविधानमिह गृहीतम् वाजीकरणेऽसृपित्तयोश्च मधुधृतपयोयुताःसर्वे! तथा सर्वपरीक्षावरोधो व्याख्येयः । परीक्षा दोपीपधेलादिना- मुक्तोप्ययमर्थः पुनः प्रकरणवशादुच्यते । स्वैरीपधवगैरिति शस्ताः लतैलमूत्रारनाललवणाञ्च कफवाते ॥११॥ प्रतिपादित पधैः । सान्सानिति तद्वस्तिविधेयौपधस्य प्रशम- युख्याध्याणि वस्तिप्वन्लं मूत्र पयासुराकाथान् । नीयता । आश्वपतर्पणयोगादिति अपतर्पणार्थ प्रयुक्तो अविरोधाद्धातूनां रसयोनित्वाच्च जलमुष्णम्॥१२॥ वत्तिः । अपतर्पणभेपजेभ्यः शीघ्रमपतर्पणं करोति । एवं कार्यविशेषापेक्षया वस्तीनां संस्कारविशेपानाह-वाजी- तर्पकद्रव्ययुक्तोपि घन्तिः शीघ्रमेव तर्पणापेक्षया अपतर्पण | करणेलादि-मधुप्रक्षेपो वत्तिपूर्वोतसामान्यविधानादप्य- करोति ॥ २-३॥ धिकमात्रया प्रक्षेपार्थ चेहोच्यते। अविरोधाद्धातूनामिति पूर्वेण सत्यपि दोपहरत्वे कटुतीक्ष्णोप्यादि भेयजादानात्। संवध्यते तेन विरोधि न भवति तद्देयम् । यत्तु धातु- विरोधि न भवति तदेयम् । व्याधिप्रकृतिविरुद्धं यद्यस्य दुःखोद्गारोक्लेशाहृयत्वकोष्ठावाधा चिरेकेस्युः ॥४॥ भवति न तस्य देयमित्यर्थः । रसयोनिलाच जलमुष्णं वस्सपेक्षया शोधनांतरेण दोपहरणे दोषमाह-सत्य- यत्साहसयोनिखात्तदुष्टं सत् सर्ववस्तिगतरसस्य च पोप- पीयादि । कंदादिभेपजदानाहुःखं चोद्गारवाह्यत्वं च कोष्टा- गार्थ सर्ववस्तिषु देयम् । एतजलं वस्तिय साक्षात्प्रक्षेपा- बाधश्चैते सर्वे भवंति । तत्र दुःख कटुकादिना रसेनोद्वेगादेव दर्शनात्कल्कादिपेपणे विनियोग्यम् । किंवा अत्र तद्वचनप्रा- भवति । एते च दोपा वस्तौ न संभवंतीति भावः । विरेक- मायादेव ज्ञेयम् । किंवा जलशब्दोयं इहोपलक्षणाधम् । तद्-. शब्देन वमनविरेकावपि प्रायो। किंवा वमनमिह वस्तिना | म्लादिद्रवदानस्यैवेयमुपपत्तिः । रसयोनित्वं द्रवसंबंधादेवा- साकमत्यंतमिन्नविषयलादेव नोदाहृतम् । विरेकस्तु पक्काश- म्लादीनामुपपन्नम् । अन्यैश्च जलमुणं प्रति नियतमेव । चूर्ण- यस्थेपि दोपे बस्तिविपयो भवतीति कला विरेकादेव रस्तेः वस्तिश्च यः केवलद्रवेण दीयते । तंत्रांतरेप्युक्तं यथा “राला प्राधान्यमुच्यते ॥४॥ वचा बिल्वशताहौला पूतीककृष्णा फलंदारुष्णैः । ससैन्ध- अविरेच्यौ शिशुवृद्धौ तावदप्राप्तहीनधातुयलौ । चाम्लोग्णसजलः सतैलः शूलन इष्टः खलु चूर्णचरित"रिति आस्थापनमेव तयोः सर्वार्थकदुत्तमं कर्म ॥५॥ ॥ ११-१२॥ वस्तेयौगिकतया प्राधान्यमाह-अविरेच्याविति यथा-सुरदारुशतालांकुष्ठमधुकपिप्पलीमधुस्नेहाः । संख्य व्याख्येयम् । अप्राप्तहीनधातुयलौ । अप्राप्तधातुमलश्च | ऊचानुलोमभागाः सर्पपाः शर्करा लवणंम् ॥१३॥ वालः हीनधातुवलो बृद्धः । एवंभूतत्वादविरेच्यौ । सर्वार्थ- आवापो बस्तीनामतः प्रयोज्यानि येषु यानि कृदिति--सर्वदोपहरणम् ॥ ५ ॥ सुकानि सह कषायै